Rig Veda

Mandala 40

Sukta 40


This overlay will guide you through the buttons:

संस्कृत्म
A English

रथं॒ यान्तं॒ कुह॒ को ह॑ वां नरा॒ प्रति॑ द्यु॒मन्तं॑ सुवि॒ताय॑ भूषति । प्रा॒त॒र्यावा॑णं वि॒भ्वं॑ वि॒शेवि॑शे॒ वस्तो॑र्वस्तो॒र्वह॑मानं धि॒या शमि॑ ॥ १०.०४०.०१ ॥
rathaṃ yāntaṃ kuha ko ha vāṃ narā prati dyumantaṃ suvitāya bhūṣati | prātaryāvāṇaṃ vibhvaṃ viśeviśe vastorvastorvahamānaṃ dhiyā śami || 10.040.01 ||

Mandala : 10

Sukta : 40

Suktam :   1



कुह॑ स्विद्दो॒षा कुह॒ वस्तो॑र॒श्विना॒ कुहा॑भिपि॒त्वं क॑रतः॒ कुहो॑षतुः । को वां॑ शयु॒त्रा वि॒धवे॑व दे॒वरं॒ मर्यं॒ न योषा॑ कृणुते स॒धस्थ॒ आ ॥ १०.०४०.०२ ॥
kuha sviddoṣā kuha vastoraśvinā kuhābhipitvaṃ karataḥ kuhoṣatuḥ | ko vāṃ śayutrā vidhaveva devaraṃ maryaṃ na yoṣā kṛṇute sadhastha ā || 10.040.02 ||

Mandala : 10

Sukta : 40

Suktam :   2



प्रा॒तर्ज॑रेथे जर॒णेव॒ काप॑या॒ वस्तो॑र्वस्तोर्यज॒ता ग॑च्छथो गृ॒हम् । कस्य॑ ध्व॒स्रा भ॑वथः॒ कस्य॑ वा नरा राजपु॒त्रेव॒ सव॒नाव॑ गच्छथः ॥ १०.०४०.०३ ॥
prātarjarethe jaraṇeva kāpayā vastorvastoryajatā gacchatho gṛham | kasya dhvasrā bhavathaḥ kasya vā narā rājaputreva savanāva gacchathaḥ || 10.040.03 ||

Mandala : 10

Sukta : 40

Suktam :   3



यु॒वां मृ॒गेव॑ वार॒णा मृ॑ग॒ण्यवो॑ दो॒षा वस्तो॑र्ह॒विषा॒ नि ह्व॑यामहे । यु॒वं होत्रा॑मृतु॒था जुह्व॑ते न॒रेषं॒ जना॑य वहथः शुभस्पती ॥ १०.०४०.०४ ॥
yuvāṃ mṛgeva vāraṇā mṛgaṇyavo doṣā vastorhaviṣā ni hvayāmahe | yuvaṃ hotrāmṛtuthā juhvate nareṣaṃ janāya vahathaḥ śubhaspatī || 10.040.04 ||

Mandala : 10

Sukta : 40

Suktam :   4



यु॒वां ह॒ घोषा॒ पर्य॑श्विना य॒ती राज्ञ॑ ऊचे दुहि॒ता पृ॒च्छे वां॑ नरा । भू॒तं मे॒ अह्न॑ उ॒त भू॑तम॒क्तवेऽश्वा॑वते र॒थिने॑ शक्त॒मर्व॑ते ॥ १०.०४०.०५ ॥
yuvāṃ ha ghoṣā paryaśvinā yatī rājña ūce duhitā pṛcche vāṃ narā | bhūtaṃ me ahna uta bhūtamaktave'śvāvate rathine śaktamarvate || 10.040.05 ||

Mandala : 10

Sukta : 40

Suktam :   5



यु॒वं क॒वी ष्ठः॒ पर्य॑श्विना॒ रथं॒ विशो॒ न कुत्सो॑ जरि॒तुर्न॑शायथः । यु॒वोर्ह॒ मक्षा॒ पर्य॑श्विना॒ मध्वा॒सा भ॑रत निष्कृ॒तं न योष॑णा ॥ १०.०४०.०६ ॥
yuvaṃ kavī ṣṭhaḥ paryaśvinā rathaṃ viśo na kutso jariturnaśāyathaḥ | yuvorha makṣā paryaśvinā madhvāsā bharata niṣkṛtaṃ na yoṣaṇā || 10.040.06 ||

