Rig Veda

Mandala 29

Sukta 29


This overlay will guide you through the buttons:

संस्कृत्म
A English

वने॒ न वा॒ यो न्य॑धायि चा॒कञ्छुचि॑र्वां॒ स्तोमो॑ भुरणावजीगः । यस्येदिन्द्रः॑ पुरु॒दिने॑षु॒ होता॑ नृ॒णां नर्यो॒ नृत॑मः क्ष॒पावा॑न् ॥ १०.०२९.०१ ॥
vane na vā yo nyadhāyi cākañchucirvāṃ stomo bhuraṇāvajīgaḥ | yasyedindraḥ purudineṣu hotā nṛṇāṃ naryo nṛtamaḥ kṣapāvān || 10.029.01 ||

Mandala : 10

Sukta : 29

Suktam :   1



प्र ते॑ अ॒स्या उ॒षसः॒ प्राप॑रस्या नृ॒तौ स्या॑म॒ नृत॑मस्य नृ॒णाम् । अनु॑ त्रि॒शोकः॑ श॒तमाव॑ह॒न्नॄन्कुत्से॑न॒ रथो॒ यो अस॑त्सस॒वान् ॥ १०.०२९.०२ ॥
pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasya nṛṇām | anu triśokaḥ śatamāvahannṝnkutsena ratho yo asatsasavān || 10.029.02 ||

Mandala : 10

Sukta : 29

Suktam :   2



कस्ते॒ मद॑ इन्द्र॒ रन्त्यो॑ भू॒द्दुरो॒ गिरो॑ अ॒भ्यु१॒॑ग्रो वि धा॑व । कद्वाहो॑ अ॒र्वागुप॑ मा मनी॒षा आ त्वा॑ शक्यामुप॒मं राधो॒ अन्नैः॑ ॥ १०.०२९.०३ ॥
kaste mada indra rantyo bhūdduro giro abhyu1gro vi dhāva | kadvāho arvāgupa mā manīṣā ā tvā śakyāmupamaṃ rādho annaiḥ || 10.029.03 ||

Mandala : 10

Sukta : 29

Suktam :   3



कदु॑ द्यु॒म्नमि॑न्द्र॒ त्वाव॑तो॒ नॄन्कया॑ धि॒या क॑रसे॒ कन्न॒ आग॑न् । मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या अन्ने॑ समस्य॒ यदस॑न्मनी॒षाः ॥ १०.०२९.०४ ॥
kadu dyumnamindra tvāvato nṝnkayā dhiyā karase kanna āgan | mitro na satya urugāya bhṛtyā anne samasya yadasanmanīṣāḥ || 10.029.04 ||

Mandala : 10

Sukta : 29

Suktam :   4



प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं॑ जनि॒धा इ॑व॒ ग्मन् । गिर॑श्च॒ ये ते॑ तुविजात पू॒र्वीर्नर॑ इन्द्र प्रति॒शिक्ष॒न्त्यन्नैः॑ ॥ १०.०२९.०५ ॥
preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā iva gman | giraśca ye te tuvijāta pūrvīrnara indra pratiśikṣantyannaiḥ || 10.029.05 ||

Mandala : 10

Sukta : 29

Suktam :   5



मात्रे॒ नु ते॒ सुमि॑ते इन्द्र पू॒र्वी द्यौर्म॒ज्मना॑ पृथि॒वी काव्ये॑न । वरा॑य ते घृ॒तव॑न्तः सु॒तासः॒ स्वाद्म॑न्भवन्तु पी॒तये॒ मधू॑नि ॥ १०.०२९.०६ ॥
mātre nu te sumite indra pūrvī dyaurmajmanā pṛthivī kāvyena | varāya te ghṛtavantaḥ sutāsaḥ svādmanbhavantu pītaye madhūni || 10.029.06 ||

Mandala : 10

Sukta : 29

Suktam :   6



आ मध्वो॑ अस्मा असिच॒न्नम॑त्र॒मिन्द्रा॑य पू॒र्णं स हि स॒त्यरा॑धाः । स वा॑वृधे॒ वरि॑म॒न्ना पृ॑थि॒व्या अ॒भि क्रत्वा॒ नर्यः॒ पौंस्यै॑श्च ॥ १०.०२९.०७ ॥
ā madhvo asmā asicannamatramindrāya pūrṇaṃ sa hi satyarādhāḥ | sa vāvṛdhe varimannā pṛthivyā abhi kratvā naryaḥ pauṃsyaiśca || 10.029.07 ||

Mandala : 10

Sukta : 29

Suktam :   7



व्या॑न॒ळिन्द्रः॒ पृत॑नाः॒ स्वोजा॒ आस्मै॑ यतन्ते स॒ख्याय॑ पू॒र्वीः । आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया॑ सुम॒त्या चो॒दया॑से ॥ १०.०२९.०८ ॥
vyānaळ्indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ | ā smā rathaṃ na pṛtanāsu tiṣṭha yaṃ bhadrayā sumatyā codayāse || 10.029.08 ||

Mandala : 10

Sukta : 29

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In