Rig Veda

Mandala 6

Sukta 6


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒यं स यस्य॒ शर्म॒न्नवो॑भिर॒ग्नेरेध॑ते जरि॒ताभिष्टौ॑ । ज्येष्ठे॑भि॒र्यो भा॒नुभि॑रृषू॒णां प॒र्येति॒ परि॑वीतो वि॒भावा॑ ॥ १०.००६.०१ ॥
ayaṃ sa yasya śarmannavobhiragneredhate jaritābhiṣṭau | jyeṣṭhebhiryo bhānubhirṛṣūṇāṃ paryeti parivīto vibhāvā || 10.006.01 ||

Mandala : 10

Sukta : 6

Suktam :   1



यो भा॒नुभि॑र्वि॒भावा॑ वि॒भात्य॒ग्निर्दे॒वेभि॑रृ॒तावाज॑स्रः । आ यो वि॒वाय॑ स॒ख्या सखि॒भ्योऽप॑रिह्वृतो॒ अत्यो॒ न सप्तिः॑ ॥ १०.००६.०२ ॥
yo bhānubhirvibhāvā vibhātyagnirdevebhirṛtāvājasraḥ | ā yo vivāya sakhyā sakhibhyo'parihvṛto atyo na saptiḥ || 10.006.02 ||

Mandala : 10

Sukta : 6

Suktam :   2



ईशे॒ यो विश्व॑स्या दे॒ववी॑ते॒रीशे॑ वि॒श्वायु॑रु॒षसो॒ व्यु॑ष्टौ । आ यस्मि॑न्म॒ना ह॒वींष्य॒ग्नावरि॑ष्टरथः स्क॒भ्नाति॑ शू॒षैः ॥ १०.००६.०३ ॥
īśe yo viśvasyā devavīterīśe viśvāyuruṣaso vyuṣṭau | ā yasminmanā havīṃṣyagnāvariṣṭarathaḥ skabhnāti śūṣaiḥ || 10.006.03 ||

Mandala : 10

Sukta : 6

Suktam :   3



शू॒षेभि॑र्वृ॒धो जु॑षा॒णो अ॒र्कैर्दे॒वाँ अच्छा॑ रघु॒पत्वा॑ जिगाति । म॒न्द्रो होता॒ स जु॒ह्वा॒३॒॑ यजि॑ष्ठः॒ सम्मि॑श्लो अ॒ग्निरा जि॑घर्ति दे॒वान् ॥ १०.००६.०४ ॥
śūṣebhirvṛdho juṣāṇo arkairdevāँ acchā raghupatvā jigāti | mandro hotā sa juhvā3 yajiṣṭhaḥ sammiślo agnirā jigharti devān || 10.006.04 ||

Mandala : 10

Sukta : 6

Suktam :   4



तमु॒स्रामिन्द्रं॒ न रेज॑मानम॒ग्निं गी॒र्भिर्नमो॑भि॒रा कृ॑णुध्वम् । आ यं विप्रा॑सो म॒तिभि॑र्गृ॒णन्ति॑ जा॒तवे॑दसं जु॒ह्वं॑ स॒हाना॑म् ॥ १०.००६.०५ ॥
tamusrāmindraṃ na rejamānamagniṃ gīrbhirnamobhirā kṛṇudhvam | ā yaṃ viprāso matibhirgṛṇanti jātavedasaṃ juhvaṃ sahānām || 10.006.05 ||

Mandala : 10

Sukta : 6

Suktam :   5



सं यस्मि॒न्विश्वा॒ वसू॑नि ज॒ग्मुर्वाजे॒ नाश्वाः॒ सप्ती॑वन्त॒ एवैः॑ । अ॒स्मे ऊ॒तीरिन्द्र॑वाततमा अर्वाची॒ना अ॑ग्न॒ आ कृ॑णुष्व ॥ १०.००६.०६ ॥
saṃ yasminviśvā vasūni jagmurvāje nāśvāḥ saptīvanta evaiḥ | asme ūtīrindravātatamā arvācīnā agna ā kṛṇuṣva || 10.006.06 ||

Mandala : 10

Sukta : 6

Suktam :   6



अधा॒ ह्य॑ग्ने म॒ह्ना नि॒षद्या॑ स॒द्यो ज॑ज्ञा॒नो हव्यो॑ ब॒भूथ॑ । तं ते॑ दे॒वासो॒ अनु॒ केत॑माय॒न्नधा॑वर्धन्त प्रथ॒मास॒ ऊमाः॑ ॥ १०.००६.०७ ॥
adhā hyagne mahnā niṣadyā sadyo jajñāno havyo babhūtha | taṃ te devāso anu ketamāyannadhāvardhanta prathamāsa ūmāḥ || 10.006.07 ||

Mandala : 10

Sukta : 6

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In