Rig Veda

Mandala 63

Sukta 63


This overlay will guide you through the buttons:

संस्कृत्म
A English

प॒रा॒वतो॒ ये दिधि॑षन्त॒ आप्यं॒ मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः । य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा आस॑ते॒ ते अधि॑ ब्रुवन्तु नः ॥ १०.०६३.०१ ॥
parāvato ye didhiṣanta āpyaṃ manuprītāso janimā vivasvataḥ | yayāterye nahuṣyasya barhiṣi devā āsate te adhi bruvantu naḥ || 10.063.01 ||

Mandala : 10

Sukta : 63

Suktam :   1



विश्वा॒ हि वो॑ नम॒स्या॑नि॒ वन्द्या॒ नामा॑नि देवा उ॒त य॒ज्ञिया॑नि वः । ये स्थ जा॒ता अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हव॑म् ॥ १०.०६३.०२ ॥
viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ | ye stha jātā aditeradbhyaspari ye pṛthivyāste ma iha śrutā havam || 10.063.02 ||

Mandala : 10

Sukta : 63

Suktam :   2



येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पयः॑ पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः । उ॒क्थशु॑ष्मान्वृषभ॒रान्स्वप्न॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ॥ १०.०६३.०३ ॥
yebhyo mātā madhumatpinvate payaḥ pīyūṣaṃ dyauraditiradribarhāḥ | ukthaśuṣmānvṛṣabharānsvapnasastāँ ādityāँ anu madā svastaye || 10.063.03 ||

Mandala : 10

Sukta : 63

Suktam :   3



नृ॒चक्ष॑सो॒ अनि॑मिषन्तो अ॒र्हणा॑ बृ॒हद्दे॒वासो॑ अमृत॒त्वमा॑नशुः । ज्यो॒तीर॑था॒ अहि॑माया॒ अना॑गसो दि॒वो व॒र्ष्माणं॑ वसते स्व॒स्तये॑ ॥ १०.०६३.०४ ॥
nṛcakṣaso animiṣanto arhaṇā bṛhaddevāso amṛtatvamānaśuḥ | jyotīrathā ahimāyā anāgaso divo varṣmāṇaṃ vasate svastaye || 10.063.04 ||

Mandala : 10

Sukta : 63

Suktam :   4



स॒म्राजो॒ ये सु॒वृधो॑ य॒ज्ञमा॑य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षय॑म् । ताँ आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि॑र्म॒हो आ॑दि॒त्याँ अदि॑तिं स्व॒स्तये॑ ॥ १०.०६३.०५ ॥
samrājo ye suvṛdho yajñamāyayuraparihvṛtā dadhire divi kṣayam | tāँ ā vivāsa namasā suvṛktibhirmaho ādityāँ aditiṃ svastaye || 10.063.05 ||

Mandala : 10

Sukta : 63

Suktam :   5



को वः॒ स्तोमं॑ राधति॒ यं जुजो॑षथ॒ विश्वे॑ देवासो मनुषो॒ यति॒ ष्ठन॑ । को वो॑ऽध्व॒रं तु॑विजाता॒ अरं॑ कर॒द्यो नः॒ पर्ष॒दत्यंहः॑ स्व॒स्तये॑ ॥ १०.०६३.०६ ॥
ko vaḥ stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣo yati ṣṭhana | ko vo'dhvaraṃ tuvijātā araṃ karadyo naḥ parṣadatyaṃhaḥ svastaye || 10.063.06 ||

Mandala : 10

Sukta : 63

Suktam :   6



येभ्यो॒ होत्रां॑ प्रथ॒मामा॑ये॒जे मनुः॒ समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः । त आ॑दित्या॒ अभ॑यं॒ शर्म॑ यच्छत सु॒गा नः॑ कर्त सु॒पथा॑ स्व॒स्तये॑ ॥ १०.०६३.०७ ॥
yebhyo hotrāṃ prathamāmāyeje manuḥ samiddhāgnirmanasā sapta hotṛbhiḥ | ta ādityā abhayaṃ śarma yacchata sugā naḥ karta supathā svastaye || 10.063.07 ||

Mandala : 10

Sukta : 63

Suktam :   7



य ईशि॑रे॒ भुव॑नस्य॒ प्रचे॑तसो॒ विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मन्त॑वः । ते नः॑ कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्या दे॑वासः पिपृता स्व॒स्तये॑ ॥ १०.०६३.०८ ॥
ya īśire bhuvanasya pracetaso viśvasya sthāturjagataśca mantavaḥ | te naḥ kṛtādakṛtādenasasparyadyā devāsaḥ pipṛtā svastaye || 10.063.08 ||

