Rig Veda

Mandala 64

Sukta 64


This overlay will guide you through the buttons:

संस्कृत्म
A English

क॒था दे॒वानां॑ कत॒मस्य॒ याम॑नि सु॒मन्तु॒ नाम॑ श‍ृण्व॒तां म॑नामहे । को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्कत॒म ऊ॒ती अ॒भ्या व॑वर्तति ॥ १०.०६४.०१ ॥
kathā devānāṃ katamasya yāmani sumantu nāma śa‍्ṛṇvatāṃ manāmahe | ko mṛळ्āti katamo no mayaskaratkatama ūtī abhyā vavartati || 10.064.01 ||

Mandala : 10

Sukta : 64

Suktam :   1



क्र॒तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेन॑न्ति वे॒नाः प॒तय॒न्त्या दिशः॑ । न म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भ्यो दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ॥ १०.०६४.०२ ॥
kratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayantyā diśaḥ | na marḍitā vidyate anya ebhyo deveṣu me adhi kāmā ayaṃsata || 10.064.02 ||

Mandala : 10

Sukta : 64

Suktam :   2



नरा॑ वा॒ शंसं॑ पू॒षण॒मगो॑ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा । सूर्या॒मासा॑ च॒न्द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना॑ ॥ १०.०६४.०३ ॥
narā vā śaṃsaṃ pūṣaṇamagohyamagniṃ deveddhamabhyarcase girā | sūryāmāsā candramasā yamaṃ divi tritaṃ vātamuṣasamaktumaśvinā || 10.064.03 ||

Mandala : 10

Sukta : 64

Suktam :   3



क॒था क॒विस्तु॑वी॒रवा॒न्कया॑ गि॒रा बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभिः॑ । अ॒ज एक॑पात्सु॒हवे॑भि॒रृक्व॑भि॒रहिः॑ श‍ृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ॥ १०.०६४.०४ ॥
kathā kavistuvīravānkayā girā bṛhaspatirvāvṛdhate suvṛktibhiḥ | aja ekapātsuhavebhirṛkvabhirahiḥ śa‍्ṛṇotu budhnyo3 havīmani || 10.064.04 ||

Mandala : 10

Sukta : 64

Suktam :   4



दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा॑ना मि॒त्रावरु॒णा वि॑वाससि । अतू॑र्तपन्थाः पुरु॒रथो॑ अर्य॒मा स॒प्तहो॑ता॒ विषु॑रूपेषु॒ जन्म॑सु ॥ १०.०६४.०५ ॥
dakṣasya vādite janmani vrate rājānā mitrāvaruṇā vivāsasi | atūrtapanthāḥ pururatho aryamā saptahotā viṣurūpeṣu janmasu || 10.064.05 ||

Mandala : 10

Sukta : 64

Suktam :   5



ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ श‍ृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः । स॒ह॒स्र॒सा मे॒धसा॑ताविव॒ त्मना॑ म॒हो ये धनं॑ समि॒थेषु॑ जभ्रि॒रे ॥ १०.०६४.०६ ॥
te no arvanto havanaśruto havaṃ viśve śa‍्ṛṇvantu vājino mitadravaḥ | sahasrasā medhasātāviva tmanā maho ye dhanaṃ samitheṣu jabhrire || 10.064.06 ||

Mandala : 10

Sukta : 64

Suktam :   6



प्र वो॑ वा॒युं र॑थ॒युजं॒ पुरं॑धिं॒ स्तोमैः॑ कृणुध्वं स॒ख्याय॑ पू॒षण॑म् । ते हि दे॒वस्य॑ सवि॒तुः सवी॑मनि॒ क्रतुं॒ सच॑न्ते स॒चितः॒ सचे॑तसः ॥ १०.०६४.०७ ॥
pra vo vāyuṃ rathayujaṃ puraṃdhiṃ stomaiḥ kṛṇudhvaṃ sakhyāya pūṣaṇam | te hi devasya savituḥ savīmani kratuṃ sacante sacitaḥ sacetasaḥ || 10.064.07 ||

Mandala : 10

Sukta : 64

Suktam :   7



त्रिः स॒प्त स॒स्रा न॒द्यो॑ म॒हीर॒पो वन॒स्पती॒न्पर्व॑ताँ अ॒ग्निमू॒तये॑ । कृ॒शानु॒मस्तॄ॑न्ति॒ष्यं॑ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं॑ हवामहे ॥ १०.०६४.०८ ॥
triḥ sapta sasrā nadyo mahīrapo vanaspatīnparvatāँ agnimūtaye | kṛśānumastṝntiṣyaṃ sadhastha ā rudraṃ rudreṣu rudriyaṃ havāmahe || 10.064.08 ||

