Rig Veda

Mandala 65

Sukta 65


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः । आ॒दि॒त्या विष्णु॑र्म॒रुतः॒ स्व॑र्बृ॒हत्सोमो॑ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ ॥ १०.०६५.०१ ॥
agnirindro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ | ādityā viṣṇurmarutaḥ svarbṛhatsomo rudro aditirbrahmaṇaspatiḥ || 10.065.01 ||

Mandala : 10

Sukta : 65

Suktam :   1



इ॒न्द्रा॒ग्नी वृ॑त्र॒हत्ये॑षु॒ सत्प॑ती मि॒थो हि॑न्वा॒ना त॒न्वा॒३॒॑ समो॑कसा । अ॒न्तरि॑क्षं॒ मह्या प॑प्रु॒रोज॑सा॒ सोमो॑ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ॥ १०.०६५.०२ ॥
indrāgnī vṛtrahatyeṣu satpatī mitho hinvānā tanvā3 samokasā | antarikṣaṃ mahyā paprurojasā somo ghṛtaśrīrmahimānamīrayan || 10.065.02 ||

Mandala : 10

Sukta : 65

Suktam :   2



तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमा॒ँ इय॑र्म्यृत॒ज्ञा ऋ॑ता॒वृधा॑म् । ये अ॑प्स॒वम॑र्ण॒वं चि॒त्ररा॑धस॒स्ते नो॑ रासन्तां म॒हये॑ सुमि॒त्र्याः ॥ १०.०६५.०३ ॥
teṣāṃ hi mahnā mahatāmanarvaṇāṃ stomāँ iyarmyṛtajñā ṛtāvṛdhām | ye apsavamarṇavaṃ citrarādhasaste no rāsantāṃ mahaye sumitryāḥ || 10.065.03 ||

Mandala : 10

Sukta : 65

Suktam :   3



स्व॑र्णरम॒न्तरि॑क्षाणि रोच॒ना द्यावा॒भूमी॑ पृथि॒वीं स्क॑म्भु॒रोज॑सा । पृ॒क्षा इ॑व म॒हय॑न्तः सुरा॒तयो॑ दे॒वाः स्त॑वन्ते॒ मनु॑षाय सू॒रयः॑ ॥ १०.०६५.०४ ॥
svarṇaramantarikṣāṇi rocanā dyāvābhūmī pṛthivīṃ skambhurojasā | pṛkṣā iva mahayantaḥ surātayo devāḥ stavante manuṣāya sūrayaḥ || 10.065.04 ||

Mandala : 10

Sukta : 65

Suktam :   4



मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे॒ या स॒म्राजा॒ मन॑सा॒ न प्र॒युच्छ॑तः । ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्ययो॑रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ॑ ॥ १०.०६५.०५ ॥
mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na prayucchataḥ | yayordhāma dharmaṇā rocate bṛhadyayorubhe rodasī nādhasī vṛtau || 10.065.05 ||

Mandala : 10

Sukta : 65

Suktam :   5



या गौर्व॑र्त॒निं प॒र्येति॑ निष्कृ॒तं पयो॒ दुहा॑ना व्रत॒नीर॑वा॒रतः॑ । सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे॑ दे॒वेभ्यो॑ दाशद्ध॒विषा॑ वि॒वस्व॑ते ॥ १०.०६५.०६ ॥
yā gaurvartaniṃ paryeti niṣkṛtaṃ payo duhānā vratanīravārataḥ | sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśaddhaviṣā vivasvate || 10.065.06 ||

Mandala : 10

Sukta : 65

Suktam :   6



दि॒वक्ष॑सो अग्निजि॒ह्वा ऋ॑ता॒वृध॑ ऋ॒तस्य॒ योनिं॑ विमृ॒शन्त॑ आसते । द्यां स्क॑भि॒त्व्य१॒॑प आ च॑क्रु॒रोज॑सा य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒३॒॑ नि मा॑मृजुः ॥ १०.०६५.०७ ॥
divakṣaso agnijihvā ṛtāvṛdha ṛtasya yoniṃ vimṛśanta āsate | dyāṃ skabhitvya1pa ā cakrurojasā yajñaṃ janitvī tanvī3 ni māmṛjuḥ || 10.065.07 ||

Mandala : 10

Sukta : 65

Suktam :   7



प॒रि॒क्षिता॑ पि॒तरा॑ पूर्व॒जाव॑री ऋ॒तस्य॒ योना॑ क्षयतः॒ समो॑कसा । द्यावा॑पृथि॒वी वरु॑णाय॒ सव्र॑ते घृ॒तव॒त्पयो॑ महि॒षाय॑ पिन्वतः ॥ १०.०६५.०८ ॥
parikṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥ samokasā | dyāvāpṛthivī varuṇāya savrate ghṛtavatpayo mahiṣāya pinvataḥ || 10.065.08 ||

