Rig Veda

Mandala 46

Sukta 46


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र होता॑ जा॒तो म॒हान्न॑भो॒विन्नृ॒षद्वा॑ सीदद॒पामु॒पस्थे॑ । दधि॒र्यो धायि॒ स ते॒ वयां॑सि य॒न्ता वसू॑नि विध॒ते त॑नू॒पाः ॥ १०.०४६.०१ ॥
pra hotā jāto mahānnabhovinnṛṣadvā sīdadapāmupasthe | dadhiryo dhāyi sa te vayāṃsi yantā vasūni vidhate tanūpāḥ || 10.046.01 ||

Mandala : 10

Sukta : 46

Suktam :   1



इ॒मं वि॒धन्तो॑ अ॒पां स॒धस्थे॑ प॒शुं न न॒ष्टं प॒दैरनु॑ ग्मन् । गुहा॒ चत॑न्तमु॒शिजो॒ नमो॑भिरि॒च्छन्तो॒ धीरा॒ भृग॑वोऽविन्दन् ॥ १०.०४६.०२ ॥
imaṃ vidhanto apāṃ sadhasthe paśuṃ na naṣṭaṃ padairanu gman | guhā catantamuśijo namobhiricchanto dhīrā bhṛgavo'vindan || 10.046.02 ||

Mandala : 10

Sukta : 46

Suktam :   2



इ॒मं त्रि॒तो भूर्य॑विन्ददि॒च्छन्वै॑भूव॒सो मू॒र्धन्यघ्न्या॑याः । स शेवृ॑धो जा॒त आ ह॒र्म्येषु॒ नाभि॒र्युवा॑ भवति रोच॒नस्य॑ ॥ १०.०४६.०३ ॥
imaṃ trito bhūryavindadicchanvaibhūvaso mūrdhanyaghnyāyāḥ | sa śevṛdho jāta ā harmyeṣu nābhiryuvā bhavati rocanasya || 10.046.03 ||

Mandala : 10

Sukta : 46

Suktam :   3



म॒न्द्रं होता॑रमु॒शिजो॒ नमो॑भिः॒ प्राञ्चं॑ य॒ज्ञं ने॒तार॑मध्व॒राणा॑म् । वि॒शाम॑कृण्वन्नर॒तिं पा॑व॒कं ह॑व्य॒वाहं॒ दध॑तो॒ मानु॑षेषु ॥ १०.०४६.०४ ॥
mandraṃ hotāramuśijo namobhiḥ prāñcaṃ yajñaṃ netāramadhvarāṇām | viśāmakṛṇvannaratiṃ pāvakaṃ havyavāhaṃ dadhato mānuṣeṣu || 10.046.04 ||

Mandala : 10

Sukta : 46

Suktam :   4



प्र भू॒र्जय॑न्तं म॒हां वि॑पो॒धां मू॒रा अमू॑रं पु॒रां द॒र्माण॑म् । नय॑न्तो॒ गर्भं॑ व॒नां धियं॑ धु॒र्हिरि॑श्मश्रुं॒ नार्वा॑णं॒ धन॑र्चम् ॥ १०.०४६.०५ ॥
pra bhūrjayantaṃ mahāṃ vipodhāṃ mūrā amūraṃ purāṃ darmāṇam | nayanto garbhaṃ vanāṃ dhiyaṃ dhurhiriśmaśruṃ nārvāṇaṃ dhanarcam || 10.046.05 ||

Mandala : 10

Sukta : 46

Suktam :   5



नि प॒स्त्या॑सु त्रि॒तः स्त॑भू॒यन्परि॑वीतो॒ योनौ॑ सीदद॒न्तः । अतः॑ सं॒गृभ्या॑ वि॒शां दमू॑ना॒ विध॑र्मणाय॒न्त्रैरी॑यते॒ नॄन् ॥ १०.०४६.०६ ॥
ni pastyāsu tritaḥ stabhūyanparivīto yonau sīdadantaḥ | ataḥ saṃgṛbhyā viśāṃ damūnā vidharmaṇāyantrairīyate nṝn || 10.046.06 ||

Mandala : 10

Sukta : 46

Suktam :   6



अ॒स्याजरा॑सो द॒माम॒रित्रा॑ अ॒र्चद्धू॑मासो अ॒ग्नयः॑ पाव॒काः । श्वि॒ती॒चयः॑ श्वा॒त्रासो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमाः॑ ॥ १०.०४६.०७ ॥
asyājarāso damāmaritrā arcaddhūmāso agnayaḥ pāvakāḥ | śvitīcayaḥ śvātrāso bhuraṇyavo vanarṣado vāyavo na somāḥ || 10.046.07 ||

Mandala : 10

Sukta : 46

Suktam :   7



प्र जि॒ह्वया॑ भरते॒ वेपो॑ अ॒ग्निः प्र व॒युना॑नि॒ चेत॑सा पृथि॒व्याः । तमा॒यवः॑ शु॒चय॑न्तं पाव॒कं म॒न्द्रं होता॑रं दधिरे॒ यजि॑ष्ठम् ॥ १०.०४६.०८ ॥
pra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ | tamāyavaḥ śucayantaṃ pāvakaṃ mandraṃ hotāraṃ dadhire yajiṣṭham || 10.046.08 ||

Mandala : 10

Sukta : 46

Suktam :   8



द्यावा॒ यम॒ग्निं पृ॑थि॒वी जनि॑ष्टा॒माप॒स्त्वष्टा॒ भृग॑वो॒ यं सहो॑भिः । ई॒ळेन्यं॑ प्रथ॒मं मा॑त॒रिश्वा॑ दे॒वास्त॑तक्षु॒र्मन॑वे॒ यज॑त्रम् ॥ १०.०४६.०९ ॥
dyāvā yamagniṃ pṛthivī janiṣṭāmāpastvaṣṭā bhṛgavo yaṃ sahobhiḥ | īळ्enyaṃ prathamaṃ mātariśvā devāstatakṣurmanave yajatram || 10.046.09 ||

Mandala : 10

Sukta : 46

Suktam :   9



यं त्वा॑ दे॒वा द॑धि॒रे ह॑व्य॒वाहं॑ पुरु॒स्पृहो॒ मानु॑षासो॒ यज॑त्रम् । स याम॑न्नग्ने स्तुव॒ते वयो॑ धाः॒ प्र दे॑व॒यन्य॒शसः॒ सं हि पू॒र्वीः ॥ १०.०४६.१० ॥
yaṃ tvā devā dadhire havyavāhaṃ puruspṛho mānuṣāso yajatram | sa yāmannagne stuvate vayo dhāḥ pra devayanyaśasaḥ saṃ hi pūrvīḥ || 10.046.10 ||

Mandala : 10

Sukta : 46

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In