Rig Veda

Mandala 52

Sukta 52


This overlay will guide you through the buttons:

संस्कृत्म
A English

विश्वे॑ देवाः शा॒स्तन॑ मा॒ यथे॒ह होता॑ वृ॒तो म॒नवै॒ यन्नि॒षद्य॑ । प्र मे॑ ब्रूत भाग॒धेयं॒ यथा॑ वो॒ येन॑ प॒था ह॒व्यमा वो॒ वहा॑नि ॥ १०.०५२.०१ ॥
viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya | pra me brūta bhāgadheyaṃ yathā vo yena pathā havyamā vo vahāni || 10.052.01 ||

Mandala : 10

Sukta : 52

Suktam :   1



अ॒हं होता॒ न्य॑सीदं॒ यजी॑या॒न्विश्वे॑ दे॒वा म॒रुतो॑ मा जुनन्ति । अह॑रहरश्वि॒नाध्व॑र्यवं वां ब्र॒ह्मा स॒मिद्भ॑वति॒ साहु॑तिर्वाम् ॥ १०.०५२.०२ ॥
ahaṃ hotā nyasīdaṃ yajīyānviśve devā maruto mā junanti | aharaharaśvinādhvaryavaṃ vāṃ brahmā samidbhavati sāhutirvām || 10.052.02 ||

Mandala : 10

Sukta : 52

Suktam :   2



अ॒यं यो होता॒ किरु॒ स य॒मस्य॒ कमप्यू॑हे॒ यत्स॑म॒ञ्जन्ति॑ दे॒वाः । अह॑रहर्जायते मा॒सिमा॒स्यथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥ १०.०५२.०३ ॥
ayaṃ yo hotā kiru sa yamasya kamapyūhe yatsamañjanti devāḥ | aharaharjāyate māsimāsyathā devā dadhire havyavāham || 10.052.03 ||

Mandala : 10

Sukta : 52

Suktam :   3



मां दे॒वा द॑धिरे हव्य॒वाह॒मप॑म्लुक्तं ब॒हु कृ॒च्छ्रा चर॑न्तम् । अ॒ग्निर्वि॒द्वान्य॒ज्ञं नः॑ कल्पयाति॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् ॥ १०.०५२.०४ ॥
māṃ devā dadhire havyavāhamapamluktaṃ bahu kṛcchrā carantam | agnirvidvānyajñaṃ naḥ kalpayāti pañcayāmaṃ trivṛtaṃ saptatantum || 10.052.04 ||

Mandala : 10

Sukta : 52

Suktam :   4



आ वो॑ यक्ष्यमृत॒त्वं सु॒वीरं॒ यथा॑ वो देवा॒ वरि॑वः॒ करा॑णि । आ बा॒ह्वोर्वज्र॒मिन्द्र॑स्य धेया॒मथे॒मा विश्वाः॒ पृत॑ना जयाति ॥ १०.०५२.०५ ॥
ā vo yakṣyamṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi | ā bāhvorvajramindrasya dheyāmathemā viśvāḥ pṛtanā jayāti || 10.052.05 ||

Mandala : 10

Sukta : 52

Suktam :   5



त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् । औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयन्त ॥ १०.०५२.०६ ॥
trīṇi śatā trī sahasrāṇyagniṃ triṃśacca devā nava cāsaparyan | aukṣanghṛtairastṛṇanbarhirasmā ādiddhotāraṃ nyasādayanta || 10.052.06 ||

Mandala : 10

Sukta : 52

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In