Rig Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र ते॑ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु । धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे॑ पू॒रवे॑ प्रत्न राजन् ॥ १०.००४.०१ ॥
pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo no haveṣu | dhanvanniva prapā asi tvamagna iyakṣave pūrave pratna rājan || 10.004.01 ||

Mandala : 10

Sukta : 4

Suktam :   1



यं त्वा॒ जना॑सो अ॒भि सं॒चर॑न्ति॒ गाव॑ उ॒ष्णमि॑व व्र॒जं य॑विष्ठ । दू॒तो दे॒वाना॑मसि॒ मर्त्या॑नाम॒न्तर्म॒हाँश्च॑रसि रोच॒नेन॑ ॥ १०.००४.०२ ॥
yaṃ tvā janāso abhi saṃcaranti gāva uṣṇamiva vrajaṃ yaviṣṭha | dūto devānāmasi martyānāmantarmahāँścarasi rocanena || 10.004.02 ||

Mandala : 10

Sukta : 4

Suktam :   2



शिशुं॒ न त्वा॒ जेन्यं॑ व॒र्धय॑न्ती मा॒ता बि॑भर्ति सचन॒स्यमा॑ना । धनो॒रधि॑ प्र॒वता॑ यासि॒ हर्य॒ञ्जिगी॑षसे प॒शुरि॒वाव॑सृष्टः ॥ १०.००४.०३ ॥
śiśuṃ na tvā jenyaṃ vardhayantī mātā bibharti sacanasyamānā | dhanoradhi pravatā yāsi haryañjigīṣase paśurivāvasṛṣṭaḥ || 10.004.03 ||

Mandala : 10

Sukta : 4

Suktam :   3



मू॒रा अ॑मूर॒ न व॒यं चि॑कित्वो महि॒त्वम॑ग्ने॒ त्वम॒ङ्ग वि॑त्से । शये॑ व॒व्रिश्चर॑ति जि॒ह्वया॒दन्रे॑रि॒ह्यते॑ युव॒तिं वि॒श्पतिः॒ सन् ॥ १०.००४.०४ ॥
mūrā amūra na vayaṃ cikitvo mahitvamagne tvamaṅga vitse | śaye vavriścarati jihvayādanrerihyate yuvatiṃ viśpatiḥ san || 10.004.04 ||

Mandala : 10

Sukta : 4

Suktam :   4



कूचि॑ज्जायते॒ सन॑यासु॒ नव्यो॒ वने॑ तस्थौ पलि॒तो धू॒मके॑तुः । अ॒स्ना॒तापो॑ वृष॒भो न प्र वे॑ति॒ सचे॑तसो॒ यं प्र॒णय॑न्त॒ मर्ताः॑ ॥ १०.००४.०५ ॥
kūcijjāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ | asnātāpo vṛṣabho na pra veti sacetaso yaṃ praṇayanta martāḥ || 10.004.05 ||

Mandala : 10

Sukta : 4

Suktam :   5



त॒नू॒त्यजे॑व॒ तस्क॑रा वन॒र्गू र॑श॒नाभि॑र्द॒शभि॑र॒भ्य॑धीताम् । इ॒यं ते॑ अग्ने॒ नव्य॑सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय॑द्भि॒रङ्गैः॑ ॥ १०.००४.०६ ॥
tanūtyajeva taskarā vanargū raśanābhirdaśabhirabhyadhītām | iyaṃ te agne navyasī manīṣā yukṣvā rathaṃ na śucayadbhiraṅgaiḥ || 10.004.06 ||

Mandala : 10

Sukta : 4

Suktam :   6



ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् । रक्षा॑ णो अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥ १०.००४.०७ ॥
brahma ca te jātavedo namaśceyaṃ ca gīḥ sadamidvardhanī bhūt | rakṣā ṇo agne tanayāni tokā rakṣota nastanvo3 aprayucchan || 10.004.07 ||

Mandala : 10

Sukta : 4

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In