Rig Veda

Mandala 34

Sukta 34


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रा॒वे॒पा मा॑ बृह॒तो मा॑दयन्ति प्रवाते॒जा इरि॑णे॒ वर्वृ॑तानाः । सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ॥ १०.०३४.०१ ॥
prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ | somasyeva maujavatasya bhakṣo vibhīdako jāgṛvirmahyamacchān || 10.034.01 ||

Mandala : 10

Sukta : 34

Suktam :   1



न मा॑ मिमेथ॒ न जि॑हीळ ए॒षा शि॒वा सखि॑भ्य उ॒त मह्य॑मासीत् । अ॒क्षस्या॒हमे॑कप॒रस्य॑ हे॒तोरनु॑व्रता॒मप॑ जा॒याम॑रोधम् ॥ १०.०३४.०२ ॥
na mā mimetha na jihīळ eṣā śivā sakhibhya uta mahyamāsīt | akṣasyāhamekaparasya hetoranuvratāmapa jāyāmarodham || 10.034.02 ||

Mandala : 10

Sukta : 34

Suktam :   2



द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना॑थि॒तो वि॑न्दते मर्डि॒तार॑म् । अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं वि॑न्दामि कित॒वस्य॒ भोग॑म् ॥ १०.०३४.०३ ॥
dveṣṭi śvaśrūrapa jāyā ruṇaddhi na nāthito vindate marḍitāram | aśvasyeva jarato vasnyasya nāhaṃ vindāmi kitavasya bhogam || 10.034.03 ||

Mandala : 10

Sukta : 34

Suktam :   3



अ॒न्ये जा॒यां परि॑ मृशन्त्यस्य॒ यस्यागृ॑ध॒द्वेद॑ने वा॒ज्य१॒॑क्षः । पि॒ता मा॒ता भ्रात॑र एनमाहु॒र्न जा॑नीमो॒ नय॑ता ब॒द्धमे॒तम् ॥ १०.०३४.०४ ॥
anye jāyāṃ pari mṛśantyasya yasyāgṛdhadvedane vājya1kṣaḥ | pitā mātā bhrātara enamāhurna jānīmo nayatā baddhametam || 10.034.04 ||

Mandala : 10

Sukta : 34

Suktam :   4



यदा॒दीध्ये॒ न द॑विषाण्येभिः परा॒यद्भ्योऽव॑ हीये॒ सखि॑भ्यः । न्यु॑प्ताश्च ब॒भ्रवो॒ वाच॒मक्र॑त॒ँ एमीदे॑षां निष्कृ॒तं जा॒रिणी॑व ॥ १०.०३४.०५ ॥
yadādīdhye na daviṣāṇyebhiḥ parāyadbhyo'va hīye sakhibhyaḥ | nyuptāśca babhravo vācamakrataँ emīdeṣāṃ niṣkṛtaṃ jāriṇīva || 10.034.05 ||

Mandala : 10

Sukta : 34

Suktam :   5



स॒भामे॑ति कित॒वः पृ॒च्छमा॑नो जे॒ष्यामीति॑ त॒न्वा॒३॒॑ शूशु॑जानः । अ॒क्षासो॑ अस्य॒ वि ति॑रन्ति॒ कामं॑ प्रति॒दीव्ने॒ दध॑त॒ आ कृ॒तानि॑ ॥ १०.०३४.०६ ॥
sabhāmeti kitavaḥ pṛcchamāno jeṣyāmīti tanvā3 śūśujānaḥ | akṣāso asya vi tiranti kāmaṃ pratidīvne dadhata ā kṛtāni || 10.034.06 ||

Mandala : 10

Sukta : 34

Suktam :   6



अ॒क्षास॒ इद॑ङ्कु॒शिनो॑ नितो॒दिनो॑ नि॒कृत्वा॑न॒स्तप॑नास्तापयि॒ष्णवः॑ । कु॒मा॒रदे॑ष्णा॒ जय॑तः पुन॒र्हणो॒ मध्वा॒ सम्पृ॑क्ताः कित॒वस्य॑ ब॒र्हणा॑ ॥ १०.०३४.०७ ॥
akṣāsa idaṅkuśino nitodino nikṛtvānastapanāstāpayiṣṇavaḥ | kumāradeṣṇā jayataḥ punarhaṇo madhvā sampṛktāḥ kitavasya barhaṇā || 10.034.07 ||

