Rig Veda

Mandala 61

Sukta 61


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒दमि॒त्था रौद्रं॑ गू॒र्तव॑चा॒ ब्रह्म॒ क्रत्वा॒ शच्या॑म॒न्तरा॒जौ । क्रा॒णा यद॑स्य पि॒तरा॑ मंहने॒ष्ठाः पर्ष॑त्प॒क्थे अह॒न्ना स॒प्त होतॄ॑न् ॥ १०.०६१.०१ ॥
idamitthā raudraṃ gūrtavacā brahma kratvā śacyāmantarājau | krāṇā yadasya pitarā maṃhaneṣṭhāḥ parṣatpakthe ahannā sapta hotṝn || 10.061.01 ||

Mandala : 10

Sukta : 61

Suktam :   1



स इद्दा॒नाय॒ दभ्या॑य व॒न्वञ्च्यवा॑नः॒ सूदै॑रमिमीत॒ वेदि॑म् । तूर्व॑याणो गू॒र्तव॑चस्तमः॒ क्षोदो॒ न रेत॑ इ॒तऊ॑ति सिञ्चत् ॥ १०.०६१.०२ ॥
sa iddānāya dabhyāya vanvañcyavānaḥ sūdairamimīta vedim | tūrvayāṇo gūrtavacastamaḥ kṣodo na reta itaūti siñcat || 10.061.02 ||

Mandala : 10

Sukta : 61

Suktam :   2



मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या॑ वनु॒थो द्रव॑न्ता । आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तौ ॥ १०.०६१.०३ ॥
mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā | ā yaḥ śaryābhistuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau || 10.061.03 ||

Mandala : 10

Sukta : 61

Suktam :   3



कृ॒ष्णा यद्गोष्व॑रु॒णीषु॒ सीद॑द्दि॒वो नपा॑ताश्विना हुवे वाम् । वी॒तं मे॑ य॒ज्ञमा ग॑तं मे॒ अन्नं॑ वव॒न्वांसा॒ नेष॒मस्मृ॑तध्रू ॥ १०.०६१.०४ ॥
kṛṣṇā yadgoṣvaruṇīṣu sīdaddivo napātāśvinā huve vām | vītaṃ me yajñamā gataṃ me annaṃ vavanvāṃsā neṣamasmṛtadhrū || 10.061.04 ||

Mandala : 10

Sukta : 61

Suktam :   4



प्रथि॑ष्ट॒ यस्य॑ वी॒रक॑र्ममि॒ष्णदनु॑ष्ठितं॒ नु नर्यो॒ अपौ॑हत् । पुन॒स्तदा वृ॑हति॒ यत्क॒नाया॑ दुहि॒तुरा अनु॑भृतमन॒र्वा ॥ १०.०६१.०५ ॥
prathiṣṭa yasya vīrakarmamiṣṇadanuṣṭhitaṃ nu naryo apauhat | punastadā vṛhati yatkanāyā duhiturā anubhṛtamanarvā || 10.061.05 ||

Mandala : 10

Sukta : 61

Suktam :   5



म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं॑ कृण्वा॒ने पि॒तरि॑ युव॒त्याम् । म॒ना॒नग्रेतो॑ जहतुर्वि॒यन्ता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ॑ ॥ १०.०६१.०६ ॥
madhyā yatkartvamabhavadabhīke kāmaṃ kṛṇvāne pitari yuvatyām | manānagreto jahaturviyantā sānau niṣiktaṃ sukṛtasya yonau || 10.061.06 ||

Mandala : 10

Sukta : 61

Suktam :   6



पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒या रेतः॑ संजग्मा॒नो नि षि॑ञ्चत् । स्वा॒ध्यो॑ऽजनय॒न्ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं॑ व्रत॒पां निर॑तक्षन् ॥ १०.०६१.०७ ॥
pitā yatsvāṃ duhitaramadhiṣkankṣmayā retaḥ saṃjagmāno ni ṣiñcat | svādhyo'janayanbrahma devā vāstoṣpatiṃ vratapāṃ niratakṣan || 10.061.07 ||

