Rig Veda

Mandala 49

Sukta 49


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒हं दां॑ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नम् । अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न्भरे॑ ॥ १०.०४९.०१ ॥
ahaṃ dāṃ gṛṇate pūrvyaṃ vasvahaṃ brahma kṛṇavaṃ mahyaṃ vardhanam | ahaṃ bhuvaṃ yajamānasya coditāyajvanaḥ sākṣi viśvasminbhare || 10.049.01 ||

Mandala : 10

Sukta : 49

Suktam :   1



मां धु॒रिन्द्रं॒ नाम॑ दे॒वता॑ दि॒वश्च॒ ग्मश्चा॒पां च॑ ज॒न्तवः॑ । अ॒हं हरी॒ वृष॑णा॒ विव्र॑ता र॒घू अ॒हं वज्रं॒ शव॑से धृ॒ष्ण्वा द॑दे ॥ १०.०४९.०२ ॥
māṃ dhurindraṃ nāma devatā divaśca gmaścāpāṃ ca jantavaḥ | ahaṃ harī vṛṣaṇā vivratā raghū ahaṃ vajraṃ śavase dhṛṣṇvā dade || 10.049.02 ||

Mandala : 10

Sukta : 49

Suktam :   2



अ॒हमत्कं॑ क॒वये॑ शिश्नथं॒ हथै॑र॒हं कुत्स॑मावमा॒भिरू॒तिभिः॑ । अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध॑र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ॥ १०.०४९.०३ ॥
ahamatkaṃ kavaye śiśnathaṃ hathairahaṃ kutsamāvamābhirūtibhiḥ | ahaṃ śuṣṇasya śnathitā vadharyamaṃ na yo rara āryaṃ nāma dasyave || 10.049.03 ||

Mandala : 10

Sukta : 49

Suktam :   3



अ॒हं पि॒तेव॑ वेत॒सूँर॒भिष्ट॑ये॒ तुग्रं॒ कुत्सा॑य॒ स्मदि॑भं च रन्धयम् । अ॒हं भु॑वं॒ यज॑मानस्य रा॒जनि॒ प्र यद्भरे॒ तुज॑ये॒ न प्रि॒याधृषे॑ ॥ १०.०४९.०४ ॥
ahaṃ piteva vetasūँrabhiṣṭaye tugraṃ kutsāya smadibhaṃ ca randhayam | ahaṃ bhuvaṃ yajamānasya rājani pra yadbhare tujaye na priyādhṛṣe || 10.049.04 ||

Mandala : 10

Sukta : 49

Suktam :   4



अ॒हं र॑न्धयं॒ मृग॑यं श्रु॒तर्व॑णे॒ यन्माजि॑हीत व॒युना॑ च॒नानु॒षक् । अ॒हं वे॒शं न॒म्रमा॒यवे॑ऽकरम॒हं सव्या॑य॒ पड्गृ॑भिमरन्धयम् ॥ १०.०४९.०५ ॥
ahaṃ randhayaṃ mṛgayaṃ śrutarvaṇe yanmājihīta vayunā canānuṣak | ahaṃ veśaṃ namramāyave'karamahaṃ savyāya paḍgṛbhimarandhayam || 10.049.05 ||

Mandala : 10

Sukta : 49

Suktam :   5



अ॒हं स यो नव॑वास्त्वं बृ॒हद्र॑थं॒ सं वृ॒त्रेव॒ दासं॑ वृत्र॒हारु॑जम् । यद्व॒र्धय॑न्तं प्र॒थय॑न्तमानु॒षग्दू॒रे पा॒रे रज॑सो रोच॒नाक॑रम् ॥ १०.०४९.०६ ॥
ahaṃ sa yo navavāstvaṃ bṛhadrathaṃ saṃ vṛtreva dāsaṃ vṛtrahārujam | yadvardhayantaṃ prathayantamānuṣagdūre pāre rajaso rocanākaram || 10.049.06 ||

Mandala : 10

Sukta : 49

Suktam :   6



अ॒हं सूर्य॑स्य॒ परि॑ याम्या॒शुभिः॒ प्रैत॒शेभि॒र्वह॑मान॒ ओज॑सा । यन्मा॑ सा॒वो मनु॑ष॒ आह॑ नि॒र्णिज॒ ऋध॑क्कृषे॒ दासं॒ कृत्व्यं॒ हथैः॑ ॥ १०.०४९.०७ ॥
ahaṃ sūryasya pari yāmyāśubhiḥ praitaśebhirvahamāna ojasā | yanmā sāvo manuṣa āha nirṇija ṛdhakkṛṣe dāsaṃ kṛtvyaṃ hathaiḥ || 10.049.07 ||

Mandala : 10

Sukta : 49

Suktam :   7



अ॒हं स॑प्त॒हा नहु॑षो॒ नहु॑ष्टरः॒ प्राश्रा॑वयं॒ शव॑सा तु॒र्वशं॒ यदु॑म् । अ॒हं न्य१॒॑न्यं सह॑सा॒ सह॑स्करं॒ नव॒ व्राध॑तो नव॒तिं च॑ वक्षयम् ॥ १०.०४९.०८ ॥
ahaṃ saptahā nahuṣo nahuṣṭaraḥ prāśrāvayaṃ śavasā turvaśaṃ yadum | ahaṃ nya1nyaṃ sahasā sahaskaraṃ nava vrādhato navatiṃ ca vakṣayam || 10.049.08 ||

Mandala : 10

Sukta : 49

Suktam :   8



अ॒हं स॒प्त स्र॒वतो॑ धारयं॒ वृषा॑ द्रवि॒त्न्वः॑ पृथि॒व्यां सी॒रा अधि॑ । अ॒हमर्णां॑सि॒ वि ति॑रामि सु॒क्रतु॑र्यु॒धा वि॑दं॒ मन॑वे गा॒तुमि॒ष्टये॑ ॥ १०.०४९.०९ ॥
ahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃ sīrā adhi | ahamarṇāṃsi vi tirāmi sukraturyudhā vidaṃ manave gātumiṣṭaye || 10.049.09 ||

Mandala : 10

Sukta : 49

Suktam :   9



अ॒हं तदा॑सु धारयं॒ यदा॑सु॒ न दे॒वश्च॒न त्वष्टाधा॑रय॒द्रुश॑त् । स्पा॒र्हं गवा॒मूध॑स्सु व॒क्षणा॒स्वा मधो॒र्मधु॒ श्वात्र्यं॒ सोम॑मा॒शिर॑म् ॥ १०.०४९.१० ॥
ahaṃ tadāsu dhārayaṃ yadāsu na devaścana tvaṣṭādhārayadruśat | spārhaṃ gavāmūdhassu vakṣaṇāsvā madhormadhu śvātryaṃ somamāśiram || 10.049.10 ||

Mandala : 10

Sukta : 49

Suktam :   10



ए॒वा दे॒वाँ इन्द्रो॑ विव्ये॒ नॄन्प्र च्यौ॒त्नेन॑ म॒घवा॑ स॒त्यरा॑धाः । विश्वेत्ता ते॑ हरिवः शचीवो॒ऽभि तु॒रासः॑ स्वयशो गृणन्ति ॥ १०.०४९.११ ॥
evā devāँ indro vivye nṝnpra cyautnena maghavā satyarādhāḥ | viśvettā te harivaḥ śacīvo'bhi turāsaḥ svayaśo gṛṇanti || 10.049.11 ||

Mandala : 10

Sukta : 49

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In