Rig Veda

Mandala 42

Sukta 42


This overlay will guide you through the buttons:

संस्कृत्म
A English

अस्ते॑व॒ सु प्र॑त॒रं लाय॒मस्य॒न्भूष॑न्निव॒ प्र भ॑रा॒ स्तोम॑मस्मै । वा॒चा वि॑प्रास्तरत॒ वाच॑म॒र्यो नि रा॑मय जरितः॒ सोम॒ इन्द्र॑म् ॥ १०.०४२.०१ ॥
asteva su prataraṃ lāyamasyanbhūṣanniva pra bharā stomamasmai | vācā viprāstarata vācamaryo ni rāmaya jaritaḥ soma indram || 10.042.01 ||

Mandala : 10

Sukta : 42

Suktam :   1



दोहे॑न॒ गामुप॑ शिक्षा॒ सखा॑यं॒ प्र बो॑धय जरितर्जा॒रमिन्द्र॑म् । कोशं॒ न पू॒र्णं वसु॑ना॒ न्यृ॑ष्ट॒मा च्या॑वय मघ॒देया॑य॒ शूर॑म् ॥ १०.०४२.०२ ॥
dohena gāmupa śikṣā sakhāyaṃ pra bodhaya jaritarjāramindram | kośaṃ na pūrṇaṃ vasunā nyṛṣṭamā cyāvaya maghadeyāya śūram || 10.042.02 ||

Mandala : 10

Sukta : 42

Suktam :   2



किम॒ङ्ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ श‍ृणोमि । अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ॥ १०.०४२.०३ ॥
kimaṅga tvā maghavanbhojamāhuḥ śiśīhi mā śiśayaṃ tvā śa‍्ṛṇomi | apnasvatī mama dhīrastu śakra vasuvidaṃ bhagamindrā bharā naḥ || 10.042.03 ||

Mandala : 10

Sukta : 42

Suktam :   3



त्वां जना॑ ममस॒त्येष्वि॑न्द्र संतस्था॒ना वि ह्व॑यन्ते समी॒के । अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॒न्नासु॑न्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ॥ १०.०४२.०४ ॥
tvāṃ janā mamasatyeṣvindra saṃtasthānā vi hvayante samīke | atrā yujaṃ kṛṇute yo haviṣmānnāsunvatā sakhyaṃ vaṣṭi śūraḥ || 10.042.04 ||

Mandala : 10

Sukta : 42

Suktam :   4



धनं॒ न स्य॒न्द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रान्सोमा॑ँ आसु॒नोति॒ प्रय॑स्वान् । तस्मै॒ शत्रू॑न्सु॒तुका॑न्प्रा॒तरह्नो॒ नि स्वष्ट्रा॑न्यु॒वति॒ हन्ति॑ वृ॒त्रम् ॥ १०.०४२.०५ ॥
dhanaṃ na syandraṃ bahulaṃ yo asmai tīvrānsomāँ āsunoti prayasvān | tasmai śatrūnsutukānprātarahno ni svaṣṭrānyuvati hanti vṛtram || 10.042.05 ||

Mandala : 10

Sukta : 42

Suktam :   5



यस्मि॑न्व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे । आ॒राच्चि॒त्सन्भ॑यतामस्य॒ शत्रु॒र्न्य॑स्मै द्यु॒म्ना जन्या॑ नमन्ताम् ॥ १०.०४२.०६ ॥
yasminvayaṃ dadhimā śaṃsamindre yaḥ śiśrāya maghavā kāmamasme | ārāccitsanbhayatāmasya śatrurnyasmai dyumnā janyā namantām || 10.042.06 ||

Mandala : 10

Sukta : 42

Suktam :   6



आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्बः॑ पुरुहूत॒ तेन॑ । अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नाम् ॥ १०.०४२.०७ ॥
ārācchatrumapa bādhasva dūramugro yaḥ śambaḥ puruhūta tena | asme dhehi yavamadgomadindra kṛdhī dhiyaṃ jaritre vājaratnām || 10.042.07 ||

Mandala : 10

Sukta : 42

Suktam :   7



प्र यम॒न्तर्वृ॑षस॒वासो॒ अग्म॑न्ती॒व्राः सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म् । नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ॥ १०.०४२.०८ ॥
pra yamantarvṛṣasavāso agmantīvrāḥ somā bahulāntāsa indram | nāha dāmānaṃ maghavā ni yaṃsanni sunvate vahati bhūri vāmam || 10.042.08 ||

Mandala : 10

Sukta : 42

Suktam :   8



उ॒त प्र॒हाम॑ति॒दीव्या॑ जयाति कृ॒तं यच्छ्व॒घ्नी वि॑चि॒नोति॑ का॒ले । यो दे॒वका॑मो॒ न धना॑ रुणद्धि॒ समित्तं रा॒या सृ॑जति स्व॒धावा॑न् ॥ १०.०४२.०९ ॥
uta prahāmatidīvyā jayāti kṛtaṃ yacchvaghnī vicinoti kāle | yo devakāmo na dhanā ruṇaddhi samittaṃ rāyā sṛjati svadhāvān || 10.042.09 ||

Mandala : 10

Sukta : 42

Suktam :   9



गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् । व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥ १०.०४२.१० ॥
gobhiṣṭaremāmatiṃ durevāṃ yavena kṣudhaṃ puruhūta viśvām | vayaṃ rājabhiḥ prathamā dhanānyasmākena vṛjanenā jayema || 10.042.10 ||

Mandala : 10

Sukta : 42

Suktam :   10



बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः । इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥ १०.०४२.११ ॥
bṛhaspatirnaḥ pari pātu paścādutottarasmādadharādaghāyoḥ | indraḥ purastāduta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu || 10.042.11 ||

Mandala : 10

Sukta : 42

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In