Rig Veda

Mandala 50

Sukta 50


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र वो॑ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑ । इन्द्र॑स्य॒ यस्य॒ सुम॑खं॒ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्यतः॑ ॥ १०.०५०.०१ ॥
pra vo mahe mandamānāyāndhaso'rcā viśvānarāya viśvābhuve | indrasya yasya sumakhaṃ saho mahi śravo nṛmṇaṃ ca rodasī saparyataḥ || 10.050.01 ||

Mandala : 10

Sukta : 50

Suktam :   1



सो चि॒न्नु सख्या॒ नर्य॑ इ॒नः स्तु॒तश्च॒र्कृत्य॒ इन्द्रो॒ माव॑ते॒ नरे॑ । विश्वा॑सु धू॒र्षु वा॑ज॒कृत्ये॑षु सत्पते वृ॒त्रे वा॒प्स्व१॒॑भि शू॑र मन्दसे ॥ १०.०५०.०२ ॥
so cinnu sakhyā narya inaḥ stutaścarkṛtya indro māvate nare | viśvāsu dhūrṣu vājakṛtyeṣu satpate vṛtre vāpsva1bhi śūra mandase || 10.050.02 ||

Mandala : 10

Sukta : 50

Suktam :   2



के ते नर॑ इन्द्र॒ ये त॑ इ॒षे ये ते॑ सु॒म्नं स॑ध॒न्य१॒॑मिय॑क्षान् । के ते॒ वाजा॑यासु॒र्या॑य हिन्विरे॒ के अ॒प्सु स्वासू॒र्वरा॑सु॒ पौंस्ये॑ ॥ १०.०५०.०३ ॥
ke te nara indra ye ta iṣe ye te sumnaṃ sadhanya1miyakṣān | ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsu pauṃsye || 10.050.03 ||

Mandala : 10

Sukta : 50

Suktam :   3



भुव॒स्त्वमि॑न्द्र॒ ब्रह्म॑णा म॒हान्भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑ । भुवो॒ नॄँश्च्यौ॒त्नो विश्व॑स्मि॒न्भरे॒ ज्येष्ठ॑श्च॒ मन्त्रो॑ विश्वचर्षणे ॥ १०.०५०.०४ ॥
bhuvastvamindra brahmaṇā mahānbhuvo viśveṣu savaneṣu yajñiyaḥ | bhuvo nṝँścyautno viśvasminbhare jyeṣṭhaśca mantro viśvacarṣaṇe || 10.050.04 ||

Mandala : 10

Sukta : 50

Suktam :   4



अवा॒ नु कं॒ ज्याया॑न्य॒ज्ञव॑नसो म॒हीं त॒ ओमा॑त्रां कृ॒ष्टयो॑ विदुः । असो॒ नु क॑म॒जरो॒ वर्धा॑श्च॒ विश्वेदे॒ता सव॑ना तूतु॒मा कृ॑षे ॥ १०.०५०.०५ ॥
avā nu kaṃ jyāyānyajñavanaso mahīṃ ta omātrāṃ kṛṣṭayo viduḥ | aso nu kamajaro vardhāśca viśvedetā savanā tūtumā kṛṣe || 10.050.05 ||

Mandala : 10

Sukta : 50

Suktam :   5



ए॒ता विश्वा॒ सव॑ना तूतु॒मा कृ॑षे स्व॒यं सू॑नो सहसो॒ यानि॑ दधि॒षे । वरा॑य ते॒ पात्रं॒ धर्म॑णे॒ तना॑ य॒ज्ञो मन्त्रो॒ ब्रह्मोद्य॑तं॒ वचः॑ ॥ १०.०५०.०६ ॥
etā viśvā savanā tūtumā kṛṣe svayaṃ sūno sahaso yāni dadhiṣe | varāya te pātraṃ dharmaṇe tanā yajño mantro brahmodyataṃ vacaḥ || 10.050.06 ||

Mandala : 10

Sukta : 50

Suktam :   6



ये ते॑ विप्र ब्रह्म॒कृतः॑ सु॒ते सचा॒ वसू॑नां च॒ वसु॑नश्च दा॒वने॑ । प्र ते सु॒म्नस्य॒ मन॑सा प॒था भु॑व॒न्मदे॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सः ॥ १०.०५०.०७ ॥
ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaśca dāvane | pra te sumnasya manasā pathā bhuvanmade sutasya somyasyāndhasaḥ || 10.050.07 ||

Mandala : 10

Sukta : 50

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In