Rig Veda

Mandala 51

Sukta 51


This overlay will guide you through the buttons:

संस्कृत्म
A English

म॒हत्तदुल्बं॒ स्थवि॑रं॒ तदा॑सी॒द्येनावि॑ष्टितः प्रवि॒वेशि॑था॒पः । विश्वा॑ अपश्यद्बहु॒धा ते॑ अग्ने॒ जात॑वेदस्त॒न्वो॑ दे॒व एकः॑ ॥ १०.०५१.०१ ॥
mahattadulbaṃ sthaviraṃ tadāsīdyenāviṣṭitaḥ praviveśithāpaḥ | viśvā apaśyadbahudhā te agne jātavedastanvo deva ekaḥ || 10.051.01 ||

Mandala : 10

Sukta : 51

Suktam :   1



को मा॑ ददर्श कत॒मः स दे॒वो यो मे॑ त॒न्वो॑ बहु॒धा प॒र्यप॑श्यत् । क्वाह॑ मित्रावरुणा क्षियन्त्य॒ग्नेर्विश्वाः॑ स॒मिधो॑ देव॒यानीः॑ ॥ १०.०५१.०२ ॥
ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhā paryapaśyat | kvāha mitrāvaruṇā kṣiyantyagnerviśvāḥ samidho devayānīḥ || 10.051.02 ||

Mandala : 10

Sukta : 51

Suktam :   2



ऐच्छा॑म त्वा बहु॒धा जा॑तवेदः॒ प्रवि॑ष्टमग्ने अ॒प्स्वोष॑धीषु । तं त्वा॑ य॒मो अ॑चिकेच्चित्रभानो दशान्तरु॒ष्याद॑ति॒रोच॑मानम् ॥ १०.०५१.०३ ॥
aicchāma tvā bahudhā jātavedaḥ praviṣṭamagne apsvoṣadhīṣu | taṃ tvā yamo acikeccitrabhāno daśāntaruṣyādatirocamānam || 10.051.03 ||

Mandala : 10

Sukta : 51

Suktam :   3



हो॒त्राद॒हं व॑रुण॒ बिभ्य॑दायं॒ नेदे॒व मा॑ यु॒नज॒न्नत्र॑ दे॒वाः । तस्य॑ मे त॒न्वो॑ बहु॒धा निवि॑ष्टा ए॒तमर्थं॒ न चि॑केता॒हम॒ग्निः ॥ १०.०५१.०४ ॥
hotrādahaṃ varuṇa bibhyadāyaṃ nedeva mā yunajannatra devāḥ | tasya me tanvo bahudhā niviṣṭā etamarthaṃ na ciketāhamagniḥ || 10.051.04 ||

Mandala : 10

Sukta : 51

Suktam :   4



एहि॒ मनु॑र्देव॒युर्य॒ज्ञका॑मोऽरं॒कृत्या॒ तम॑सि क्षेष्यग्ने । सु॒गान्प॒थः कृ॑णुहि देव॒याना॒न्वह॑ ह॒व्यानि॑ सुमन॒स्यमा॑नः ॥ १०.०५१.०५ ॥
ehi manurdevayuryajñakāmo'raṃkṛtyā tamasi kṣeṣyagne | sugānpathaḥ kṛṇuhi devayānānvaha havyāni sumanasyamānaḥ || 10.051.05 ||

Mandala : 10

Sukta : 51

Suktam :   5



अ॒ग्नेः पूर्वे॒ भ्रात॑रो॒ अर्थ॑मे॒तं र॒थीवाध्वा॑न॒मन्वाव॑रीवुः । तस्मा॑द्भि॒या व॑रुण दू॒रमा॑यं गौ॒रो न क्षे॒प्नोर॑विजे॒ ज्यायाः॑ ॥ १०.०५१.०६ ॥
agneḥ pūrve bhrātaro arthametaṃ rathīvādhvānamanvāvarīvuḥ | tasmādbhiyā varuṇa dūramāyaṃ gauro na kṣepnoravije jyāyāḥ || 10.051.06 ||

Mandala : 10

Sukta : 51

Suktam :   6



कु॒र्मस्त॒ आयु॑र॒जरं॒ यद॑ग्ने॒ यथा॑ यु॒क्तो जा॑तवेदो॒ न रिष्याः॑ । अथा॑ वहासि सुमन॒स्यमा॑नो भा॒गं दे॒वेभ्यो॑ ह॒विषः॑ सुजात ॥ १०.०५१.०७ ॥
kurmasta āyurajaraṃ yadagne yathā yukto jātavedo na riṣyāḥ | athā vahāsi sumanasyamāno bhāgaṃ devebhyo haviṣaḥ sujāta || 10.051.07 ||

Mandala : 10

Sukta : 51

Suktam :   7



प्र॒या॒जान्मे॑ अनुया॒जाँश्च॒ केव॑ला॒नूर्ज॑स्वन्तं ह॒विषो॑ दत्त भा॒गम् । घृ॒तं चा॒पां पुरु॑षं॒ चौष॑धीनाम॒ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ॥ १०.०५१.०८ ॥
prayājānme anuyājāँśca kevalānūrjasvantaṃ haviṣo datta bhāgam | ghṛtaṃ cāpāṃ puruṣaṃ cauṣadhīnāmagneśca dīrghamāyurastu devāḥ || 10.051.08 ||

Mandala : 10

Sukta : 51

Suktam :   8



तव॑ प्रया॒जा अ॑नुया॒जाश्च॒ केव॑ल॒ ऊर्ज॑स्वन्तो ह॒विषः॑ सन्तु भा॒गाः । तवा॑ग्ने य॒ज्ञो॒३॒॑ऽयम॑स्तु॒ सर्व॒स्तुभ्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्रः ॥ १०.०५१.०९ ॥
tava prayājā anuyājāśca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ | tavāgne yajño3'yamastu sarvastubhyaṃ namantāṃ pradiśaścatasraḥ || 10.051.09 ||

Mandala : 10

Sukta : 51

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In