प्र सु ग्मन्ता॑ धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राँ अ॒भि षु प्र॒सीद॑तः । अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यत्सो॒म्यस्यान्ध॑सो॒ बुबो॑धति ॥ १०.०३२.०१ ॥
pra su gmantā dhiyasānasya sakṣaṇi varebhirvarāँ abhi ṣu prasīdataḥ | asmākamindra ubhayaṃ jujoṣati yatsomyasyāndhaso bubodhati || 10.032.01 ||
वी॑न्द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत । ये त्वा॒ वह॑न्ति॒ मुहु॑रध्व॒राँ उप॒ ते सु व॑न्वन्तु वग्व॒नाँ अ॑रा॒धसः॑ ॥ १०.०३२.०२ ॥
vīndra yāsi divyāni rocanā vi pārthivāni rajasā puruṣṭuta | ye tvā vahanti muhuradhvarāँ upa te su vanvantu vagvanāँ arādhasaḥ || 10.032.02 ||
तदिन्मे॑ छन्त्स॒द्वपु॑षो॒ वपु॑ष्टरं पु॒त्रो यज्जानं॑ पि॒त्रोर॒धीय॑ति । जा॒या पतिं॑ वहति व॒ग्नुना॑ सु॒मत्पुं॒स इद्भ॒द्रो व॑ह॒तुः परि॑ष्कृतः ॥ १०.०३२.०३ ॥
tadinme chantsadvapuṣo vapuṣṭaraṃ putro yajjānaṃ pitroradhīyati | jāyā patiṃ vahati vagnunā sumatpuṃsa idbhadro vahatuḥ pariṣkṛtaḥ || 10.032.03 ||
तदित्स॒धस्थ॑म॒भि चारु॑ दीधय॒ गावो॒ यच्छास॑न्वह॒तुं न धे॒नवः॑ । मा॒ता यन्मन्तु॑र्यू॒थस्य॑ पू॒र्व्याभि वा॒णस्य॑ स॒प्तधा॑तु॒रिज्जनः॑ ॥ १०.०३२.०४ ॥
taditsadhasthamabhi cāru dīdhaya gāvo yacchāsanvahatuṃ na dhenavaḥ | mātā yanmanturyūthasya pūrvyābhi vāṇasya saptadhāturijjanaḥ || 10.032.04 ||
प्र वोऽच्छा॑ रिरिचे देव॒युष्प॒दमेको॑ रु॒द्रेभि॑र्याति तु॒र्वणिः॑ । ज॒रा वा॒ येष्व॒मृते॑षु दा॒वने॒ परि॑ व॒ ऊमे॑भ्यः सिञ्चता॒ मधु॑ ॥ १०.०३२.०५ ॥
pra vo'cchā ririce devayuṣpadameko rudrebhiryāti turvaṇiḥ | jarā vā yeṣvamṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu || 10.032.05 ||
नि॒धी॒यमा॑न॒मप॑गूळ्हम॒प्सु प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच । इन्द्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा॑म् ॥ १०.०३२.०६ ॥
nidhīyamānamapagūळ्hamapsu pra me devānāṃ vratapā uvāca | indro vidvāँ anu hi tvā cacakṣa tenāhamagne anuśiṣṭa āgām || 10.032.06 ||
अक्षे॑त्रवित्क्षेत्र॒विदं॒ ह्यप्रा॒ट् स प्रैति॑ क्षेत्र॒विदानु॑शिष्टः । ए॒तद्वै भ॒द्रम॑नु॒शास॑नस्यो॒त स्रु॒तिं वि॑न्दत्यञ्ज॒सीना॑म् ॥ १०.०३२.०७ ॥
akṣetravitkṣetravidaṃ hyaprāṭ sa praiti kṣetravidānuśiṣṭaḥ | etadvai bhadramanuśāsanasyota srutiṃ vindatyañjasīnām || 10.032.07 ||
अ॒द्येदु॒ प्राणी॒दम॑मन्नि॒माहापी॑वृतो अधयन्मा॒तुरूधः॑ । एमे॑नमाप जरि॒मा युवा॑न॒महे॑ळ॒न्वसुः॑ सु॒मना॑ बभूव ॥ १०.०३२.०८ ॥
adyedu prāṇīdamamannimāhāpīvṛto adhayanmāturūdhaḥ | emenamāpa jarimā yuvānamaheळnvasuḥ sumanā babhūva || 10.032.08 ||
ए॒तानि॑ भ॒द्रा क॑लश क्रियाम॒ कुरु॑श्रवण॒ दद॑तो म॒घानि॑ । दा॒न इद्वो॑ मघवानः॒ सो अ॑स्त्व॒यं च॒ सोमो॑ हृ॒दि यं बिभ॑र्मि ॥ १०.०३२.०९ ॥
etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni | dāna idvo maghavānaḥ so astvayaṃ ca somo hṛdi yaṃ bibharmi || 10.032.09 ||