Mandala : 10

Sukta : 65

Suktam :   8



प॒र्जन्या॒वाता॑ वृष॒भा पु॑री॒षिणे॑न्द्रवा॒यू वरु॑णो मि॒त्रो अ॑र्य॒मा । दे॒वाँ आ॑दि॒त्याँ अदि॑तिं हवामहे॒ ये पार्थि॑वासो दि॒व्यासो॑ अ॒प्सु ये ॥ १०.०६५.०९ ॥
parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitro aryamā | devāँ ādityāँ aditiṃ havāmahe ye pārthivāso divyāso apsu ye || 10.065.09 ||

Mandala : 10

Sukta : 65

Suktam :   9



त्वष्टा॑रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता॑रा उ॒षसं॑ स्व॒स्तये॑ । बृह॒स्पतिं॑ वृत्रखा॒दं सु॑मे॒धस॑मिन्द्रि॒यं सोमं॑ धन॒सा उ॑ ईमहे ॥ १०.०६५.१० ॥
tvaṣṭāraṃ vāyumṛbhavo ya ohate daivyā hotārā uṣasaṃ svastaye | bṛhaspatiṃ vṛtrakhādaṃ sumedhasamindriyaṃ somaṃ dhanasā u īmahe || 10.065.10 ||

Mandala : 10

Sukta : 65

Suktam :   10



ब्रह्म॒ गामश्वं॑ ज॒नय॑न्त॒ ओष॑धी॒र्वन॒स्पती॑न्पृथि॒वीं पर्व॑ताँ अ॒पः । सूर्यं॑ दि॒वि रो॒हय॑न्तः सु॒दान॑व॒ आर्या॑ व्र॒ता वि॑सृ॒जन्तो॒ अधि॒ क्षमि॑ ॥ १०.०६५.११ ॥
brahma gāmaśvaṃ janayanta oṣadhīrvanaspatīnpṛthivīṃ parvatāँ apaḥ | sūryaṃ divi rohayantaḥ sudānava āryā vratā visṛjanto adhi kṣami || 10.065.11 ||

Mandala : 10

Sukta : 65

Suktam :   11



भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना॒ श्यावं॑ पु॒त्रं व॑ध्रिम॒त्या अ॑जिन्वतम् । क॒म॒द्युवं॑ विम॒दायो॑हथुर्यु॒वं वि॑ष्णा॒प्वं१॒॑ विश्व॑का॒याव॑ सृजथः ॥ १०.०६५.१२ ॥
bhujyumaṃhasaḥ pipṛtho niraśvinā śyāvaṃ putraṃ vadhrimatyā ajinvatam | kamadyuvaṃ vimadāyohathuryuvaṃ viṣṇāpvaṃ1 viśvakāyāva sṛjathaḥ || 10.065.12 ||

Mandala : 10

Sukta : 65

Suktam :   12



पावी॑रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिन्धु॒रापः॑ समु॒द्रियः॑ । विश्वे॑ दे॒वासः॑ श‍ृणव॒न्वचां॑सि मे॒ सर॑स्वती स॒ह धी॒भिः पुरं॑ध्या ॥ १०.०६५.१३ ॥
pāvīravī tanyaturekapādajo divo dhartā sindhurāpaḥ samudriyaḥ | viśve devāsaḥ śa‍्ṛṇavanvacāṃsi me sarasvatī saha dhībhiḥ puraṃdhyā || 10.065.13 ||

Mandala : 10

Sukta : 65

Suktam :   13



विश्वे॑ दे॒वाः स॒ह धी॒भिः पुरं॑ध्या॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः । रा॒ति॒षाचो॑ अभि॒षाचः॑ स्व॒र्विदः॒ स्व१॒॑र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ॥ १०.०६५.१४ ॥
viśve devāḥ saha dhībhiḥ puraṃdhyā manoryajatrā amṛtā ṛtajñāḥ | rātiṣāco abhiṣācaḥ svarvidaḥ sva1rgiro brahma sūktaṃ juṣerata || 10.065.14 ||

Mandala : 10

Sukta : 65

Suktam :   14



दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः । ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ १०.०६५.१५ ॥
devānvasiṣṭho amṛtānvavande ye viśvā bhuvanābhi pratasthuḥ | te no rāsantāmurugāyamadya yūyaṃ pāta svastibhiḥ sadā naḥ || 10.065.15 ||

Mandala : 10

Sukta : 65

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In