Rig Veda

Mandala 59

Sukta 59


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र ता॒र्यायुः॑ प्रत॒रं नवी॑यः॒ स्थाता॑रेव॒ क्रतु॑मता॒ रथ॑स्य । अध॒ च्यवा॑न॒ उत्त॑वी॒त्यर्थं॑ परात॒रं सु निरृ॑तिर्जिहीताम् ॥ १०.०५९.०१ ॥
pra tāryāyuḥ prataraṃ navīyaḥ sthātāreva kratumatā rathasya | adha cyavāna uttavītyarthaṃ parātaraṃ su nirṛtirjihītām || 10.059.01 ||

Mandala : 10

Sukta : 59

Suktam :   1



साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा॑महे॒ सु पु॑रु॒ध श्रवां॑सि । ता नो॒ विश्वा॑नि जरि॒ता म॑मत्तु परात॒रं सु निरृ॑तिर्जिहीताम् ॥ १०.०५९.०२ ॥
sāmannu rāye nidhimannvannaṃ karāmahe su purudha śravāṃsi | tā no viśvāni jaritā mamattu parātaraṃ su nirṛtirjihītām || 10.059.02 ||

Mandala : 10

Sukta : 59

Suktam :   2



अ॒भी ष्व१॒॑र्यः पौंस्यै॑र्भवेम॒ द्यौर्न भूमिं॑ गि॒रयो॒ नाज्रा॑न् । ता नो॒ विश्वा॑नि जरि॒ता चि॑केत परात॒रं सु निरृ॑तिर्जिहीताम् ॥ १०.०५९.०३ ॥
abhī ṣva1ryaḥ pauṃsyairbhavema dyaurna bhūmiṃ girayo nājrān | tā no viśvāni jaritā ciketa parātaraṃ su nirṛtirjihītām || 10.059.03 ||

Mandala : 10

Sukta : 59

Suktam :   3



मो षु णः॑ सोम मृ॒त्यवे॒ परा॑ दाः॒ पश्ये॑म॒ नु सूर्य॑मु॒च्चर॑न्तम् । द्युभि॑र्हि॒तो ज॑रि॒मा सू नो॑ अस्तु परात॒रं सु निरृ॑तिर्जिहीताम् ॥ १०.०५९.०४ ॥
mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryamuccarantam | dyubhirhito jarimā sū no astu parātaraṃ su nirṛtirjihītām || 10.059.04 ||

Mandala : 10

Sukta : 59

Suktam :   4



असु॑नीते॒ मनो॑ अ॒स्मासु॑ धारय जी॒वात॑वे॒ सु प्र ति॑रा न॒ आयुः॑ । रा॒र॒न्धि नः॒ सूर्य॑स्य सं॒दृशि॑ घृ॒तेन॒ त्वं त॒न्वं॑ वर्धयस्व ॥ १०.०५९.०५ ॥
asunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ | rārandhi naḥ sūryasya saṃdṛśi ghṛtena tvaṃ tanvaṃ vardhayasva || 10.059.05 ||

Mandala : 10

Sukta : 59

Suktam :   5



असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह नो॑ धेहि॒ भोग॑म् । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॑न्त॒मनु॑मते मृ॒ळया॑ नः स्व॒स्ति ॥ १०.०५९.०६ ॥
asunīte punarasmāsu cakṣuḥ punaḥ prāṇamiha no dhehi bhogam | jyokpaśyema sūryamuccarantamanumate mṛळyā naḥ svasti || 10.059.06 ||

Mandala : 10

Sukta : 59

Suktam :   6



पुन॑र्नो॒ असुं॑ पृथि॒वी द॑दातु॒ पुन॒र्द्यौर्दे॒वी पुन॑र॒न्तरि॑क्षम् । पुन॑र्नः॒ सोम॑स्त॒न्वं॑ ददातु॒ पुनः॑ पू॒षा प॒थ्यां॒३॒॑ या स्व॒स्तिः ॥ १०.०५९.०७ ॥
punarno asuṃ pṛthivī dadātu punardyaurdevī punarantarikṣam | punarnaḥ somastanvaṃ dadātu punaḥ pūṣā pathyāṃ3 yā svastiḥ || 10.059.07 ||

Mandala : 10

Sukta : 59

Suktam :   7



शं रोद॑सी सु॒बन्ध॑वे य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ । भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥ १०.०५९.०८ ॥
śaṃ rodasī subandhave yahvī ṛtasya mātarā | bharatāmapa yadrapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat || 10.059.08 ||

Mandala : 10

Sukta : 59

Suktam :   8



अव॑ द्व॒के अव॑ त्रि॒का दि॒वश्च॑रन्ति भेष॒जा । क्ष॒मा च॑रि॒ष्ण्वे॑क॒कं भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥ १०.०५९.०९ ॥
ava dvake ava trikā divaścaranti bheṣajā | kṣamā cariṣṇvekakaṃ bharatāmapa yadrapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat || 10.059.09 ||

Mandala : 10

Sukta : 59

Suktam :   9



समि॑न्द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा॑ण्या॒ अनः॑ । भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥ १०.०५९.१० ॥
samindreraya gāmanaḍvāhaṃ ya āvahaduśīnarāṇyā anaḥ | bharatāmapa yadrapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat || 10.059.10 ||

Mandala : 10

Sukta : 59

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In