Rig Veda

Mandala 39

Sukta 39


This overlay will guide you through the buttons:

संस्कृत्म
A English

यो वां॒ परि॑ज्मा सु॒वृद॑श्विना॒ रथो॑ दो॒षामु॒षासो॒ हव्यो॑ ह॒विष्म॑ता । श॒श्व॒त्त॒मास॒स्तमु॑ वामि॒दं व॒यं पि॒तुर्न नाम॑ सु॒हवं॑ हवामहे ॥ १०.०३९.०१ ॥
yo vāṃ parijmā suvṛdaśvinā ratho doṣāmuṣāso havyo haviṣmatā | śaśvattamāsastamu vāmidaṃ vayaṃ piturna nāma suhavaṃ havāmahe || 10.039.01 ||

Mandala : 10

Sukta : 39

Suktam :   1



चो॒दय॑तं सू॒नृताः॒ पिन्व॑तं॒ धिय॒ उत्पुरं॑धीरीरयतं॒ तदु॑श्मसि । य॒शसं॑ भा॒गं कृ॑णुतं नो अश्विना॒ सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतम् ॥ १०.०३९.०२ ॥
codayataṃ sūnṛtāḥ pinvataṃ dhiya utpuraṃdhīrīrayataṃ taduśmasi | yaśasaṃ bhāgaṃ kṛṇutaṃ no aśvinā somaṃ na cāruṃ maghavatsu naskṛtam || 10.039.02 ||

Mandala : 10

Sukta : 39

Suktam :   2



अ॒मा॒जुर॑श्चिद्भवथो यु॒वं भगो॑ऽना॒शोश्चि॑दवि॒तारा॑प॒मस्य॑ चित् । अ॒न्धस्य॑ चिन्नासत्या कृ॒शस्य॑ चिद्यु॒वामिदा॑हुर्भि॒षजा॑ रु॒तस्य॑ चित् ॥ १०.०३९.०३ ॥
amājuraścidbhavatho yuvaṃ bhago'nāśościdavitārāpamasya cit | andhasya cinnāsatyā kṛśasya cidyuvāmidāhurbhiṣajā rutasya cit || 10.039.03 ||

Mandala : 10

Sukta : 39

Suktam :   3



यु॒वं च्यवा॑नं स॒नयं॒ यथा॒ रथं॒ पुन॒र्युवा॑नं च॒रथा॑य तक्षथुः । निष्टौ॒ग्र्यमू॑हथुर॒द्भ्यस्परि॒ विश्वेत्ता वां॒ सव॑नेषु प्र॒वाच्या॑ ॥ १०.०३९.०४ ॥
yuvaṃ cyavānaṃ sanayaṃ yathā rathaṃ punaryuvānaṃ carathāya takṣathuḥ | niṣṭaugryamūhathuradbhyaspari viśvettā vāṃ savaneṣu pravācyā || 10.039.04 ||

Mandala : 10

Sukta : 39

Suktam :   4



पु॒रा॒णा वां॑ वी॒र्या॒३॒॑ प्र ब्र॑वा॒ जनेऽथो॑ हासथुर्भि॒षजा॑ मयो॒भुवा॑ । ता वां॒ नु नव्या॒वव॑से करामहे॒ऽयं ना॑सत्या॒ श्रद॒रिर्यथा॒ दध॑त् ॥ १०.०३९.०५ ॥
purāṇā vāṃ vīryā3 pra bravā jane'tho hāsathurbhiṣajā mayobhuvā | tā vāṃ nu navyāvavase karāmahe'yaṃ nāsatyā śradariryathā dadhat || 10.039.05 ||

Mandala : 10

Sukta : 39

Suktam :   5



इ॒यं वा॑मह्वे श‍ृणु॒तं मे॑ अश्विना पु॒त्राये॑व पि॒तरा॒ मह्यं॑ शिक्षतम् । अना॑पि॒रज्ञा॑ असजा॒त्याम॑तिः पु॒रा तस्या॑ अ॒भिश॑स्ते॒रव॑ स्पृतम् ॥ १०.०३९.०६ ॥
iyaṃ vāmahve śa‍्ṛṇutaṃ me aśvinā putrāyeva pitarā mahyaṃ śikṣatam | anāpirajñā asajātyāmatiḥ purā tasyā abhiśasterava spṛtam || 10.039.06 ||

Mandala : 10

Sukta : 39

Suktam :   6



यु॒वं रथे॑न विम॒दाय॑ शु॒न्ध्युवं॒ न्यू॑हथुः पुरुमि॒त्रस्य॒ योष॑णाम् । यु॒वं हवं॑ वध्रिम॒त्या अ॑गच्छतं यु॒वं सुषु॑तिं चक्रथुः॒ पुरं॑धये ॥ १०.०३९.०७ ॥
yuvaṃ rathena vimadāya śundhyuvaṃ nyūhathuḥ purumitrasya yoṣaṇām | yuvaṃ havaṃ vadhrimatyā agacchataṃ yuvaṃ suṣutiṃ cakrathuḥ puraṃdhaye || 10.039.07 ||

