Rig Veda

Mandala 26

Sukta 26


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र ह्यच्छा॑ मनी॒षा स्पा॒र्हा यन्ति॑ नि॒युतः॑ । प्र द॒स्रा नि॒युद्र॑थः पू॒षा अ॑विष्टु॒ माहि॑नः ॥ १०.०२६.०१ ॥
pra hyacchā manīṣā spārhā yanti niyutaḥ | pra dasrā niyudrathaḥ pūṣā aviṣṭu māhinaḥ || 10.026.01 ||

Mandala : 10

Sukta : 26

Suktam :   1



यस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जनः॑ । विप्र॒ आ वं॑सद्धी॒तिभि॒श्चिके॑त सुष्टुती॒नाम् ॥ १०.०२६.०२ ॥
yasya tyanmahitvaṃ vātāpyamayaṃ janaḥ | vipra ā vaṃsaddhītibhiściketa suṣṭutīnām || 10.026.02 ||

Mandala : 10

Sukta : 26

Suktam :   2



स वे॑द सुष्टुती॒नामिन्दु॒र्न पू॒षा वृषा॑ । अ॒भि प्सुरः॑ प्रुषायति व्र॒जं न॒ आ प्रु॑षायति ॥ १०.०२६.०३ ॥
sa veda suṣṭutīnāmindurna pūṣā vṛṣā | abhi psuraḥ pruṣāyati vrajaṃ na ā pruṣāyati || 10.026.03 ||

Mandala : 10

Sukta : 26

Suktam :   3



मं॒सी॒महि॑ त्वा व॒यम॒स्माकं॑ देव पूषन् । म॒ती॒नां च॒ साध॑नं॒ विप्रा॑णां चाध॒वम् ॥ १०.०२६.०४ ॥
maṃsīmahi tvā vayamasmākaṃ deva pūṣan | matīnāṃ ca sādhanaṃ viprāṇāṃ cādhavam || 10.026.04 ||

Mandala : 10

Sukta : 26

Suktam :   4



प्रत्य॑र्धिर्य॒ज्ञाना॑मश्वह॒यो रथा॑नाम् । ऋषिः॒ स यो मनु॑र्हितो॒ विप्र॑स्य यावयत्स॒खः ॥ १०.०२६.०५ ॥
pratyardhiryajñānāmaśvahayo rathānām | ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ || 10.026.05 ||

Mandala : 10

Sukta : 26

Suktam :   5



आ॒धीष॑माणायाः॒ पतिः॑ शु॒चाया॑श्च शु॒चस्य॑ च । वा॒सो॒वा॒योऽवी॑ना॒मा वासां॑सि॒ मर्मृ॑जत् ॥ १०.०२६.०६ ॥
ādhīṣamāṇāyāḥ patiḥ śucāyāśca śucasya ca | vāsovāyo'vīnāmā vāsāṃsi marmṛjat || 10.026.06 ||

Mandala : 10

Sukta : 26

Suktam :   6



इ॒नो वाजा॑नां॒ पति॑रि॒नः पु॑ष्टी॒नां सखा॑ । प्र श्मश्रु॑ हर्य॒तो दू॑धो॒द्वि वृथा॒ यो अदा॑भ्यः ॥ १०.०२६.०७ ॥
ino vājānāṃ patirinaḥ puṣṭīnāṃ sakhā | pra śmaśru haryato dūdhodvi vṛthā yo adābhyaḥ || 10.026.07 ||

Mandala : 10

Sukta : 26

Suktam :   7



आ ते॒ रथ॑स्य पूषन्न॒जा धुरं॑ ववृत्युः । विश्व॑स्या॒र्थिनः॒ सखा॑ सनो॒जा अन॑पच्युतः ॥ १०.०२६.०८ ॥
ā te rathasya pūṣannajā dhuraṃ vavṛtyuḥ | viśvasyārthinaḥ sakhā sanojā anapacyutaḥ || 10.026.08 ||

Mandala : 10

Sukta : 26

Suktam :   8



अ॒स्माक॑मू॒र्जा रथं॑ पू॒षा अ॑विष्टु॒ माहि॑नः । भुव॒द्वाजा॑नां वृ॒ध इ॒मं नः॑ श‍ृणव॒द्धव॑म् ॥ १०.०२६.०९ ॥
asmākamūrjā rathaṃ pūṣā aviṣṭu māhinaḥ | bhuvadvājānāṃ vṛdha imaṃ naḥ śa‍्ṛṇavaddhavam || 10.026.09 ||

Mandala : 10

Sukta : 26

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In