Rig Veda

Mandala 54

Sukta 54


This overlay will guide you through the buttons:

संस्कृत्म
A English

तां सु ते॑ की॒र्तिं म॑घवन्महि॒त्वा यत्त्वा॑ भी॒ते रोद॑सी॒ अह्व॑येताम् । प्रावो॑ दे॒वाँ आति॑रो॒ दास॒मोजः॑ प्र॒जायै॑ त्वस्यै॒ यदशि॑क्ष इन्द्र ॥ १०.०५४.०१ ॥
tāṃ su te kīrtiṃ maghavanmahitvā yattvā bhīte rodasī ahvayetām | prāvo devāँ ātiro dāsamojaḥ prajāyai tvasyai yadaśikṣa indra || 10.054.01 ||

Mandala : 10

Sukta : 54

Suktam :   1



यदच॑रस्त॒न्वा॑ वावृधा॒नो बला॑नीन्द्र प्रब्रुवा॒णो जने॑षु । मा॒येत्सा ते॒ यानि॑ यु॒द्धान्या॒हुर्नाद्य शत्रुं॑ न॒नु पु॒रा वि॑वित्से ॥ १०.०५४.०२ ॥
yadacarastanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu | māyetsā te yāni yuddhānyāhurnādya śatruṃ nanu purā vivitse || 10.054.02 ||

Mandala : 10

Sukta : 54

Suktam :   2



क उ॒ नु ते॑ महि॒मनः॑ समस्या॒स्मत्पूर्व॒ ऋष॒योऽन्त॑मापुः । यन्मा॒तरं॑ च पि॒तरं॑ च सा॒कमज॑नयथास्त॒न्व१॒ः॑ स्वायाः॑ ॥ १०.०५४.०३ ॥
ka u nu te mahimanaḥ samasyāsmatpūrva ṛṣayo'ntamāpuḥ | yanmātaraṃ ca pitaraṃ ca sākamajanayathāstanva1ḥ svāyāḥ || 10.054.03 ||

Mandala : 10

Sukta : 54

Suktam :   3



च॒त्वारि॑ ते असु॒र्या॑णि॒ नामादा॑भ्यानि महि॒षस्य॑ सन्ति । त्वम॒ङ्ग तानि॒ विश्वा॑नि वित्से॒ येभिः॒ कर्मा॑णि मघवञ्च॒कर्थ॑ ॥ १०.०५४.०४ ॥
catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi | tvamaṅga tāni viśvāni vitse yebhiḥ karmāṇi maghavañcakartha || 10.054.04 ||

Mandala : 10

Sukta : 54

Suktam :   4



त्वं विश्वा॑ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू॑नि । काम॒मिन्मे॑ मघव॒न्मा वि ता॑री॒स्त्वमा॑ज्ञा॒ता त्वमि॑न्द्रासि दा॒ता ॥ १०.०५४.०५ ॥
tvaṃ viśvā dadhiṣe kevalāni yānyāviryā ca guhā vasūni | kāmaminme maghavanmā vi tārīstvamājñātā tvamindrāsi dātā || 10.054.05 ||

Mandala : 10

Sukta : 54

Suktam :   5



यो अद॑धा॒ज्ज्योति॑षि॒ ज्योति॑र॒न्तर्यो असृ॑ज॒न्मधु॑ना॒ सं मधू॑नि । अध॑ प्रि॒यं शू॒षमिन्द्रा॑य॒ मन्म॑ ब्रह्म॒कृतो॑ बृ॒हदु॑क्थादवाचि ॥ १०.०५४.०६ ॥
yo adadhājjyotiṣi jyotirantaryo asṛjanmadhunā saṃ madhūni | adha priyaṃ śūṣamindrāya manma brahmakṛto bṛhadukthādavāci || 10.054.06 ||

Mandala : 10

Sukta : 54

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In