Rig Veda

Mandala 56

Sukta 56


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व । सं॒वेश॑ने त॒न्व१॒॑श्चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे ज॒नित्रे॑ ॥ १०.०५६.०१ ॥
idaṃ ta ekaṃ para ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva | saṃveśane tanva1ścāruredhi priyo devānāṃ parame janitre || 10.056.01 ||

Mandala : 10

Sukta : 56

Suktam :   1



त॒नूष्टे॑ वाजिन्त॒न्वं१॒॑ नय॑न्ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्य॑म् । अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वान्दि॒वी॑व॒ ज्योतिः॒ स्वमा मि॑मीयाः ॥ १०.०५६.०२ ॥
tanūṣṭe vājintanvaṃ1 nayantī vāmamasmabhyaṃ dhātu śarma tubhyam | ahruto maho dharuṇāya devāndivīva jyotiḥ svamā mimīyāḥ || 10.056.02 ||

Mandala : 10

Sukta : 56

Suktam :   2



वा॒ज्य॑सि॒ वाजि॑नेना सुवे॒नीः सु॑वि॒तः स्तोमं॑ सुवि॒तो दिवं॑ गाः । सु॒वि॒तो धर्म॑ प्रथ॒मानु॑ स॒त्या सु॑वि॒तो दे॒वान्सु॑वि॒तोऽनु॒ पत्म॑ ॥ १०.०५६.०३ ॥
vājyasi vājinenā suvenīḥ suvitaḥ stomaṃ suvito divaṃ gāḥ | suvito dharma prathamānu satyā suvito devānsuvito'nu patma || 10.056.03 ||

Mandala : 10

Sukta : 56

Suktam :   3



म॒हि॒म्न ए॑षां पि॒तर॑श्च॒नेशि॑रे दे॒वा दे॒वेष्व॑दधु॒रपि॒ क्रतु॑म् । सम॑विव्यचुरु॒त यान्यत्वि॑षु॒रैषां॑ त॒नूषु॒ नि वि॑विशुः॒ पुनः॑ ॥ १०.०५६.०४ ॥
mahimna eṣāṃ pitaraścaneśire devā deveṣvadadhurapi kratum | samavivyacuruta yānyatviṣuraiṣāṃ tanūṣu ni viviśuḥ punaḥ || 10.056.04 ||

Mandala : 10

Sukta : 56

Suktam :   4



सहो॑भि॒र्विश्वं॒ परि॑ चक्रमू॒ रजः॒ पूर्वा॒ धामा॒न्यमि॑ता॒ मिमा॑नाः । त॒नूषु॒ विश्वा॒ भुव॑ना॒ नि ये॑मिरे॒ प्रासा॑रयन्त पुरु॒ध प्र॒जा अनु॑ ॥ १०.०५६.०५ ॥
sahobhirviśvaṃ pari cakramū rajaḥ pūrvā dhāmānyamitā mimānāḥ | tanūṣu viśvā bhuvanā ni yemire prāsārayanta purudha prajā anu || 10.056.05 ||

Mandala : 10

Sukta : 56

Suktam :   5



द्विधा॑ सू॒नवोऽसु॑रं स्व॒र्विद॒मास्था॑पयन्त तृ॒तीये॑न॒ कर्म॑णा । स्वां प्र॒जां पि॒तरः॒ पित्र्यं॒ सह॒ आव॑रेष्वदधु॒स्तन्तु॒मात॑तम् ॥ १०.०५६.०६ ॥
dvidhā sūnavo'suraṃ svarvidamāsthāpayanta tṛtīyena karmaṇā | svāṃ prajāṃ pitaraḥ pitryaṃ saha āvareṣvadadhustantumātatam || 10.056.06 ||

Mandala : 10

Sukta : 56

Suktam :   6



ना॒वा न क्षोदः॑ प्र॒दिशः॑ पृथि॒व्याः स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ । स्वां प्र॒जां बृ॒हदु॑क्थो महि॒त्वाव॑रेष्वदधा॒दा परे॑षु ॥ १०.०५६.०७ ॥
nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhirati durgāṇi viśvā | svāṃ prajāṃ bṛhaduktho mahitvāvareṣvadadhādā pareṣu || 10.056.07 ||

Mandala : 10

Sukta : 56

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In