Mandala : 10

Sukta : 61

Suktam :   7



स ईं॒ वृषा॒ न फेन॑मस्यदा॒जौ स्मदा परै॒दप॑ द॒भ्रचे॑ताः । सर॑त्प॒दा न दक्षि॑णा परा॒वृङ्न ता नु मे॑ पृश॒न्यो॑ जगृभ्रे ॥ १०.०६१.०८ ॥
sa īṃ vṛṣā na phenamasyadājau smadā paraidapa dabhracetāḥ | saratpadā na dakṣiṇā parāvṛṅna tā nu me pṛśanyo jagṛbhre || 10.061.08 ||

Mandala : 10

Sukta : 61

Suktam :   8



म॒क्षू न वह्निः॑ प्र॒जाया॑ उप॒ब्दिर॒ग्निं न न॒ग्न उप॑ सीद॒दूधः॑ । सनि॑ते॒ध्मं सनि॑तो॒त वाजं॒ स ध॒र्ता ज॑ज्ञे॒ सह॑सा यवी॒युत् ॥ १०.०६१.०९ ॥
makṣū na vahniḥ prajāyā upabdiragniṃ na nagna upa sīdadūdhaḥ | sanitedhmaṃ sanitota vājaṃ sa dhartā jajñe sahasā yavīyut || 10.061.09 ||

Mandala : 10

Sukta : 61

Suktam :   9



म॒क्षू क॒नायाः॑ स॒ख्यं नव॑ग्वा ऋ॒तं वद॑न्त ऋ॒तयु॑क्तिमग्मन् । द्वि॒बर्ह॑सो॒ य उप॑ गो॒पमागु॑रदक्षि॒णासो॒ अच्यु॑ता दुदुक्षन् ॥ १०.०६१.१० ॥
makṣū kanāyāḥ sakhyaṃ navagvā ṛtaṃ vadanta ṛtayuktimagman | dvibarhaso ya upa gopamāguradakṣiṇāso acyutā dudukṣan || 10.061.10 ||

Mandala : 10

Sukta : 61

Suktam :   10



म॒क्षू क॒नायाः॑ स॒ख्यं नवी॑यो॒ राधो॒ न रेत॑ ऋ॒तमित्तु॑रण्यन् । शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा॑याः॒ पय॑ उ॒स्रिया॑याः ॥ १०.०६१.११ ॥
makṣū kanāyāḥ sakhyaṃ navīyo rādho na reta ṛtamitturaṇyan | śuci yatte rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ || 10.061.11 ||

Mandala : 10

Sukta : 61

Suktam :   11



प॒श्वा यत्प॒श्चा वियु॑ता बु॒धन्तेति॑ ब्रवीति व॒क्तरी॒ ररा॑णः । वसो॑र्वसु॒त्वा का॒रवो॑ऽने॒हा विश्वं॑ विवेष्टि॒ द्रवि॑ण॒मुप॒ क्षु ॥ १०.०६१.१२ ॥
paśvā yatpaścā viyutā budhanteti bravīti vaktarī rarāṇaḥ | vasorvasutvā kāravo'nehā viśvaṃ viveṣṭi draviṇamupa kṣu || 10.061.12 ||

Mandala : 10

Sukta : 61

Suktam :   12



तदिन्न्व॑स्य परि॒षद्वा॑नो अग्मन्पु॒रू सद॑न्तो नार्ष॒दं बि॑भित्सन् । वि शुष्ण॑स्य॒ संग्र॑थितमन॒र्वा वि॒दत्पु॑रुप्रजा॒तस्य॒ गुहा॒ यत् ॥ १०.०६१.१३ ॥
tadinnvasya pariṣadvāno agmanpurū sadanto nārṣadaṃ bibhitsan | vi śuṣṇasya saṃgrathitamanarvā vidatpuruprajātasya guhā yat || 10.061.13 ||

Mandala : 10

Sukta : 61

Suktam :   13



भर्गो॑ ह॒ नामो॒त यस्य॑ दे॒वाः स्व१॒॑र्ण ये त्रि॑षध॒स्थे नि॑षे॒दुः । अ॒ग्निर्ह॒ नामो॒त जा॒तवे॑दाः श्रु॒धी नो॑ होतरृ॒तस्य॒ होता॒ध्रुक् ॥ १०.०६१.१४ ॥
bhargo ha nāmota yasya devāḥ sva1rṇa ye triṣadhasthe niṣeduḥ | agnirha nāmota jātavedāḥ śrudhī no hotarṛtasya hotādhruk || 10.061.14 ||

