Rig Veda

Mandala 43

Sukta 43


This overlay will guide you through the buttons:

संस्कृत्म
A English

अच्छा॑ म॒ इन्द्रं॑ म॒तयः॑ स्व॒र्विदः॑ स॒ध्रीची॒र्विश्वा॑ उश॒तीर॑नूषत । परि॑ ष्वजन्ते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शु॒न्ध्युं म॒घवा॑नमू॒तये॑ ॥ १०.०४३.०१ ॥
acchā ma indraṃ matayaḥ svarvidaḥ sadhrīcīrviśvā uśatīranūṣata | pari ṣvajante janayo yathā patiṃ maryaṃ na śundhyuṃ maghavānamūtaye || 10.043.01 ||

Mandala : 10

Sukta : 43

Suktam :   1



न घा॑ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत्कामं॑ पुरुहूत शिश्रय । राजे॑व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्सु सोमे॑ऽव॒पान॑मस्तु ते ॥ १०.०४३.०२ ॥
na ghā tvadrigapa veti me manastve itkāmaṃ puruhūta śiśraya | rājeva dasma ni ṣado'dhi barhiṣyasminsu some'vapānamastu te || 10.043.02 ||

Mandala : 10

Sukta : 43

Suktam :   2



वि॒षू॒वृदिन्द्रो॒ अम॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते । तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो॑ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिणः॑ ॥ १०.०४३.०३ ॥
viṣūvṛdindro amateruta kṣudhaḥ sa idrāyo maghavā vasva īśate | tasyedime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ || 10.043.03 ||

Mandala : 10

Sukta : 43

Suktam :   3



वयो॒ न वृ॒क्षं सु॑पला॒शमास॑द॒न्सोमा॑स॒ इन्द्रं॑ म॒न्दिन॑श्चमू॒षदः॑ । प्रैषा॒मनी॑कं॒ शव॑सा॒ दवि॑द्युतद्वि॒दत्स्व१॒॑र्मन॑वे॒ ज्योति॒रार्य॑म् ॥ १०.०४३.०४ ॥
vayo na vṛkṣaṃ supalāśamāsadansomāsa indraṃ mandinaścamūṣadaḥ | praiṣāmanīkaṃ śavasā davidyutadvidatsva1rmanave jyotirāryam || 10.043.04 ||

Mandala : 10

Sukta : 43

Suktam :   4



कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त् । न तत्ते॑ अ॒न्यो अनु॑ वी॒र्यं॑ शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ॥ १०.०४३.०५ ॥
kṛtaṃ na śvaghnī vi cinoti devane saṃvargaṃ yanmaghavā sūryaṃ jayat | na tatte anyo anu vīryaṃ śakanna purāṇo maghavannota nūtanaḥ || 10.043.05 ||

Mandala : 10

Sukta : 43

Suktam :   5



विशं॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द्वृषा॑ । यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमैः॑ सहते पृतन्य॒तः ॥ १०.०४३.०६ ॥
viśaṃviśaṃ maghavā paryaśāyata janānāṃ dhenā avacākaśadvṛṣā | yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ || 10.043.06 ||

Mandala : 10

Sukta : 43

Suktam :   6



आपो॒ न सिन्धु॑म॒भि यत्स॒मक्ष॑र॒न्सोमा॑स॒ इन्द्रं॑ कु॒ल्या इ॑व ह्र॒दम् । वर्ध॑न्ति॒ विप्रा॒ महो॑ अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ॥ १०.०४३.०७ ॥
āpo na sindhumabhi yatsamakṣaransomāsa indraṃ kulyā iva hradam | vardhanti viprā maho asya sādane yavaṃ na vṛṣṭirdivyena dānunā || 10.043.07 ||

Mandala : 10

Sukta : 43

Suktam :   7



वृषा॒ न क्रु॒द्धः प॑तय॒द्रज॒स्स्वा यो अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा अ॒पः । स सु॑न्व॒ते म॒घवा॑ जी॒रदा॑न॒वेऽवि॑न्द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥ १०.०४३.०८ ॥
vṛṣā na kruddhaḥ patayadrajassvā yo aryapatnīrakṛṇodimā apaḥ | sa sunvate maghavā jīradānave'vindajjyotirmanave haviṣmate || 10.043.08 ||

Mandala : 10

Sukta : 43

Suktam :   8



उज्जा॑यतां पर॒शुर्ज्योति॑षा स॒ह भू॒या ऋ॒तस्य॑ सु॒दुघा॑ पुराण॒वत् । वि रो॑चतामरु॒षो भा॒नुना॒ शुचिः॒ स्व१॒॑र्ण शु॒क्रं शु॑शुचीत॒ सत्प॑तिः ॥ १०.०४३.०९ ॥
ujjāyatāṃ paraśurjyotiṣā saha bhūyā ṛtasya sudughā purāṇavat | vi rocatāmaruṣo bhānunā śuciḥ sva1rṇa śukraṃ śuśucīta satpatiḥ || 10.043.09 ||

Mandala : 10

Sukta : 43

Suktam :   9



गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् । व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥ १०.०४३.१० ॥
gobhiṣṭaremāmatiṃ durevāṃ yavena kṣudhaṃ puruhūta viśvām | vayaṃ rājabhiḥ prathamā dhanānyasmākena vṛjanenā jayema || 10.043.10 ||

Mandala : 10

Sukta : 43

Suktam :   10



बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः । इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥ १०.०४३.११ ॥
bṛhaspatirnaḥ pari pātu paścādutottarasmādadharādaghāyoḥ | indraḥ purastāduta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu || 10.043.11 ||

Mandala : 10

Sukta : 43

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In