Rig Veda

Mandala 66

Sukta 66


This overlay will guide you through the buttons:

संस्कृत्म
A English

दे॒वान्हु॑वे बृ॒हच्छ्र॑वसः स्व॒स्तये॑ ज्योति॒ष्कृतो॑ अध्व॒रस्य॒ प्रचे॑तसः । ये वा॑वृ॒धुः प्र॑त॒रं वि॒श्ववे॑दस॒ इन्द्र॑ज्येष्ठासो अ॒मृता॑ ऋता॒वृधः॑ ॥ १०.०६६.०१ ॥
devānhuve bṛhacchravasaḥ svastaye jyotiṣkṛto adhvarasya pracetasaḥ | ye vāvṛdhuḥ prataraṃ viśvavedasa indrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ || 10.066.01 ||

Mandala : 10

Sukta : 66

Suktam :   1



इन्द्र॑प्रसूता॒ वरु॑णप्रशिष्टा॒ ये सूर्य॑स्य॒ ज्योति॑षो भा॒गमा॑न॒शुः । म॒रुद्ग॑णे वृ॒जने॒ मन्म॑ धीमहि॒ माघो॑ने य॒ज्ञं ज॑नयन्त सू॒रयः॑ ॥ १०.०६६.०२ ॥
indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāgamānaśuḥ | marudgaṇe vṛjane manma dhīmahi māghone yajñaṃ janayanta sūrayaḥ || 10.066.02 ||

Mandala : 10

Sukta : 66

Suktam :   2



इन्द्रो॒ वसु॑भिः॒ परि॑ पातु नो॒ गय॑मादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यच्छतु । रु॒द्रो रु॒द्रेभि॑र्दे॒वो मृ॑ळयाति न॒स्त्वष्टा॑ नो॒ ग्नाभिः॑ सुवि॒ताय॑ जिन्वतु ॥ १०.०६६.०३ ॥
indro vasubhiḥ pari pātu no gayamādityairno aditiḥ śarma yacchatu | rudro rudrebhirdevo mṛळyāti nastvaṣṭā no gnābhiḥ suvitāya jinvatu || 10.066.03 ||

Mandala : 10

Sukta : 66

Suktam :   3



अदि॑ति॒र्द्यावा॑पृथि॒वी ऋ॒तं म॒हदिन्द्रा॒विष्णू॑ म॒रुतः॒ स्व॑र्बृ॒हत् । दे॒वाँ आ॑दि॒त्याँ अव॑से हवामहे॒ वसू॑न्रु॒द्रान्स॑वि॒तारं॑ सु॒दंस॑सम् ॥ १०.०६६.०४ ॥
aditirdyāvāpṛthivī ṛtaṃ mahadindrāviṣṇū marutaḥ svarbṛhat | devāँ ādityāँ avase havāmahe vasūnrudrānsavitāraṃ sudaṃsasam || 10.066.04 ||

Mandala : 10

Sukta : 66

Suktam :   4



सर॑स्वान्धी॒भिर्वरु॑णो धृ॒तव्र॑तः पू॒षा विष्णु॑र्महि॒मा वा॒युर॒श्विना॑ । ब्र॒ह्म॒कृतो॑ अ॒मृता॑ वि॒श्ववे॑दसः॒ शर्म॑ नो यंसन्त्रि॒वरू॑थ॒मंह॑सः ॥ १०.०६६.०५ ॥
sarasvāndhībhirvaruṇo dhṛtavrataḥ pūṣā viṣṇurmahimā vāyuraśvinā | brahmakṛto amṛtā viśvavedasaḥ śarma no yaṃsantrivarūthamaṃhasaḥ || 10.066.05 ||

Mandala : 10

Sukta : 66

Suktam :   5



वृषा॑ य॒ज्ञो वृष॑णः सन्तु य॒ज्ञिया॒ वृष॑णो दे॒वा वृष॑णो हवि॒ष्कृतः॑ । वृष॑णा॒ द्यावा॑पृथि॒वी ऋ॒ताव॑री॒ वृषा॑ प॒र्जन्यो॒ वृष॑णो वृष॒स्तुभः॑ ॥ १०.०६६.०६ ॥
vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devā vṛṣaṇo haviṣkṛtaḥ | vṛṣaṇā dyāvāpṛthivī ṛtāvarī vṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ || 10.066.06 ||

Mandala : 10

Sukta : 66

Suktam :   6



अ॒ग्नीषोमा॒ वृष॑णा॒ वाज॑सातये पुरुप्रश॒स्ता वृष॑णा॒ उप॑ ब्रुवे । यावी॑जि॒रे वृष॑णो देवय॒ज्यया॒ ता नः॒ शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सतः ॥ १०.०६६.०७ ॥
agnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upa bruve | yāvījire vṛṣaṇo devayajyayā tā naḥ śarma trivarūthaṃ vi yaṃsataḥ || 10.066.07 ||

