Rig Veda

Mandala 47

Sukta 47


This overlay will guide you through the buttons:

संस्कृत्म
A English

ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्तं॑ वसू॒यवो॑ वसुपते॒ वसू॑नाम् । वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥ १०.०४७.०१ ॥
jagṛbhmā te dakṣiṇamindra hastaṃ vasūyavo vasupate vasūnām | vidmā hi tvā gopatiṃ śūra gonāmasmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ || 10.047.01 ||

Mandala : 10

Sukta : 47

Suktam :   1



स्वा॒यु॒धं स्वव॑सं सुनी॒थं चतुः॑समुद्रं ध॒रुणं॑ रयी॒णाम् । च॒र्कृत्यं॒ शंस्यं॒ भूरि॑वारम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥ १०.०४७.०२ ॥
svāyudhaṃ svavasaṃ sunīthaṃ catuḥsamudraṃ dharuṇaṃ rayīṇām | carkṛtyaṃ śaṃsyaṃ bhūrivāramasmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ || 10.047.02 ||

Mandala : 10

Sukta : 47

Suktam :   2



सु॒ब्रह्मा॑णं दे॒वव॑न्तं बृ॒हन्त॑मु॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिन्द्र । श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥ १०.०४७.०३ ॥
subrahmāṇaṃ devavantaṃ bṛhantamuruṃ gabhīraṃ pṛthubudhnamindra | śrutaṛṣimugramabhimātiṣāhamasmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ || 10.047.03 ||

Mandala : 10

Sukta : 47

Suktam :   3



स॒नद्वा॑जं॒ विप्र॑वीरं॒ तरु॑त्रं धन॒स्पृतं॑ शूशु॒वांसं॑ सु॒दक्ष॑म् । द॒स्यु॒हनं॑ पू॒र्भिद॑मिन्द्र स॒त्यम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥ १०.०४७.०४ ॥
sanadvājaṃ vipravīraṃ tarutraṃ dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam | dasyuhanaṃ pūrbhidamindra satyamasmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ || 10.047.04 ||

Mandala : 10

Sukta : 47

Suktam :   4



अश्वा॑वन्तं र॒थिनं॑ वी॒रव॑न्तं सह॒स्रिणं॑ श॒तिनं॒ वाज॑मिन्द्र । भ॒द्रव्रा॑तं॒ विप्र॑वीरं स्व॒र्षाम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥ १०.०४७.०५ ॥
aśvāvantaṃ rathinaṃ vīravantaṃ sahasriṇaṃ śatinaṃ vājamindra | bhadravrātaṃ vipravīraṃ svarṣāmasmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ || 10.047.05 ||

Mandala : 10

Sukta : 47

Suktam :   5



प्र स॒प्तगु॑मृ॒तधी॑तिं सुमे॒धां बृह॒स्पतिं॑ म॒तिरच्छा॑ जिगाति । य आ॑ङ्गिर॒सो नम॑सोप॒सद्यो॒ऽस्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥ १०.०४७.०६ ॥
pra saptagumṛtadhītiṃ sumedhāṃ bṛhaspatiṃ matiracchā jigāti | ya āṅgiraso namasopasadyo'smabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ || 10.047.06 ||

Mandala : 10

Sukta : 47

Suktam :   6



वनी॑वानो॒ मम॑ दू॒तास॒ इन्द्रं॒ स्तोमा॑श्चरन्ति सुम॒तीरि॑या॒नाः । हृ॒दि॒स्पृशो॒ मन॑सा व॒च्यमा॑ना अ॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥ १०.०४७.०७ ॥
vanīvāno mama dūtāsa indraṃ stomāścaranti sumatīriyānāḥ | hṛdispṛśo manasā vacyamānā asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ || 10.047.07 ||

Mandala : 10

Sukta : 47

Suktam :   7



यत्त्वा॒ यामि॑ द॒द्धि तन्न॑ इन्द्र बृ॒हन्तं॒ क्षय॒मस॑मं॒ जना॑नाम् । अ॒भि तद्द्यावा॑पृथि॒वी गृ॑णीताम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥ १०.०४७.०८ ॥
yattvā yāmi daddhi tanna indra bṛhantaṃ kṣayamasamaṃ janānām | abhi taddyāvāpṛthivī gṛṇītāmasmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ || 10.047.08 ||

Mandala : 10

Sukta : 47

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In