Mandala : 10

Sukta : 39

Suktam :   7



यु॒वं विप्र॑स्य जर॒णामु॑पे॒युषः॒ पुनः॑ क॒लेर॑कृणुतं॒ युव॒द्वयः॑ । यु॒वं वन्द॑नमृश्य॒दादुदू॑पथुर्यु॒वं स॒द्यो वि॒श्पला॒मेत॑वे कृथः ॥ १०.०३९.०८ ॥
yuvaṃ viprasya jaraṇāmupeyuṣaḥ punaḥ kalerakṛṇutaṃ yuvadvayaḥ | yuvaṃ vandanamṛśyadādudūpathuryuvaṃ sadyo viśpalāmetave kṛthaḥ || 10.039.08 ||

Mandala : 10

Sukta : 39

Suktam :   8



यु॒वं ह॑ रे॒भं वृ॑षणा॒ गुहा॑ हि॒तमुदै॑रयतं ममृ॒वांस॑मश्विना । यु॒वमृ॒बीस॑मु॒त त॒प्तमत्र॑य॒ ओम॑न्वन्तं चक्रथुः स॒प्तव॑ध्रये ॥ १०.०३९.०९ ॥
yuvaṃ ha rebhaṃ vṛṣaṇā guhā hitamudairayataṃ mamṛvāṃsamaśvinā | yuvamṛbīsamuta taptamatraya omanvantaṃ cakrathuḥ saptavadhraye || 10.039.09 ||

Mandala : 10

Sukta : 39

Suktam :   9



यु॒वं श्वे॒तं पे॒दवे॑ऽश्वि॒नाश्वं॑ न॒वभि॒र्वाजै॑र्नव॒ती च॑ वा॒जिन॑म् । च॒र्कृत्यं॑ ददथुर्द्राव॒यत्स॑खं॒ भगं॒ न नृभ्यो॒ हव्यं॑ मयो॒भुव॑म् ॥ १०.०३९.१० ॥
yuvaṃ śvetaṃ pedave'śvināśvaṃ navabhirvājairnavatī ca vājinam | carkṛtyaṃ dadathurdrāvayatsakhaṃ bhagaṃ na nṛbhyo havyaṃ mayobhuvam || 10.039.10 ||

Mandala : 10

Sukta : 39

Suktam :   10



न तं रा॑जानावदिते॒ कुत॑श्च॒न नांहो॑ अश्नोति दुरि॒तं नकि॑र्भ॒यम् । यम॑श्विना सुहवा रुद्रवर्तनी पुरोर॒थं कृ॑णु॒थः पत्न्या॑ स॒ह ॥ १०.०३९.११ ॥
na taṃ rājānāvadite kutaścana nāṃho aśnoti duritaṃ nakirbhayam | yamaśvinā suhavā rudravartanī purorathaṃ kṛṇuthaḥ patnyā saha || 10.039.11 ||

Mandala : 10

Sukta : 39

Suktam :   11



आ तेन॑ यातं॒ मन॑सो॒ जवी॑यसा॒ रथं॒ यं वा॑मृ॒भव॑श्च॒क्रुर॑श्विना । यस्य॒ योगे॑ दुहि॒ता जाय॑ते दि॒व उ॒भे अह॑नी सु॒दिने॑ वि॒वस्व॑तः ॥ १०.०३९.१२ ॥
ā tena yātaṃ manaso javīyasā rathaṃ yaṃ vāmṛbhavaścakruraśvinā | yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ || 10.039.12 ||

Mandala : 10

Sukta : 39

Suktam :   12



ता व॒र्तिर्या॑तं ज॒युषा॒ वि पर्व॑त॒मपि॑न्वतं श॒यवे॑ धे॒नुम॑श्विना । वृक॑स्य चि॒द्वर्ति॑काम॒न्तरा॒स्या॑द्यु॒वं शची॑भिर्ग्रसि॒ताम॑मुञ्चतम् ॥ १०.०३९.१३ ॥
tā vartiryātaṃ jayuṣā vi parvatamapinvataṃ śayave dhenumaśvinā | vṛkasya cidvartikāmantarāsyādyuvaṃ śacībhirgrasitāmamuñcatam || 10.039.13 ||

Mandala : 10

Sukta : 39

Suktam :   13



ए॒तं वां॒ स्तोम॑मश्विनावक॒र्मात॑क्षाम॒ भृग॑वो॒ न रथ॑म् । न्य॑मृक्षाम॒ योष॑णां॒ न मर्ये॒ नित्यं॒ न सू॒नुं तन॑यं॒ दधा॑नाः ॥ १०.०३९.१४ ॥
etaṃ vāṃ stomamaśvināvakarmātakṣāma bhṛgavo na ratham | nyamṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuṃ tanayaṃ dadhānāḥ || 10.039.14 ||

Mandala : 10

Sukta : 39

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In