Rig Veda

Mandala 44

Sukta 44


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ या॒त्विन्द्रः॒ स्वप॑ति॒र्मदा॑य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान् । प्र॒त्व॒क्षा॒णो अति॒ विश्वा॒ सहां॑स्यपा॒रेण॑ मह॒ता वृष्ण्ये॑न ॥ १०.०४४.०१ ॥
ā yātvindraḥ svapatirmadāya yo dharmaṇā tūtujānastuviṣmān | pratvakṣāṇo ati viśvā sahāṃsyapāreṇa mahatā vṛṣṇyena || 10.044.01 ||

Mandala : 10

Sukta : 44

Suktam :   1



सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी॑ ते मि॒म्यक्ष॒ वज्रो॑ नृपते॒ गभ॑स्तौ । शीभं॑ राजन्सु॒पथा या॑ह्य॒र्वाङ्वर्धा॑म ते प॒पुषो॒ वृष्ण्या॑नि ॥ १०.०४४.०२ ॥
suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau | śībhaṃ rājansupathā yāhyarvāṅvardhāma te papuṣo vṛṣṇyāni || 10.044.02 ||

Mandala : 10

Sukta : 44

Suktam :   2



एन्द्र॒वाहो॑ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम् । प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहन्तु ॥ १०.०४४.०३ ॥
endravāho nṛpatiṃ vajrabāhumugramugrāsastaviṣāsa enam | pratvakṣasaṃ vṛṣabhaṃ satyaśuṣmamemasmatrā sadhamādo vahantu || 10.044.03 ||

Mandala : 10

Sukta : 44

Suktam :   3



ए॒वा पतिं॑ द्रोण॒साचं॒ सचे॑तसमू॒र्जः स्क॒म्भं ध॒रुण॒ आ वृ॑षायसे । ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वृ॒धे ॥ १०.०४४.०४ ॥
evā patiṃ droṇasācaṃ sacetasamūrjaḥ skambhaṃ dharuṇa ā vṛṣāyase | ojaḥ kṛṣva saṃ gṛbhāya tve apyaso yathā kenipānāmino vṛdhe || 10.044.04 ||

Mandala : 10

Sukta : 44

Suktam :   4



गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑ । त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥ १०.०४४.०५ ॥
gamannasme vasūnyā hi śaṃsiṣaṃ svāśiṣaṃ bharamā yāhi sominaḥ | tvamīśiṣe sāsminnā satsi barhiṣyanādhṛṣyā tava pātrāṇi dharmaṇā || 10.044.05 ||

Mandala : 10

Sukta : 44

Suktam :   5



पृथ॒क्प्राय॑न्प्रथ॒मा दे॒वहू॑त॒योऽकृ॑ण्वत श्रव॒स्या॑नि दु॒ष्टरा॑ । न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशन्त॒ केप॑यः ॥ १०.०४४.०६ ॥
pṛthakprāyanprathamā devahūtayo'kṛṇvata śravasyāni duṣṭarā | na ye śekuryajñiyāṃ nāvamāruhamīrmaiva te nyaviśanta kepayaḥ || 10.044.06 ||

Mandala : 10

Sukta : 44

Suktam :   6



ए॒वैवापा॒गप॑रे सन्तु दू॒ढ्योऽश्वा॒ येषां॑ दु॒र्युज॑ आयुयु॒ज्रे । इ॒त्था ये प्रागुप॑रे॒ सन्ति॑ दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ॥ १०.०४४.०७ ॥
evaivāpāgapare santu dūḍhyo'śvā yeṣāṃ duryuja āyuyujre | itthā ye prāgupare santi dāvane purūṇi yatra vayunāni bhojanā || 10.044.07 ||

Mandala : 10

Sukta : 44

Suktam :   7



गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्र॑न्दद॒न्तरि॑क्षाणि कोपयत् । स॒मी॒ची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ॥ १०.०४४.०८ ॥
girīँrajrānrejamānāँ adhārayaddyauḥ krandadantarikṣāṇi kopayat | samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṃsati || 10.044.08 ||

Mandala : 10

Sukta : 44

Suktam :   8



इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अङ्कु॒शं येना॑रु॒जासि॑ मघवञ्छफा॒रुजः॑ । अ॒स्मिन्सु ते॒ सव॑ने अस्त्वो॒क्यं॑ सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ॥ १०.०४४.०९ ॥
imaṃ bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañchaphārujaḥ | asminsu te savane astvokyaṃ suta iṣṭau maghavanbodhyābhagaḥ || 10.044.09 ||

Mandala : 10

Sukta : 44

Suktam :   9



गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् । व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥ १०.०४४.१० ॥
gobhiṣṭaremāmatiṃ durevāṃ yavena kṣudhaṃ puruhūta viśvām | vayaṃ rājabhiḥ prathamā dhanānyasmākena vṛjanenā jayema || 10.044.10 ||

Mandala : 10

Sukta : 44

Suktam :   10



बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः । इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥ १०.०४४.११ ॥
bṛhaspatirnaḥ pari pātu paścādutottarasmādadharādaghāyoḥ | indraḥ purastāduta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu || 10.044.11 ||

Mandala : 10

Sukta : 44

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In