Mandala : 10

Sukta : 64

Suktam :   8



सर॑स्वती स॒रयुः॒ सिन्धु॑रू॒र्मिभि॑र्म॒हो म॒हीरव॒सा य॑न्तु॒ वक्ष॑णीः । दे॒वीरापो॑ मा॒तरः॑ सूदयि॒त्न्वो॑ घृ॒तव॒त्पयो॒ मधु॑मन्नो अर्चत ॥ १०.०६४.०९ ॥
sarasvatī sarayuḥ sindhurūrmibhirmaho mahīravasā yantu vakṣaṇīḥ | devīrāpo mātaraḥ sūdayitnvo ghṛtavatpayo madhumanno arcata || 10.064.09 ||

Mandala : 10

Sukta : 64

Suktam :   9



उ॒त मा॒ता बृ॑हद्दि॒वा श‍ृ॑णोतु न॒स्त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ । ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो॑ र॒ण्वः शंसः॑ शशमा॒नस्य॑ पातु नः ॥ १०.०६४.१० ॥
uta mātā bṛhaddivā śa‍्ṛṇotu nastvaṣṭā devebhirjanibhiḥ pitā vacaḥ | ṛbhukṣā vājo rathaspatirbhago raṇvaḥ śaṃsaḥ śaśamānasya pātu naḥ || 10.064.10 ||

Mandala : 10

Sukta : 64

Suktam :   10



र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः । गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥ १०.०६४.११ ॥
raṇvaḥ saṃdṛṣṭau pitumāँ iva kṣayo bhadrā rudrāṇāṃ marutāmupastutiḥ | gobhiḥ ṣyāma yaśaso janeṣvā sadā devāsa iळyā sacemahi || 10.064.11 ||

Mandala : 10

Sukta : 64

Suktam :   11



यां मे॒ धियं॒ मरु॑त॒ इन्द्र॒ देवा॒ अद॑दात वरुण मित्र यू॒यम् । तां पी॑पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒ अधि॒ रथे॒ वहा॑थ ॥ १०.०६४.१२ ॥
yāṃ me dhiyaṃ maruta indra devā adadāta varuṇa mitra yūyam | tāṃ pīpayata payaseva dhenuṃ kuvidgiro adhi rathe vahātha || 10.064.12 ||

Mandala : 10

Sukta : 64

Suktam :   12



कु॒विद॒ङ्ग प्रति॒ यथा॑ चिद॒स्य नः॑ सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ । नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ॥ १०.०६४.१३ ॥
kuvidaṅga prati yathā cidasya naḥ sajātyasya maruto bubodhatha | nābhā yatra prathamaṃ saṃnasāmahe tatra jāmitvamaditirdadhātu naḥ || 10.064.13 ||

Mandala : 10

Sukta : 64

Suktam :   13



ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये॑ इ॒तः । उ॒भे बि॑भृत उ॒भयं॒ भरी॑मभिः पु॒रू रेतां॑सि पि॒तृभि॑श्च सिञ्चतः ॥ १०.०६४.१४ ॥
te hi dyāvāpṛthivī mātarā mahī devī devāñjanmanā yajñiye itaḥ | ubhe bibhṛta ubhayaṃ bharīmabhiḥ purū retāṃsi pitṛbhiśca siñcataḥ || 10.064.14 ||

Mandala : 10

Sukta : 64

Suktam :   14



वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्यं॒ बृह॒स्पति॑र॒रम॑तिः॒ पनी॑यसी । ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदवी॑वशन्त म॒तिभि॑र्मनी॒षिणः॑ ॥ १०.०६४.१५ ॥
vi ṣā hotrā viśvamaśnoti vāryaṃ bṛhaspatiraramatiḥ panīyasī | grāvā yatra madhuṣuducyate bṛhadavīvaśanta matibhirmanīṣiṇaḥ || 10.064.15 ||

Mandala : 10

Sukta : 64

Suktam :   15



ए॒वा क॒विस्तु॑वी॒रवा॑ँ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः । उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी॑पय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ॥ १०.०६४.१६ ॥
evā kavistuvīravāँ ṛtajñā draviṇasyurdraviṇasaścakānaḥ | ukthebhiratra matibhiśca vipro'pīpayadgayo divyāni janma || 10.064.16 ||

Mandala : 10

Sukta : 64

Suktam :   16



ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी । ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥ १०.०६४.१७ ॥
evā plateḥ sūnuravīvṛdhadvo viśva ādityā adite manīṣī | īśānāso naro amartyenāstāvi jano divyo gayena || 10.064.17 ||

Mandala : 10

Sukta : 64

Suktam :   17


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In