Mandala : 10

Sukta : 61

Suktam :   14



उ॒त त्या मे॒ रौद्रा॑वर्चि॒मन्ता॒ नास॑त्याविन्द्र गू॒र्तये॒ यज॑ध्यै । म॒नु॒ष्वद्वृ॒क्तब॑र्हिषे॒ ररा॑णा म॒न्दू हि॒तप्र॑यसा वि॒क्षु यज्यू॑ ॥ १०.०६१.१५ ॥
uta tyā me raudrāvarcimantā nāsatyāvindra gūrtaye yajadhyai | manuṣvadvṛktabarhiṣe rarāṇā mandū hitaprayasā vikṣu yajyū || 10.061.15 ||

Mandala : 10

Sukta : 61

Suktam :   15



अ॒यं स्तु॒तो राजा॑ वन्दि वे॒धा अ॒पश्च॒ विप्र॑स्तरति॒ स्वसे॑तुः । स क॒क्षीव॑न्तं रेजय॒त्सो अ॒ग्निं ने॒मिं न च॒क्रमर्व॑तो रघु॒द्रु ॥ १०.०६१.१६ ॥
ayaṃ stuto rājā vandi vedhā apaśca viprastarati svasetuḥ | sa kakṣīvantaṃ rejayatso agniṃ nemiṃ na cakramarvato raghudru || 10.061.16 ||

Mandala : 10

Sukta : 61

Suktam :   16



स द्वि॒बन्धु॑र्वैतर॒णो यष्टा॑ सब॒र्धुं धे॒नुम॒स्वं॑ दु॒हध्यै॑ । सं यन्मि॒त्रावरु॑णा वृ॒ञ्ज उ॒क्थैर्ज्येष्ठे॑भिरर्य॒मणं॒ वरू॑थैः ॥ १०.०६१.१७ ॥
sa dvibandhurvaitaraṇo yaṣṭā sabardhuṃ dhenumasvaṃ duhadhyai | saṃ yanmitrāvaruṇā vṛñja ukthairjyeṣṭhebhiraryamaṇaṃ varūthaiḥ || 10.061.17 ||

Mandala : 10

Sukta : 61

Suktam :   17



तद्ब॑न्धुः सू॒रिर्दि॒वि ते॑ धियं॒धा नाभा॒नेदि॑ष्ठो रपति॒ प्र वेन॑न् । सा नो॒ नाभिः॑ पर॒मास्य वा॑ घा॒हं तत्प॒श्चा क॑ति॒थश्चि॑दास ॥ १०.०६१.१८ ॥
tadbandhuḥ sūrirdivi te dhiyaṃdhā nābhānediṣṭho rapati pra venan | sā no nābhiḥ paramāsya vā ghāhaṃ tatpaścā katithaścidāsa || 10.061.18 ||

Mandala : 10

Sukta : 61

Suktam :   18



इ॒यं मे॒ नाभि॑रि॒ह मे॑ स॒धस्थ॑मि॒मे मे॑ दे॒वा अ॒यम॑स्मि॒ सर्वः॑ । द्वि॒जा अह॑ प्रथम॒जा ऋ॒तस्ये॒दं धे॒नुर॑दुह॒ज्जाय॑माना ॥ १०.०६१.१९ ॥
iyaṃ me nābhiriha me sadhasthamime me devā ayamasmi sarvaḥ | dvijā aha prathamajā ṛtasyedaṃ dhenuraduhajjāyamānā || 10.061.19 ||

Mandala : 10

Sukta : 61

Suktam :   19



अधा॑सु म॒न्द्रो अ॑र॒तिर्वि॒भावाव॑ स्यति द्विवर्त॒निर्व॑ने॒षाट् । ऊ॒र्ध्वा यच्छ्रेणि॒र्न शिशु॒र्दन्म॒क्षू स्थि॒रं शे॑वृ॒धं सू॑त मा॒ता ॥ १०.०६१.२० ॥
adhāsu mandro aratirvibhāvāva syati dvivartanirvaneṣāṭ | ūrdhvā yacchreṇirna śiśurdanmakṣū sthiraṃ śevṛdhaṃ sūta mātā || 10.061.20 ||

