Rig Veda

Mandala 58

Sukta 58


This overlay will guide you through the buttons:

संस्कृत्म
A English

यत्ते॑ य॒मं वै॑वस्व॒तं मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥ १०.०५८.०१ ॥
yatte yamaṃ vaivasvataṃ mano jagāma dūrakam | tatta ā vartayāmasīha kṣayāya jīvase || 10.058.01 ||

Mandala : 10

Sukta : 58

Suktam :   1



यत्ते॒ दिवं॒ यत्पृ॑थि॒वीं मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥ १०.०५८.०२ ॥
yatte divaṃ yatpṛthivīṃ mano jagāma dūrakam | tatta ā vartayāmasīha kṣayāya jīvase || 10.058.02 ||

Mandala : 10

Sukta : 58

Suktam :   2



यत्ते॒ भूमिं॒ चतु॑र्भृष्टिं॒ मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥ १०.०५८.०३ ॥
yatte bhūmiṃ caturbhṛṣṭiṃ mano jagāma dūrakam | tatta ā vartayāmasīha kṣayāya jīvase || 10.058.03 ||

Mandala : 10

Sukta : 58

Suktam :   3



यत्ते॒ चत॑स्रः प्र॒दिशो॒ मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥ १०.०५८.०४ ॥
yatte catasraḥ pradiśo mano jagāma dūrakam | tatta ā vartayāmasīha kṣayāya jīvase || 10.058.04 ||

Mandala : 10

Sukta : 58

Suktam :   4



यत्ते॑ समु॒द्रम॑र्ण॒वं मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥ १०.०५८.०५ ॥
yatte samudramarṇavaṃ mano jagāma dūrakam | tatta ā vartayāmasīha kṣayāya jīvase || 10.058.05 ||

Mandala : 10

Sukta : 58

Suktam :   5



यत्ते॒ मरी॑चीः प्र॒वतो॒ मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥ १०.०५८.०६ ॥
yatte marīcīḥ pravato mano jagāma dūrakam | tatta ā vartayāmasīha kṣayāya jīvase || 10.058.06 ||

Mandala : 10

Sukta : 58

Suktam :   6



यत्ते॑ अ॒पो यदोष॑धी॒र्मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥ १०.०५८.०७ ॥
yatte apo yadoṣadhīrmano jagāma dūrakam | tatta ā vartayāmasīha kṣayāya jīvase || 10.058.07 ||

Mandala : 10

Sukta : 58

Suktam :   7



यत्ते॒ सूर्यं॒ यदु॒षसं॒ मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥ १०.०५८.०८ ॥
yatte sūryaṃ yaduṣasaṃ mano jagāma dūrakam | tatta ā vartayāmasīha kṣayāya jīvase || 10.058.08 ||

Mandala : 10

Sukta : 58

Suktam :   8



यत्ते॒ पर्व॑तान्बृह॒तो मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥ १०.०५८.०९ ॥
yatte parvatānbṛhato mano jagāma dūrakam | tatta ā vartayāmasīha kṣayāya jīvase || 10.058.09 ||

Mandala : 10

Sukta : 58

Suktam :   9



यत्ते॒ विश्व॑मि॒दं जग॒न्मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥ १०.०५८.१० ॥
yatte viśvamidaṃ jaganmano jagāma dūrakam | tatta ā vartayāmasīha kṣayāya jīvase || 10.058.10 ||

Mandala : 10

Sukta : 58

Suktam :   10



यत्ते॒ पराः॑ परा॒वतो॒ मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥ १०.०५८.११ ॥
yatte parāḥ parāvato mano jagāma dūrakam | tatta ā vartayāmasīha kṣayāya jīvase || 10.058.11 ||

Mandala : 10

Sukta : 58

Suktam :   11



यत्ते॑ भू॒तं च॒ भव्यं॑ च॒ मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥ १०.०५८.१२ ॥
yatte bhūtaṃ ca bhavyaṃ ca mano jagāma dūrakam | tatta ā vartayāmasīha kṣayāya jīvase || 10.058.12 ||

Mandala : 10

Sukta : 58

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In