Rig Veda

Mandala 37

Sukta 37


This overlay will guide you through the buttons:

संस्कृत्म
A English

नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत । दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शंसत ॥ १०.०३७.०१ ॥
namo mitrasya varuṇasya cakṣase maho devāya tadṛtaṃ saparyata | dūredṛśe devajātāya ketave divasputrāya sūryāya śaṃsata || 10.037.01 ||

Mandala : 10

Sukta : 37

Suktam :   1



सा मा॑ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा॑ च॒ यत्र॑ त॒तन॒न्नहा॑नि च । विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो॑ वि॒श्वाहोदे॑ति॒ सूर्यः॑ ॥ १०.०३७.०२ ॥
sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatra tatanannahāni ca | viśvamanyanni viśate yadejati viśvāhāpo viśvāhodeti sūryaḥ || 10.037.02 ||

Mandala : 10

Sukta : 37

Suktam :   2



न ते॒ अदे॑वः प्र॒दिवो॒ नि वा॑सते॒ यदे॑त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ । प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ॥ १०.०३७.०३ ॥
na te adevaḥ pradivo ni vāsate yadetaśebhiḥ patarai ratharyasi | prācīnamanyadanu vartate raja udanyena jyotiṣā yāsi sūrya || 10.037.03 ||

Mandala : 10

Sukta : 37

Suktam :   3



येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्षि॑ भा॒नुना॑ । तेना॒स्मद्विश्वा॒मनि॑रा॒मना॑हुति॒मपामी॑वा॒मप॑ दु॒ष्ष्वप्न्यं॑ सुव ॥ १०.०३७.०४ ॥
yena sūrya jyotiṣā bādhase tamo jagacca viśvamudiyarṣi bhānunā | tenāsmadviśvāmanirāmanāhutimapāmīvāmapa duṣṣvapnyaṃ suva || 10.037.04 ||

Mandala : 10

Sukta : 37

Suktam :   4



विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे॑ळयन्नु॒च्चर॑सि स्व॒धा अनु॑ । यद॒द्य त्वा॑ सूर्योप॒ब्रवा॑महै॒ तं नो॑ दे॒वा अनु॑ मंसीरत॒ क्रतु॑म् ॥ १०.०३७.०५ ॥
viśvasya hi preṣito rakṣasi vratamaheळyannuccarasi svadhā anu | yadadya tvā sūryopabravāmahai taṃ no devā anu maṃsīrata kratum || 10.037.05 ||

Mandala : 10

Sukta : 37

Suktam :   5



तं नो॒ द्यावा॑पृथि॒वी तन्न॒ आप॒ इन्द्रः॑ श‍ृण्वन्तु म॒रुतो॒ हवं॒ वचः॑ । मा शूने॑ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीव॑न्तो जर॒णाम॑शीमहि ॥ १०.०३७.०६ ॥
taṃ no dyāvāpṛthivī tanna āpa indraḥ śa‍्ṛṇvantu maruto havaṃ vacaḥ | mā śūne bhūma sūryasya saṃdṛśi bhadraṃ jīvanto jaraṇāmaśīmahi || 10.037.06 ||

Mandala : 10

Sukta : 37

Suktam :   6



वि॒श्वाहा॑ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जाव॑न्तो अनमी॒वा अना॑गसः । उ॒द्यन्तं॑ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ॥ १०.०३७.०७ ॥
viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ | udyantaṃ tvā mitramaho divedive jyogjīvāḥ prati paśyema sūrya || 10.037.07 ||

Mandala : 10

Sukta : 37

Suktam :   7



महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्व॑न्तं॒ चक्षु॑षेचक्षुषे॒ मयः॑ । आ॒रोह॑न्तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ॥ १०.०३७.०८ ॥
mahi jyotirbibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣecakṣuṣe mayaḥ | ārohantaṃ bṛhataḥ pājasaspari vayaṃ jīvāḥ prati paśyema sūrya || 10.037.08 ||

Mandala : 10

Sukta : 37

Suktam :   8



यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते॑ अ॒क्तुभिः॑ । अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना॑ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥ १०.०३७.०९ ॥
yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ | anāgāstvena harikeśa sūryāhnāhnā no vasyasāvasyasodihi || 10.037.09 ||

Mandala : 10

Sukta : 37

Suktam :   9



शं नो॑ भव॒ चक्ष॑सा॒ शं नो॒ अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ । यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत्सू॑र्य॒ द्रवि॑णं धेहि चि॒त्रम् ॥ १०.०३७.१० ॥
śaṃ no bhava cakṣasā śaṃ no ahnā śaṃ bhānunā śaṃ himā śaṃ ghṛṇena | yathā śamadhvañchamasadduroṇe tatsūrya draviṇaṃ dhehi citram || 10.037.10 ||

Mandala : 10

Sukta : 37

Suktam :   10



अ॒स्माकं॑ देवा उ॒भया॑य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे । अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ॥ १०.०३७.११ ॥
asmākaṃ devā ubhayāya janmane śarma yacchata dvipade catuṣpade | adatpibadūrjayamānamāśitaṃ tadasme śaṃ yorarapo dadhātana || 10.037.11 ||

Mandala : 10

Sukta : 37

Suktam :   11



यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नम् । अरा॑वा॒ यो नो॑ अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न्तदेनो॑ वसवो॒ नि धे॑तन ॥ १०.०३७.१२ ॥
yadvo devāścakṛma jihvayā guru manaso vā prayutī devaheळnam | arāvā yo no abhi ducchunāyate tasmintadeno vasavo ni dhetana || 10.037.12 ||

Mandala : 10

Sukta : 37

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In