Mandala : 10

Sukta : 34

Suktam :   7



त्रि॒प॒ञ्चा॒शः क्री॑ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा । उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मन्ते॒ राजा॑ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ॥ १०.०३४.०८ ॥
tripañcāśaḥ krīळti vrāta eṣāṃ deva iva savitā satyadharmā | ugrasya cinmanyave nā namante rājā cidebhyo nama itkṛṇoti || 10.034.08 ||

Mandala : 10

Sukta : 34

Suktam :   8



नी॒चा व॑र्तन्त उ॒परि॑ स्फुरन्त्यह॒स्तासो॒ हस्त॑वन्तं सहन्ते । दि॒व्या अङ्गा॑रा॒ इरि॑णे॒ न्यु॑प्ताः शी॒ताः सन्तो॒ हृद॑यं॒ निर्द॑हन्ति ॥ १०.०३४.०९ ॥
nīcā vartanta upari sphurantyahastāso hastavantaṃ sahante | divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nirdahanti || 10.034.09 ||

Mandala : 10

Sukta : 34

Suktam :   9



जा॒या त॑प्यते कित॒वस्य॑ ही॒ना मा॒ता पु॒त्रस्य॒ चर॑तः॒ क्व॑ स्वित् । ऋ॒णा॒वा बिभ्य॒द्धन॑मि॒च्छमा॑नो॒ऽन्येषा॒मस्त॒मुप॒ नक्त॑मेति ॥ १०.०३४.१० ॥
jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit | ṛṇāvā bibhyaddhanamicchamāno'nyeṣāmastamupa naktameti || 10.034.10 ||

Mandala : 10

Sukta : 34

Suktam :   10



स्त्रियं॑ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां॑ जा॒यां सुकृ॑तं च॒ योनि॑म् । पू॒र्वा॒ह्णे अश्वा॑न्युयु॒जे हि ब॒भ्रून्सो अ॒ग्नेरन्ते॑ वृष॒लः प॑पाद ॥ १०.०३४.११ ॥
striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃ sukṛtaṃ ca yonim | pūrvāhṇe aśvānyuyuje hi babhrūnso agnerante vṛṣalaḥ papāda || 10.034.11 ||

Mandala : 10

Sukta : 34

Suktam :   11



यो वः॑ सेना॒नीर्म॑ह॒तो ग॒णस्य॒ राजा॒ व्रात॑स्य प्रथ॒मो ब॒भूव॑ । तस्मै॑ कृणोमि॒ न धना॑ रुणध्मि॒ दशा॒हं प्राची॒स्तदृ॒तं व॑दामि ॥ १०.०३४.१२ ॥
yo vaḥ senānīrmahato gaṇasya rājā vrātasya prathamo babhūva | tasmai kṛṇomi na dhanā ruṇadhmi daśāhaṃ prācīstadṛtaṃ vadāmi || 10.034.12 ||

Mandala : 10

Sukta : 34

Suktam :   12



अ॒क्षैर्मा दी॑व्यः कृ॒षिमित्कृ॑षस्व वि॒त्ते र॑मस्व ब॒हु मन्य॑मानः । तत्र॒ गावः॑ कितव॒ तत्र॑ जा॒या तन्मे॒ वि च॑ष्टे सवि॒तायम॒र्यः ॥ १०.०३४.१३ ॥
akṣairmā dīvyaḥ kṛṣimitkṛṣasva vitte ramasva bahu manyamānaḥ | tatra gāvaḥ kitava tatra jāyā tanme vi caṣṭe savitāyamaryaḥ || 10.034.13 ||

Mandala : 10

Sukta : 34

Suktam :   13



मि॒त्रं कृ॑णुध्वं॒ खलु॑ मृ॒ळता॑ नो॒ मा नो॑ घो॒रेण॑ चरता॒भि धृ॒ष्णु । नि वो॒ नु म॒न्युर्वि॑शता॒मरा॑तिर॒न्यो ब॑भ्रू॒णां प्रसि॑तौ॒ न्व॑स्तु ॥ १०.०३४.१४ ॥
mitraṃ kṛṇudhvaṃ khalu mṛळtā no mā no ghoreṇa caratābhi dhṛṣṇu | ni vo nu manyurviśatāmarātiranyo babhrūṇāṃ prasitau nvastu || 10.034.14 ||

Mandala : 10

Sukta : 34

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In