Rig Veda

Mandala 30

Sukta 30


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र दे॑व॒त्रा ब्रह्म॑णे गा॒तुरे॑त्व॒पो अच्छा॒ मन॑सो॒ न प्रयु॑क्ति । म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिम् ॥ १०.०३०.०१ ॥
pra devatrā brahmaṇe gāturetvapo acchā manaso na prayukti | mahīṃ mitrasya varuṇasya dhāsiṃ pṛthujrayase rīradhā suvṛktim || 10.030.01 ||

Mandala : 10

Sukta : 30

Suktam :   1



अध्व॑र्यवो ह॒विष्म॑न्तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शन्तः । अव॒ याश्चष्टे॑ अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ॥ १०.०३०.०२ ॥
adhvaryavo haviṣmanto hi bhūtācchāpa itośatīruśantaḥ | ava yāścaṣṭe aruṇaḥ suparṇastamāsyadhvamūrmimadyā suhastāḥ || 10.030.02 ||

Mandala : 10

Sukta : 30

Suktam :   2



अध्व॑र्यवो॒ऽप इ॑ता समु॒द्रम॒पां नपा॑तं ह॒विषा॑ यजध्वम् । स वो॑ दददू॒र्मिम॒द्या सुपू॑तं॒ तस्मै॒ सोमं॒ मधु॑मन्तं सुनोत ॥ १०.०३०.०३ ॥
adhvaryavo'pa itā samudramapāṃ napātaṃ haviṣā yajadhvam | sa vo dadadūrmimadyā supūtaṃ tasmai somaṃ madhumantaṃ sunota || 10.030.03 ||

Mandala : 10

Sukta : 30

Suktam :   3



यो अ॑नि॒ध्मो दीद॑यद॒प्स्व१॒॑न्तर्यं विप्रा॑स॒ ईळ॑ते अध्व॒रेषु॑ । अपां॑ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिन्द्रो॑ वावृ॒धे वी॒र्या॑य ॥ १०.०३०.०४ ॥
yo anidhmo dīdayadapsva1ntaryaṃ viprāsa īळte adhvareṣu | apāṃ napānmadhumatīrapo dā yābhirindro vāvṛdhe vīryāya || 10.030.04 ||

Mandala : 10

Sukta : 30

Suktam :   4



याभिः॒ सोमो॒ मोद॑ते॒ हर्ष॑ते च कल्या॒णीभि॑र्युव॒तिभि॒र्न मर्यः॑ । ता अ॑ध्वर्यो अ॒पो अच्छा॒ परे॑हि॒ यदा॑सि॒ञ्चा ओष॑धीभिः पुनीतात् ॥ १०.०३०.०५ ॥
yābhiḥ somo modate harṣate ca kalyāṇībhiryuvatibhirna maryaḥ | tā adhvaryo apo acchā parehi yadāsiñcā oṣadhībhiḥ punītāt || 10.030.05 ||

Mandala : 10

Sukta : 30

Suktam :   5



ए॒वेद्यूने॑ युव॒तयो॑ नमन्त॒ यदी॑मु॒शन्नु॑श॒तीरेत्यच्छ॑ । सं जा॑नते॒ मन॑सा॒ सं चि॑कित्रेऽध्व॒र्यवो॑ धि॒षणाप॑श्च दे॒वीः ॥ १०.०३०.०६ ॥
evedyūne yuvatayo namanta yadīmuśannuśatīretyaccha | saṃ jānate manasā saṃ cikitre'dhvaryavo dhiṣaṇāpaśca devīḥ || 10.030.06 ||

Mandala : 10

Sukta : 30

Suktam :   6



यो वो॑ वृ॒ताभ्यो॒ अकृ॑णोदु लो॒कं यो वो॑ म॒ह्या अ॒भिश॑स्ते॒रमु॑ञ्चत् । तस्मा॒ इन्द्रा॑य॒ मधु॑मन्तमू॒र्मिं दे॑व॒माद॑नं॒ प्र हि॑णोतनापः ॥ १०.०३०.०७ ॥
yo vo vṛtābhyo akṛṇodu lokaṃ yo vo mahyā abhiśasteramuñcat | tasmā indrāya madhumantamūrmiṃ devamādanaṃ pra hiṇotanāpaḥ || 10.030.07 ||

Mandala : 10

Sukta : 30

Suktam :   7



प्रास्मै॑ हिनोत॒ मधु॑मन्तमू॒र्मिं गर्भो॒ यो वः॑ सिन्धवो॒ मध्व॒ उत्सः॑ । घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो॑ रेवतीः श‍ृणु॒ता हवं॑ मे ॥ १०.०३०.०८ ॥
prāsmai hinota madhumantamūrmiṃ garbho yo vaḥ sindhavo madhva utsaḥ | ghṛtapṛṣṭhamīḍyamadhvareṣvāpo revatīḥ śa‍्ṛṇutā havaṃ me || 10.030.08 ||

