Rig Veda

Mandala 55

Sukta 55


This overlay will guide you through the buttons:

संस्कृत्म
A English

दू॒रे तन्नाम॒ गुह्यं॑ परा॒चैर्यत्त्वा॑ भी॒ते अह्व॑येतां वयो॒धै । उद॑स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातुः॑ पु॒त्रान्म॑घवन्तित्विषा॒णः ॥ १०.०५५.०१ ॥
dūre tannāma guhyaṃ parācairyattvā bhīte ahvayetāṃ vayodhai | udastabhnāḥ pṛthivīṃ dyāmabhīke bhrātuḥ putrānmaghavantitviṣāṇaḥ || 10.055.01 ||

Mandala : 10

Sukta : 55

Suktam :   1



म॒हत्तन्नाम॒ गुह्यं॑ पुरु॒स्पृग्येन॑ भू॒तं ज॒नयो॒ येन॒ भव्य॑म् । प्र॒त्नं जा॒तं ज्योति॒र्यद॑स्य प्रि॒यं प्रि॒याः सम॑विशन्त॒ पञ्च॑ ॥ १०.०५५.०२ ॥
mahattannāma guhyaṃ puruspṛgyena bhūtaṃ janayo yena bhavyam | pratnaṃ jātaṃ jyotiryadasya priyaṃ priyāḥ samaviśanta pañca || 10.055.02 ||

Mandala : 10

Sukta : 55

Suktam :   2



आ रोद॑सी अपृणा॒दोत मध्यं॒ पञ्च॑ दे॒वाँ ऋ॑तु॒शः स॒प्तस॑प्त । चतु॑स्त्रिंशता पुरु॒धा वि च॑ष्टे॒ सरू॑पेण॒ ज्योति॑षा॒ विव्र॑तेन ॥ १०.०५५.०३ ॥
ā rodasī apṛṇādota madhyaṃ pañca devāँ ṛtuśaḥ saptasapta | catustriṃśatā purudhā vi caṣṭe sarūpeṇa jyotiṣā vivratena || 10.055.03 ||

Mandala : 10

Sukta : 55

Suktam :   3



यदु॑ष॒ औच्छः॑ प्रथ॒मा वि॒भाना॒मज॑नयो॒ येन॑ पु॒ष्टस्य॑ पु॒ष्टम् । यत्ते॑ जामि॒त्वमव॑रं॒ पर॑स्या म॒हन्म॑ह॒त्या अ॑सुर॒त्वमेक॑म् ॥ १०.०५५.०४ ॥
yaduṣa aucchaḥ prathamā vibhānāmajanayo yena puṣṭasya puṣṭam | yatte jāmitvamavaraṃ parasyā mahanmahatyā asuratvamekam || 10.055.04 ||

Mandala : 10

Sukta : 55

Suktam :   4



वि॒धुं द॑द्रा॒णं सम॑ने बहू॒नां युवा॑नं॒ सन्तं॑ पलि॒तो ज॑गार । दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाद्या म॒मार॒ स ह्यः समा॑न ॥ १०.०५५.०५ ॥
vidhuṃ dadrāṇaṃ samane bahūnāṃ yuvānaṃ santaṃ palito jagāra | devasya paśya kāvyaṃ mahitvādyā mamāra sa hyaḥ samāna || 10.055.05 ||

Mandala : 10

Sukta : 55

Suktam :   5



शाक्म॑ना शा॒को अ॑रु॒णः सु॑प॒र्ण आ यो म॒हः शूरः॑ स॒नादनी॑ळः । यच्चि॒केत॑ स॒त्यमित्तन्न मोघं॒ वसु॑ स्पा॒र्हमु॒त जेतो॒त दाता॑ ॥ १०.०५५.०६ ॥
śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanādanīळḥ | yacciketa satyamittanna moghaṃ vasu spārhamuta jetota dātā || 10.055.06 ||

Mandala : 10

Sukta : 55

Suktam :   6



ऐभि॑र्ददे॒ वृष्ण्या॒ पौंस्या॑नि॒ येभि॒रौक्ष॑द्वृत्र॒हत्या॑य व॒ज्री । ये कर्म॑णः क्रि॒यमा॑णस्य म॒ह्न ऋ॑तेक॒र्ममु॒दजा॑यन्त दे॒वाः ॥ १०.०५५.०७ ॥
aibhirdade vṛṣṇyā pauṃsyāni yebhiraukṣadvṛtrahatyāya vajrī | ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmamudajāyanta devāḥ || 10.055.07 ||

Mandala : 10

Sukta : 55

Suktam :   7



यु॒जा कर्मा॑णि ज॒नय॑न्वि॒श्वौजा॑ अशस्ति॒हा वि॒श्वम॑नास्तुरा॒षाट् । पी॒त्वी सोम॑स्य दि॒व आ वृ॑धा॒नः शूरो॒ निर्यु॒धाध॑म॒द्दस्यू॑न् ॥ १०.०५५.०८ ॥
yujā karmāṇi janayanviśvaujā aśastihā viśvamanāsturāṣāṭ | pītvī somasya diva ā vṛdhānaḥ śūro niryudhādhamaddasyūn || 10.055.08 ||

Mandala : 10

Sukta : 55

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In