Rig Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

एकः॑ समु॒द्रो ध॒रुणो॑ रयी॒णाम॒स्मद्धृ॒दो भूरि॑जन्मा॒ वि च॑ष्टे । सिष॒क्त्यूध॑र्नि॒ण्योरु॒पस्थ॒ उत्स॑स्य॒ मध्ये॒ निहि॑तं प॒दं वेः ॥ १०.००५.०१ ॥
ekaḥ samudro dharuṇo rayīṇāmasmaddhṛdo bhūrijanmā vi caṣṭe | siṣaktyūdharniṇyorupastha utsasya madhye nihitaṃ padaṃ veḥ || 10.005.01 ||

Mandala : 10

Sukta : 5

Suktam :   1



स॒मा॒नं नी॒ळं वृष॑णो॒ वसा॑नाः॒ सं ज॑ग्मिरे महि॒षा अर्व॑तीभिः । ऋ॒तस्य॑ प॒दं क॒वयो॒ नि पा॑न्ति॒ गुहा॒ नामा॑नि दधिरे॒ परा॑णि ॥ १०.००५.०२ ॥
samānaṃ nīळṃ vṛṣaṇo vasānāḥ saṃ jagmire mahiṣā arvatībhiḥ | ṛtasya padaṃ kavayo ni pānti guhā nāmāni dadhire parāṇi || 10.005.02 ||

Mandala : 10

Sukta : 5

Suktam :   2



ऋ॒ता॒यिनी॑ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं॑ जज्ञतुर्व॒र्धय॑न्ती । विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तन्तुं॒ मन॑सा वि॒यन्तः॑ ॥ १०.००५.०३ ॥
ṛtāyinī māyinī saṃ dadhāte mitvā śiśuṃ jajñaturvardhayantī | viśvasya nābhiṃ carato dhruvasya kaveścittantuṃ manasā viyantaḥ || 10.005.03 ||

Mandala : 10

Sukta : 5

Suktam :   3



ऋ॒तस्य॒ हि व॑र्त॒नयः॒ सुजा॑त॒मिषो॒ वाजा॑य प्र॒दिवः॒ सच॑न्ते । अ॒धी॒वा॒सं रोद॑सी वावसा॒ने घृ॒तैरन्नै॑र्वावृधाते॒ मधू॑नाम् ॥ १०.००५.०४ ॥
ṛtasya hi vartanayaḥ sujātamiṣo vājāya pradivaḥ sacante | adhīvāsaṃ rodasī vāvasāne ghṛtairannairvāvṛdhāte madhūnām || 10.005.04 ||

Mandala : 10

Sukta : 5

Suktam :   4



स॒प्त स्वसॄ॒ररु॑षीर्वावशा॒नो वि॒द्वान्मध्व॒ उज्ज॑भारा दृ॒शे कम् । अ॒न्तर्ये॑मे अ॒न्तरि॑क्षे पुरा॒जा इ॒च्छन्व॒व्रिम॑विदत्पूष॒णस्य॑ ॥ १०.००५.०५ ॥
sapta svasṝraruṣīrvāvaśāno vidvānmadhva ujjabhārā dṛśe kam | antaryeme antarikṣe purājā icchanvavrimavidatpūṣaṇasya || 10.005.05 ||

Mandala : 10

Sukta : 5

Suktam :   5



स॒प्त म॒र्यादाः॑ क॒वय॑स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं॑हु॒रो गा॑त् । आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒ळे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ॥ १०.००५.०६ ॥
sapta maryādāḥ kavayastatakṣustāsāmekāmidabhyaṃhuro gāt | āyorha skambha upamasya nīळ्e pathāṃ visarge dharuṇeṣu tasthau || 10.005.06 ||

Mandala : 10

Sukta : 5

Suktam :   6



अस॑च्च॒ सच्च॑ पर॒मे व्यो॑म॒न्दक्ष॑स्य॒ जन्म॒न्नदि॑तेरु॒पस्थे॑ । अ॒ग्निर्ह॑ नः प्रथम॒जा ऋ॒तस्य॒ पूर्व॒ आयु॑नि वृष॒भश्च॑ धे॒नुः ॥ १०.००५.०७ ॥
asacca sacca parame vyomandakṣasya janmannaditerupasthe | agnirha naḥ prathamajā ṛtasya pūrva āyuni vṛṣabhaśca dhenuḥ || 10.005.07 ||

Mandala : 10

Sukta : 5

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In