Mandala : 10

Sukta : 30

Suktam :   8



तं सि॑न्धवो मत्स॒रमि॑न्द्र॒पान॑मू॒र्मिं प्र हे॑त॒ य उ॒भे इय॑र्ति । म॒द॒च्युत॑मौशा॒नं न॑भो॒जां परि॑ त्रि॒तन्तुं॑ वि॒चर॑न्त॒मुत्स॑म् ॥ १०.०३०.०९ ॥
taṃ sindhavo matsaramindrapānamūrmiṃ pra heta ya ubhe iyarti | madacyutamauśānaṃ nabhojāṃ pari tritantuṃ vicarantamutsam || 10.030.09 ||

Mandala : 10

Sukta : 30

Suktam :   9



आ॒वर्वृ॑तती॒रध॒ नु द्वि॒धारा॑ गोषु॒युधो॒ न नि॑य॒वं चर॑न्तीः । ऋषे॒ जनि॑त्री॒र्भुव॑नस्य॒ पत्नी॑र॒पो व॑न्दस्व स॒वृधः॒ सयो॑नीः ॥ १०.०३०.१० ॥
āvarvṛtatīradha nu dvidhārā goṣuyudho na niyavaṃ carantīḥ | ṛṣe janitrīrbhuvanasya patnīrapo vandasva savṛdhaḥ sayonīḥ || 10.030.10 ||

Mandala : 10

Sukta : 30

Suktam :   10



हि॒नोता॑ नो अध्व॒रं दे॑वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना॑नाम् । ऋ॒तस्य॒ योगे॒ वि ष्य॑ध्व॒मूधः॑ श्रुष्टी॒वरी॑र्भूतना॒स्मभ्य॑मापः ॥ १०.०३०.११ ॥
hinotā no adhvaraṃ devayajyā hinota brahma sanaye dhanānām | ṛtasya yoge vi ṣyadhvamūdhaḥ śruṣṭīvarīrbhūtanāsmabhyamāpaḥ || 10.030.11 ||

Mandala : 10

Sukta : 30

Suktam :   11



आपो॑ रेवतीः॒ क्षय॑था॒ हि वस्वः॒ क्रतुं॑ च भ॒द्रं बि॑भृ॒थामृतं॑ च । रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नीः॒ सर॑स्वती॒ तद्गृ॑ण॒ते वयो॑ धात् ॥ १०.०३०.१२ ॥
āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadraṃ bibhṛthāmṛtaṃ ca | rāyaśca stha svapatyasya patnīḥ sarasvatī tadgṛṇate vayo dhāt || 10.030.12 ||

Mandala : 10

Sukta : 30

Suktam :   12



प्रति॒ यदापो॒ अदृ॑श्रमाय॒तीर्घृ॒तं पयां॑सि॒ बिभ्र॑ती॒र्मधू॑नि । अ॒ध्व॒र्युभि॒र्मन॑सा संविदा॒ना इन्द्रा॑य॒ सोमं॒ सुषु॑तं॒ भर॑न्तीः ॥ १०.०३०.१३ ॥
prati yadāpo adṛśramāyatīrghṛtaṃ payāṃsi bibhratīrmadhūni | adhvaryubhirmanasā saṃvidānā indrāya somaṃ suṣutaṃ bharantīḥ || 10.030.13 ||

Mandala : 10

Sukta : 30

Suktam :   13



एमा अ॑ग्मन्रे॒वती॑र्जी॒वध॑न्या॒ अध्व॑र्यवः सा॒दय॑ता सखायः । नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा॑ संविदा॒नास॑ एनाः ॥ १०.०३०.१४ ॥
emā agmanrevatīrjīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ | ni barhiṣi dhattana somyāso'pāṃ naptrā saṃvidānāsa enāḥ || 10.030.14 ||

Mandala : 10

Sukta : 30

Suktam :   14



आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे अ॑सदन्देव॒यन्तीः॑ । अध्व॑र्यवः सुनु॒तेन्द्रा॑य॒ सोम॒मभू॑दु वः सु॒शका॑ देवय॒ज्या ॥ १०.०३०.१५ ॥
āgmannāpa uśatīrbarhiredaṃ nyadhvare asadandevayantīḥ | adhvaryavaḥ sunutendrāya somamabhūdu vaḥ suśakā devayajyā || 10.030.15 ||

Mandala : 10

Sukta : 30

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In