Rig Veda

Mandala 31

Sukta 31


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ नो॑ दे॒वाना॒मुप॑ वेतु॒ शंसो॒ विश्वे॑भिस्तु॒रैरव॑से॒ यज॑त्रः । तेभि॑र्व॒यं सु॑ष॒खायो॑ भवेम॒ तर॑न्तो॒ विश्वा॑ दुरि॒ता स्या॑म ॥ १०.०३१.०१ ॥
ā no devānāmupa vetu śaṃso viśvebhisturairavase yajatraḥ | tebhirvayaṃ suṣakhāyo bhavema taranto viśvā duritā syāma || 10.031.01 ||

Mandala : 10

Sukta : 31

Suktam :   1



परि॑ चि॒न्मर्तो॒ द्रवि॑णं ममन्यादृ॒तस्य॑ प॒था नम॒सा वि॑वासेत् । उ॒त स्वेन॒ क्रतु॑ना॒ सं व॑देत॒ श्रेयां॑सं॒ दक्षं॒ मन॑सा जगृभ्यात् ॥ १०.०३१.०२ ॥
pari cinmarto draviṇaṃ mamanyādṛtasya pathā namasā vivāset | uta svena kratunā saṃ vadeta śreyāṃsaṃ dakṣaṃ manasā jagṛbhyāt || 10.031.02 ||

Mandala : 10

Sukta : 31

Suktam :   2



अधा॑यि धी॒तिरस॑सृग्र॒मंशा॑स्ती॒र्थे न द॒स्ममुप॑ य॒न्त्यूमाः॑ । अ॒भ्या॑नश्म सुवि॒तस्य॑ शू॒षं नवे॑दसो अ॒मृता॑नामभूम ॥ १०.०३१.०३ ॥
adhāyi dhītirasasṛgramaṃśāstīrthe na dasmamupa yantyūmāḥ | abhyānaśma suvitasya śūṣaṃ navedaso amṛtānāmabhūma || 10.031.03 ||

Mandala : 10

Sukta : 31

Suktam :   3



नित्य॑श्चाकन्या॒त्स्वप॑ति॒र्दमू॑ना॒ यस्मा॑ उ दे॒वः स॑वि॒ता ज॒जान॑ । भगो॑ वा॒ गोभि॑रर्य॒मेम॑नज्या॒त्सो अ॑स्मै॒ चारु॑श्छदयदु॒त स्या॑त् ॥ १०.०३१.०४ ॥
nityaścākanyātsvapatirdamūnā yasmā u devaḥ savitā jajāna | bhago vā gobhiraryamemanajyātso asmai cāruśchadayaduta syāt || 10.031.04 ||

Mandala : 10

Sukta : 31

Suktam :   4



इ॒यं सा भू॑या उ॒षसा॑मिव॒ क्षा यद्ध॑ क्षु॒मन्तः॒ शव॑सा स॒माय॑न् । अ॒स्य स्तु॒तिं ज॑रि॒तुर्भिक्ष॑माणा॒ आ नः॑ श॒ग्मास॒ उप॑ यन्तु॒ वाजाः॑ ॥ १०.०३१.०५ ॥
iyaṃ sā bhūyā uṣasāmiva kṣā yaddha kṣumantaḥ śavasā samāyan | asya stutiṃ jariturbhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ || 10.031.05 ||

Mandala : 10

Sukta : 31

Suktam :   5



अ॒स्येदे॒षा सु॑म॒तिः प॑प्रथा॒नाभ॑वत्पू॒र्व्या भूम॑ना॒ गौः । अ॒स्य सनी॑ळा॒ असु॑रस्य॒ योनौ॑ समा॒न आ भर॑णे॒ बिभ्र॑माणाः ॥ १०.०३१.०६ ॥
asyedeṣā sumatiḥ paprathānābhavatpūrvyā bhūmanā gauḥ | asya sanīळ्ā asurasya yonau samāna ā bharaṇe bibhramāṇāḥ || 10.031.06 ||

Mandala : 10

Sukta : 31

Suktam :   6



किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । सं॒त॒स्था॒ने अ॒जरे॑ इ॒तऊ॑ती॒ अहा॑नि पू॒र्वीरु॒षसो॑ जरन्त ॥ १०.०३१.०७ ॥
kiṃ svidvanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ | saṃtasthāne ajare itaūtī ahāni pūrvīruṣaso jaranta || 10.031.07 ||

Mandala : 10

Sukta : 31

Suktam :   7



नैताव॑दे॒ना प॒रो अ॒न्यद॑स्त्यु॒क्षा स द्यावा॑पृथि॒वी बि॑भर्ति । त्वचं॑ प॒वित्रं॑ कृणुत स्व॒धावा॒न्यदीं॒ सूर्यं॒ न ह॒रितो॒ वह॑न्ति ॥ १०.०३१.०८ ॥
naitāvadenā paro anyadastyukṣā sa dyāvāpṛthivī bibharti | tvacaṃ pavitraṃ kṛṇuta svadhāvānyadīṃ sūryaṃ na harito vahanti || 10.031.08 ||

Mandala : 10

Sukta : 31

Suktam :   8



स्ते॒गो न क्षामत्ये॑ति पृ॒थ्वीं मिहं॒ न वातो॒ वि ह॑ वाति॒ भूम॑ । मि॒त्रो यत्र॒ वरु॑णो अ॒ज्यमा॑नो॒ऽग्निर्वने॒ न व्यसृ॑ष्ट॒ शोक॑म् ॥ १०.०३१.०९ ॥
stego na kṣāmatyeti pṛthvīṃ mihaṃ na vāto vi ha vāti bhūma | mitro yatra varuṇo ajyamāno'gnirvane na vyasṛṣṭa śokam || 10.031.09 ||

Mandala : 10

Sukta : 31

Suktam :   9



स्त॒रीर्यत्सूत॑ स॒द्यो अ॒ज्यमा॑ना॒ व्यथि॑रव्य॒थीः कृ॑णुत॒ स्वगो॑पा । पु॒त्रो यत्पूर्वः॑ पि॒त्रोर्जनि॑ष्ट श॒म्यां गौर्ज॑गार॒ यद्ध॑ पृ॒च्छान् ॥ १०.०३१.१० ॥
starīryatsūta sadyo ajyamānā vyathiravyathīḥ kṛṇuta svagopā | putro yatpūrvaḥ pitrorjaniṣṭa śamyāṃ gaurjagāra yaddha pṛcchān || 10.031.10 ||

Mandala : 10

Sukta : 31

Suktam :   10



उ॒त कण्वं॑ नृ॒षदः॑ पु॒त्रमा॑हुरु॒त श्या॒वो धन॒माद॑त्त वा॒जी । प्र कृ॒ष्णाय॒ रुश॑दपिन्व॒तोध॑रृ॒तमत्र॒ नकि॑रस्मा अपीपेत् ॥ १०.०३१.११ ॥
uta kaṇvaṃ nṛṣadaḥ putramāhuruta śyāvo dhanamādatta vājī | pra kṛṣṇāya ruśadapinvatodharṛtamatra nakirasmā apīpet || 10.031.11 ||

Mandala : 10

Sukta : 31

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In