Mandala : 10

Sukta : 63

Suktam :   8



भरे॒ष्विन्द्रं॑ सु॒हवं॑ हवामहेंऽहो॒मुचं॑ सु॒कृतं॒ दैव्यं॒ जन॑म् । अ॒ग्निं मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये॑ ॥ १०.०६३.०९ ॥
bhareṣvindraṃ suhavaṃ havāmaheṃ'homucaṃ sukṛtaṃ daivyaṃ janam | agniṃ mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye || 10.063.09 ||

Mandala : 10

Sukta : 63

Suktam :   9



सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् । दैवीं॒ नावं॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥ १०.०६३.१० ॥
sutrāmāṇaṃ pṛthivīṃ dyāmanehasaṃ suśarmāṇamaditiṃ supraṇītim | daivīṃ nāvaṃ svaritrāmanāgasamasravantīmā ruhemā svastaye || 10.063.10 ||

Mandala : 10

Sukta : 63

Suktam :   10



विश्वे॑ यजत्रा॒ अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा॑या अभि॒ह्रुतः॑ । स॒त्यया॑ वो दे॒वहू॑त्या हुवेम श‍ृण्व॒तो दे॑वा॒ अव॑से स्व॒स्तये॑ ॥ १०.०६३.११ ॥
viśve yajatrā adhi vocatotaye trāyadhvaṃ no durevāyā abhihrutaḥ | satyayā vo devahūtyā huvema śa‍्ṛṇvato devā avase svastaye || 10.063.11 ||

Mandala : 10

Sukta : 63

Suktam :   11



अपामी॑वा॒मप॒ विश्वा॒मना॑हुति॒मपारा॑तिं दुर्वि॒दत्रा॑मघाय॒तः । आ॒रे दे॑वा॒ द्वेषो॑ अ॒स्मद्यु॑योतनो॒रु णः॒ शर्म॑ यच्छता स्व॒स्तये॑ ॥ १०.०६३.१२ ॥
apāmīvāmapa viśvāmanāhutimapārātiṃ durvidatrāmaghāyataḥ | āre devā dveṣo asmadyuyotanoru ṇaḥ śarma yacchatā svastaye || 10.063.12 ||

Mandala : 10

Sukta : 63

Suktam :   12



अरि॑ष्टः॒ स मर्तो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ । यमा॑दित्यासो॒ नय॑था सुनी॒तिभि॒रति॒ विश्वा॑नि दुरि॒ता स्व॒स्तये॑ ॥ १०.०६३.१३ ॥
ariṣṭaḥ sa marto viśva edhate pra prajābhirjāyate dharmaṇaspari | yamādityāso nayathā sunītibhirati viśvāni duritā svastaye || 10.063.13 ||

Mandala : 10

Sukta : 63

Suktam :   13



यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं शूर॑साता मरुतो हि॒ते धने॑ । प्रा॒त॒र्यावा॑णं॒ रथ॑मिन्द्र सान॒सिमरि॑ष्यन्त॒मा रु॑हेमा स्व॒स्तये॑ ॥ १०.०६३.१४ ॥
yaṃ devāso'vatha vājasātau yaṃ śūrasātā maruto hite dhane | prātaryāvāṇaṃ rathamindra sānasimariṣyantamā ruhemā svastaye || 10.063.14 ||

Mandala : 10

Sukta : 63

Suktam :   14



स्व॒स्ति नः॑ प॒थ्या॑सु॒ धन्व॑सु स्व॒स्त्य१॒॑प्सु वृ॒जने॒ स्व॑र्वति । स्व॒स्ति नः॑ पुत्रकृ॒थेषु॒ योनि॑षु स्व॒स्ति रा॒ये म॑रुतो दधातन ॥ १०.०६३.१५ ॥
svasti naḥ pathyāsu dhanvasu svastya1psu vṛjane svarvati | svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātana || 10.063.15 ||

Mandala : 10

Sukta : 63

Suktam :   15



स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ । सा नो॑ अ॒मा सो अर॑णे॒ नि पा॑तु स्वावे॒शा भ॑वतु दे॒वगो॑पा ॥ १०.०६३.१६ ॥
svastiriddhi prapathe śreṣṭhā rekṇasvatyabhi yā vāmameti | sā no amā so araṇe ni pātu svāveśā bhavatu devagopā || 10.063.16 ||

Mandala : 10

Sukta : 63

Suktam :   16



ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी । ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥ १०.०६३.१७ ॥
evā plateḥ sūnuravīvṛdhadvo viśva ādityā adite manīṣī | īśānāso naro amartyenāstāvi jano divyo gayena || 10.063.17 ||

Mandala : 10

Sukta : 63

Suktam :   17


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In