Rig Veda

Mandala 3

Sukta 3


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒नो रा॑जन्नर॒तिः समि॑द्धो॒ रौद्रो॒ दक्षा॑य सुषु॒माँ अ॑दर्शि । चि॒किद्वि भा॑ति भा॒सा बृ॑ह॒तासि॑क्नीमेति॒ रुश॑तीम॒पाज॑न् ॥ १०.००३.०१ ॥
ino rājannaratiḥ samiddho raudro dakṣāya suṣumāँ adarśi | cikidvi bhāti bhāsā bṛhatāsiknīmeti ruśatīmapājan || 10.003.01 ||

Mandala : 10

Sukta : 3

Suktam :   1



कृ॒ष्णां यदेनी॑म॒भि वर्प॑सा॒ भूज्ज॒नय॒न्योषां॑ बृह॒तः पि॒तुर्जाम् । ऊ॒र्ध्वं भा॒नुं सूर्य॑स्य स्तभा॒यन्दि॒वो वसु॑भिरर॒तिर्वि भा॑ति ॥ १०.००३.०२ ॥
kṛṣṇāṃ yadenīmabhi varpasā bhūjjanayanyoṣāṃ bṛhataḥ piturjām | ūrdhvaṃ bhānuṃ sūryasya stabhāyandivo vasubhiraratirvi bhāti || 10.003.02 ||

Mandala : 10

Sukta : 3

Suktam :   2



भ॒द्रो भ॒द्रया॒ सच॑मान॒ आगा॒त्स्वसा॑रं जा॒रो अ॒भ्ये॑ति प॒श्चात् । सु॒प्र॒के॒तैर्द्युभि॑र॒ग्निर्वि॒तिष्ठ॒न्रुश॑द्भि॒र्वर्णै॑र॒भि रा॒मम॑स्थात् ॥ १०.००३.०३ ॥
bhadro bhadrayā sacamāna āgātsvasāraṃ jāro abhyeti paścāt | supraketairdyubhiragnirvitiṣṭhanruśadbhirvarṇairabhi rāmamasthāt || 10.003.03 ||

Mandala : 10

Sukta : 3

Suktam :   3



अ॒स्य यामा॑सो बृह॒तो न व॒ग्नूनिन्धा॑ना अ॒ग्नेः सख्युः॑ शि॒वस्य॑ । ईड्य॑स्य॒ वृष्णो॑ बृह॒तः स्वासो॒ भामा॑सो॒ याम॑न्न॒क्तव॑श्चिकित्रे ॥ १०.००३.०४ ॥
asya yāmāso bṛhato na vagnūnindhānā agneḥ sakhyuḥ śivasya | īḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmannaktavaścikitre || 10.003.04 ||

Mandala : 10

Sukta : 3

Suktam :   4



स्व॒ना न यस्य॒ भामा॑सः॒ पव॑न्ते॒ रोच॑मानस्य बृह॒तः सु॒दिवः॑ । ज्येष्ठे॑भि॒र्यस्तेजि॑ष्ठैः क्रीळु॒मद्भि॒र्वर्षि॑ष्ठेभिर्भा॒नुभि॒र्नक्ष॑ति॒ द्याम् ॥ १०.००३.०५ ॥
svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ | jyeṣṭhebhiryastejiṣṭhaiḥ krīळ्umadbhirvarṣiṣṭhebhirbhānubhirnakṣati dyām || 10.003.05 ||

Mandala : 10

Sukta : 3

Suktam :   5



अ॒स्य शुष्मा॑सो ददृशा॒नप॑वे॒र्जेह॑मानस्य स्वनयन्नि॒युद्भिः॑ । प्र॒त्नेभि॒र्यो रुश॑द्भिर्दे॒वत॑मो॒ वि रेभ॑द्भिरर॒तिर्भाति॒ विभ्वा॑ ॥ १०.००३.०६ ॥
asya śuṣmāso dadṛśānapaverjehamānasya svanayanniyudbhiḥ | pratnebhiryo ruśadbhirdevatamo vi rebhadbhiraratirbhāti vibhvā || 10.003.06 ||

Mandala : 10

Sukta : 3

Suktam :   6



स आ व॑क्षि॒ महि॑ न॒ आ च॑ सत्सि दि॒वस्पृ॑थि॒व्योर॑र॒तिर्यु॑व॒त्योः । अ॒ग्निः सु॒तुकः॑ सु॒तुके॑भि॒रश्वै॒ रभ॑स्वद्भी॒ रभ॑स्वा॒ँ एह ग॑म्याः ॥ १०.००३.०७ ॥
sa ā vakṣi mahi na ā ca satsi divaspṛthivyoraratiryuvatyoḥ | agniḥ sutukaḥ sutukebhiraśvai rabhasvadbhī rabhasvāँ eha gamyāḥ || 10.003.07 ||

Mandala : 10

Sukta : 3

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In