Mandala : 10

Sukta : 61

Suktam :   20



अधा॒ गाव॒ उप॑मातिं क॒नाया॒ अनु॑ श्वा॒न्तस्य॒ कस्य॑ चि॒त्परे॑युः । श्रु॒धि त्वं सु॑द्रविणो न॒स्त्वं या॑ळाश्व॒घ्नस्य॑ वावृधे सू॒नृता॑भिः ॥ १०.०६१.२१ ॥
adhā gāva upamātiṃ kanāyā anu śvāntasya kasya citpareyuḥ | śrudhi tvaṃ sudraviṇo nastvaṃ yāळ्āśvaghnasya vāvṛdhe sūnṛtābhiḥ || 10.061.21 ||

Mandala : 10

Sukta : 61

Suktam :   21



अध॒ त्वमि॑न्द्र वि॒द्ध्य१॒॑स्मान्म॒हो रा॒ये नृ॑पते॒ वज्र॑बाहुः । रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन॑ने॒हस॑स्ते हरिवो अ॒भिष्टौ॑ ॥ १०.०६१.२२ ॥
adha tvamindra viddhya1smānmaho rāye nṛpate vajrabāhuḥ | rakṣā ca no maghonaḥ pāhi sūrīnanehasaste harivo abhiṣṭau || 10.061.22 ||

Mandala : 10

Sukta : 61

Suktam :   22



अध॒ यद्रा॑जाना॒ गवि॑ष्टौ॒ सर॑त्सर॒ण्युः का॒रवे॑ जर॒ण्युः । विप्रः॒ प्रेष्ठः॒ स ह्ये॑षां ब॒भूव॒ परा॑ च॒ वक्ष॑दु॒त प॑र्षदेनान् ॥ १०.०६१.२३ ॥
adha yadrājānā gaviṣṭau saratsaraṇyuḥ kārave jaraṇyuḥ | vipraḥ preṣṭhaḥ sa hyeṣāṃ babhūva parā ca vakṣaduta parṣadenān || 10.061.23 ||

Mandala : 10

Sukta : 61

Suktam :   23



अधा॒ न्व॑स्य॒ जेन्य॑स्य पु॒ष्टौ वृथा॒ रेभ॑न्त ईमहे॒ तदू॒ नु । स॒र॒ण्युर॑स्य सू॒नुरश्वो॒ विप्र॑श्चासि॒ श्रव॑सश्च सा॒तौ ॥ १०.०६१.२४ ॥
adhā nvasya jenyasya puṣṭau vṛthā rebhanta īmahe tadū nu | saraṇyurasya sūnuraśvo vipraścāsi śravasaśca sātau || 10.061.24 ||

Mandala : 10

Sukta : 61

Suktam :   24



यु॒वोर्यदि॑ स॒ख्याया॒स्मे शर्धा॑य॒ स्तोमं॑ जुजु॒षे नम॑स्वान् । वि॒श्वत्र॒ यस्मि॒न्ना गिरः॑ समी॒चीः पू॒र्वीव॑ गा॒तुर्दाश॑त्सू॒नृता॑यै ॥ १०.०६१.२५ ॥
yuvoryadi sakhyāyāsme śardhāya stomaṃ jujuṣe namasvān | viśvatra yasminnā giraḥ samīcīḥ pūrvīva gāturdāśatsūnṛtāyai || 10.061.25 ||

Mandala : 10

Sukta : 61

Suktam :   25



स गृ॑णा॒नो अ॒द्भिर्दे॒ववा॒निति॑ सु॒बन्धु॒र्नम॑सा सू॒क्तैः । वर्ध॑दु॒क्थैर्वचो॑भि॒रा हि नू॒नं व्यध्वै॑ति॒ पय॑स उ॒स्रिया॑याः ॥ १०.०६१.२६ ॥
sa gṛṇāno adbhirdevavāniti subandhurnamasā sūktaiḥ | vardhadukthairvacobhirā hi nūnaṃ vyadhvaiti payasa usriyāyāḥ || 10.061.26 ||

Mandala : 10

Sukta : 61

Suktam :   26



त ऊ॒ षु णो॑ म॒हो य॑जत्रा भू॒त दे॑वास ऊ॒तये॑ स॒जोषाः॑ । ये वाजा॒ँ अन॑यता वि॒यन्तो॒ ये स्था नि॑चे॒तारो॒ अमू॑राः ॥ १०.०६१.२७ ॥
ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ | ye vājāँ anayatā viyanto ye sthā nicetāro amūrāḥ || 10.061.27 ||

Mandala : 10

Sukta : 61

Suktam :   27


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In