Mandala : 10

Sukta : 40

Suktam :   6



यु॒वं ह॑ भु॒ज्युं यु॒वम॑श्विना॒ वशं॑ यु॒वं शि॒ञ्जार॑मु॒शना॒मुपा॑रथुः । यु॒वो ररा॑वा॒ परि॑ स॒ख्यमा॑सते यु॒वोर॒हमव॑सा सु॒म्नमा च॑के ॥ १०.०४०.०७ ॥
yuvaṃ ha bhujyuṃ yuvamaśvinā vaśaṃ yuvaṃ śiñjāramuśanāmupārathuḥ | yuvo rarāvā pari sakhyamāsate yuvorahamavasā sumnamā cake || 10.040.07 ||

Mandala : 10

Sukta : 40

Suktam :   7



यु॒वं ह॑ कृ॒शं यु॒वम॑श्विना श॒युं यु॒वं वि॒धन्तं॑ वि॒धवा॑मुरुष्यथः । यु॒वं स॒निभ्यः॑ स्त॒नय॑न्तमश्वि॒नाप॑ व्र॒जमू॑र्णुथः स॒प्तास्य॑म् ॥ १०.०४०.०८ ॥
yuvaṃ ha kṛśaṃ yuvamaśvinā śayuṃ yuvaṃ vidhantaṃ vidhavāmuruṣyathaḥ | yuvaṃ sanibhyaḥ stanayantamaśvināpa vrajamūrṇuthaḥ saptāsyam || 10.040.08 ||

Mandala : 10

Sukta : 40

Suktam :   8



जनि॑ष्ट॒ योषा॑ प॒तय॑त्कनीन॒को वि चारु॑हन्वी॒रुधो॑ दं॒सना॒ अनु॑ । आस्मै॑ रीयन्ते निव॒नेव॒ सिन्ध॑वो॒ऽस्मा अह्ने॑ भवति॒ तत्प॑तित्व॒नम् ॥ १०.०४०.०९ ॥
janiṣṭa yoṣā patayatkanīnako vi cāruhanvīrudho daṃsanā anu | āsmai rīyante nivaneva sindhavo'smā ahne bhavati tatpatitvanam || 10.040.09 ||

Mandala : 10

Sukta : 40

Suktam :   9



जी॒वं रु॑दन्ति॒ वि म॑यन्ते अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ । वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मेरि॒रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ ॥ १०.०४०.१० ॥
jīvaṃ rudanti vi mayante adhvare dīrghāmanu prasitiṃ dīdhiyurnaraḥ | vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje || 10.040.10 ||

Mandala : 10

Sukta : 40

Suktam :   10



न तस्य॑ विद्म॒ तदु॒ षु प्र वो॑चत॒ युवा॑ ह॒ यद्यु॑व॒त्याः क्षेति॒ योनि॑षु । प्रि॒योस्रि॑यस्य वृष॒भस्य॑ रे॒तिनो॑ गृ॒हं ग॑मेमाश्विना॒ तदु॑श्मसि ॥ १०.०४०.११ ॥
na tasya vidma tadu ṣu pra vocata yuvā ha yadyuvatyāḥ kṣeti yoniṣu | priyosriyasya vṛṣabhasya retino gṛhaṃ gamemāśvinā taduśmasi || 10.040.11 ||

Mandala : 10

Sukta : 40

Suktam :   11



आ वा॑मगन्सुम॒तिर्वा॑जिनीवसू॒ न्य॑श्विना हृ॒त्सु कामा॑ अयंसत । अभू॑तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्या॑ँ अशीमहि ॥ १०.०४०.१२ ॥
ā vāmagansumatirvājinīvasū nyaśvinā hṛtsu kāmā ayaṃsata | abhūtaṃ gopā mithunā śubhaspatī priyā aryamṇo duryāँ aśīmahi || 10.040.12 ||

Mandala : 10

Sukta : 40

Suktam :   12



ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आ ध॒त्तं र॒यिं स॒हवी॑रं वच॒स्यवे॑ । कृ॒तं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिं ह॑तम् ॥ १०.०४०.१३ ॥
tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave | kṛtaṃ tīrthaṃ suprapāṇaṃ śubhaspatī sthāṇuṃ patheṣṭhāmapa durmatiṃ hatam || 10.040.13 ||

Mandala : 10

Sukta : 40

Suktam :   13



क्व॑ स्विद॒द्य क॑त॒मास्व॒श्विना॑ वि॒क्षु द॒स्रा मा॑दयेते शु॒भस्पती॑ । क ईं॒ नि ये॑मे कत॒मस्य॑ जग्मतु॒र्विप्र॑स्य वा॒ यज॑मानस्य वा गृ॒हम् ॥ १०.०४०.१४ ॥
kva svidadya katamāsvaśvinā vikṣu dasrā mādayete śubhaspatī | ka īṃ ni yeme katamasya jagmaturviprasya vā yajamānasya vā gṛham || 10.040.14 ||

Mandala : 10

Sukta : 40

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In