Rig Veda

Mandala 48

Sukta 48


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना॑नि॒ सं ज॑यामि॒ शश्व॑तः । मां ह॑वन्ते पि॒तरं॒ न ज॒न्तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नम् ॥ १०.०४८.०१ ॥
ahaṃ bhuvaṃ vasunaḥ pūrvyaspatirahaṃ dhanāni saṃ jayāmi śaśvataḥ | māṃ havante pitaraṃ na jantavo'haṃ dāśuṣe vi bhajāmi bhojanam || 10.048.01 ||

Mandala : 10

Sukta : 48

Suktam :   1



अ॒हमिन्द्रो॒ रोधो॒ वक्षो॒ अथ॑र्वणस्त्रि॒ताय॒ गा अ॑जनय॒महे॒रधि॑ । अ॒हं दस्यु॑भ्यः॒ परि॑ नृ॒म्णमा द॑दे गो॒त्रा शिक्ष॑न्दधी॒चे मा॑त॒रिश्व॑ने ॥ १०.०४८.०२ ॥
ahamindro rodho vakṣo atharvaṇastritāya gā ajanayamaheradhi | ahaṃ dasyubhyaḥ pari nṛmṇamā dade gotrā śikṣandadhīce mātariśvane || 10.048.02 ||

Mandala : 10

Sukta : 48

Suktam :   2



मह्यं॒ त्वष्टा॒ वज्र॑मतक्षदाय॒सं मयि॑ दे॒वासो॑ऽवृज॒न्नपि॒ क्रतु॑म् । ममानी॑कं॒ सूर्य॑स्येव दु॒ष्टरं॒ मामार्य॑न्ति कृ॒तेन॒ कर्त्वे॑न च ॥ १०.०४८.०३ ॥
mahyaṃ tvaṣṭā vajramatakṣadāyasaṃ mayi devāso'vṛjannapi kratum | mamānīkaṃ sūryasyeva duṣṭaraṃ māmāryanti kṛtena kartvena ca || 10.048.03 ||

Mandala : 10

Sukta : 48

Suktam :   3



अ॒हमे॒तं ग॒व्यय॒मश्व्यं॑ प॒शुं पु॑री॒षिणं॒ साय॑केना हिर॒ण्यय॑म् । पु॒रू स॒हस्रा॒ नि शि॑शामि दा॒शुषे॒ यन्मा॒ सोमा॑स उ॒क्थिनो॒ अम॑न्दिषुः ॥ १०.०४८.०४ ॥
ahametaṃ gavyayamaśvyaṃ paśuṃ purīṣiṇaṃ sāyakenā hiraṇyayam | purū sahasrā ni śiśāmi dāśuṣe yanmā somāsa ukthino amandiṣuḥ || 10.048.04 ||

Mandala : 10

Sukta : 48

Suktam :   4



अ॒हमिन्द्रो॒ न परा॑ जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑ तस्थे॒ कदा॑ च॒न । सोम॒मिन्मा॑ सु॒न्वन्तो॑ याचता॒ वसु॒ न मे॑ पूरवः स॒ख्ये रि॑षाथन ॥ १०.०४८.०५ ॥
ahamindro na parā jigya iddhanaṃ na mṛtyave'va tasthe kadā cana | somaminmā sunvanto yācatā vasu na me pūravaḥ sakhye riṣāthana || 10.048.05 ||

Mandala : 10

Sukta : 48

Suktam :   5



अ॒हमे॒ताञ्छाश्व॑सतो॒ द्वाद्वेन्द्रं॒ ये वज्रं॑ यु॒धयेऽकृ॑ण्वत । आ॒ह्वय॑माना॒ँ अव॒ हन्म॑नाहनं दृ॒ळ्हा वद॒न्नन॑मस्युर्नम॒स्विनः॑ ॥ १०.०४८.०६ ॥
ahametāñchāśvasato dvādvendraṃ ye vajraṃ yudhaye'kṛṇvata | āhvayamānāँ ava hanmanāhanaṃ dṛळ्hā vadannanamasyurnamasvinaḥ || 10.048.06 ||

Mandala : 10

Sukta : 48

Suktam :   6



अ॒भी॒३॒॑दमेक॒मेको॑ अस्मि नि॒ष्षाळ॒भी द्वा किमु॒ त्रयः॑ करन्ति । खले॒ न प॒र्षान्प्रति॑ हन्मि॒ भूरि॒ किं मा॑ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ॥ १०.०४८.०७ ॥
abhī3damekameko asmi niṣṣāळbhī dvā kimu trayaḥ karanti | khale na parṣānprati hanmi bhūri kiṃ mā nindanti śatravo'nindrāḥ || 10.048.07 ||

Mandala : 10

Sukta : 48

Suktam :   7



अ॒हं गु॒ङ्गुभ्यो॑ अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं॑ वि॒क्षु धा॑रयम् । यत्प॑र्णय॒घ्न उ॒त वा॑ करञ्ज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒ अशु॑श्रवि ॥ १०.०४८.०८ ॥
ahaṃ guṅgubhyo atithigvamiṣkaramiṣaṃ na vṛtraturaṃ vikṣu dhārayam | yatparṇayaghna uta vā karañjahe prāhaṃ mahe vṛtrahatye aśuśravi || 10.048.08 ||

Mandala : 10

Sukta : 48

Suktam :   8



प्र मे॒ नमी॑ सा॒प्य इ॒षे भु॒जे भू॒द्गवा॒मेषे॑ स॒ख्या कृ॑णुत द्वि॒ता । दि॒द्युं यद॑स्य समि॒थेषु॑ मं॒हय॒मादिदे॑नं॒ शंस्य॑मु॒क्थ्यं॑ करम् ॥ १०.०४८.०९ ॥
pra me namī sāpya iṣe bhuje bhūdgavāmeṣe sakhyā kṛṇuta dvitā | didyuṃ yadasya samitheṣu maṃhayamādidenaṃ śaṃsyamukthyaṃ karam || 10.048.09 ||

Mandala : 10

Sukta : 48

Suktam :   9



प्र नेम॑स्मिन्ददृशे॒ सोमो॑ अ॒न्तर्गो॒पा नेम॑मा॒विर॒स्था कृ॑णोति । स ति॒ग्मश‍ृ॑ङ्गं वृष॒भं युयु॑त्सन्द्रु॒हस्त॑स्थौ बहु॒ले ब॒द्धो अ॒न्तः ॥ १०.०४८.१० ॥
pra nemasmindadṛśe somo antargopā nemamāvirasthā kṛṇoti | sa tigmaśa‍्ṛṅgaṃ vṛṣabhaṃ yuyutsandruhastasthau bahule baddho antaḥ || 10.048.10 ||

Mandala : 10

Sukta : 48

Suktam :   10



आ॒दि॒त्यानां॒ वसू॑नां रु॒द्रिया॑णां दे॒वो दे॒वानां॒ न मि॑नामि॒ धाम॑ । ते मा॑ भ॒द्राय॒ शव॑से ततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा॑ळ्हम् ॥ १०.०४८.११ ॥
ādityānāṃ vasūnāṃ rudriyāṇāṃ devo devānāṃ na mināmi dhāma | te mā bhadrāya śavase tatakṣuraparājitamastṛtamaṣāळ्ham || 10.048.11 ||

Mandala : 10

Sukta : 48

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In