Mandala : 10

Sukta : 66

Suktam :   7



धृ॒तव्र॑ताः क्ष॒त्रिया॑ यज्ञनि॒ष्कृतो॑ बृहद्दि॒वा अ॑ध्व॒राणा॑मभि॒श्रियः॑ । अ॒ग्निहो॑तार ऋत॒सापो॑ अ॒द्रुहो॒ऽपो अ॑सृज॒न्ननु॑ वृत्र॒तूर्ये॑ ॥ १०.०६६.०८ ॥
dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇāmabhiśriyaḥ | agnihotāra ṛtasāpo adruho'po asṛjannanu vṛtratūrye || 10.066.08 ||

Mandala : 10

Sukta : 66

Suktam :   8



द्यावा॑पृथि॒वी ज॑नयन्न॒भि व्र॒ताप॒ ओष॑धीर्व॒निना॑नि य॒ज्ञिया॑ । अ॒न्तरि॑क्षं॒ स्व१॒॑रा प॑प्रुरू॒तये॒ वशं॑ दे॒वास॑स्त॒न्वी॒३॒॑ नि मा॑मृजुः ॥ १०.०६६.०९ ॥
dyāvāpṛthivī janayannabhi vratāpa oṣadhīrvanināni yajñiyā | antarikṣaṃ sva1rā paprurūtaye vaśaṃ devāsastanvī3 ni māmṛjuḥ || 10.066.09 ||

Mandala : 10

Sukta : 66

Suktam :   9



ध॒र्तारो॑ दि॒व ऋ॒भवः॑ सु॒हस्ता॑ वातापर्ज॒न्या म॑हि॒षस्य॑ तन्य॒तोः । आप॒ ओष॑धीः॒ प्र ति॑रन्तु नो॒ गिरो॒ भगो॑ रा॒तिर्वा॒जिनो॑ यन्तु मे॒ हव॑म् ॥ १०.०६६.१० ॥
dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasya tanyatoḥ | āpa oṣadhīḥ pra tirantu no giro bhago rātirvājino yantu me havam || 10.066.10 ||

Mandala : 10

Sukta : 66

Suktam :   10



स॒मु॒द्रः सिन्धू॒ रजो॑ अ॒न्तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर॑र्ण॒वः । अहि॑र्बु॒ध्न्यः॑ श‍ृणव॒द्वचां॑सि मे॒ विश्वे॑ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ॥ १०.०६६.११ ॥
samudraḥ sindhū rajo antarikṣamaja ekapāttanayitnurarṇavaḥ | ahirbudhnyaḥ śa‍्ṛṇavadvacāṃsi me viśve devāsa uta sūrayo mama || 10.066.11 ||

Mandala : 10

Sukta : 66

Suktam :   11



स्याम॑ वो॒ मन॑वो दे॒ववी॑तये॒ प्राञ्चं॑ नो य॒ज्ञं प्र ण॑यत साधु॒या । आदि॑त्या॒ रुद्रा॒ वस॑वः॒ सुदा॑नव इ॒मा ब्रह्म॑ श॒स्यमा॑नानि जिन्वत ॥ १०.०६६.१२ ॥
syāma vo manavo devavītaye prāñcaṃ no yajñaṃ pra ṇayata sādhuyā | ādityā rudrā vasavaḥ sudānava imā brahma śasyamānāni jinvata || 10.066.12 ||

Mandala : 10

Sukta : 66

Suktam :   12



दैव्या॒ होता॑रा प्रथ॒मा पु॒रोहि॑त ऋ॒तस्य॒ पन्था॒मन्वे॑मि साधु॒या । क्षेत्र॑स्य॒ पतिं॒ प्रति॑वेशमीमहे॒ विश्वा॑न्दे॒वाँ अ॒मृता॒ँ अप्र॑युच्छतः ॥ १०.०६६.१३ ॥
daivyā hotārā prathamā purohita ṛtasya panthāmanvemi sādhuyā | kṣetrasya patiṃ prativeśamīmahe viśvāndevāँ amṛtāँ aprayucchataḥ || 10.066.13 ||

Mandala : 10

Sukta : 66

Suktam :   13



वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत दे॒वाँ ईळा॑ना ऋषि॒वत्स्व॒स्तये॑ । प्री॒ता इ॑व ज्ञा॒तयः॒ काम॒मेत्या॒स्मे दे॑वा॒सोऽव॑ धूनुता॒ वसु॑ ॥ १०.०६६.१४ ॥
vasiṣṭhāsaḥ pitṛvadvācamakrata devāँ īळ्ānā ṛṣivatsvastaye | prītā iva jñātayaḥ kāmametyāsme devāso'va dhūnutā vasu || 10.066.14 ||

Mandala : 10

Sukta : 66

Suktam :   14



दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः । ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ १०.०६६.१५ ॥
devānvasiṣṭho amṛtānvavande ye viśvā bhuvanābhi pratasthuḥ | te no rāsantāmurugāyamadya yūyaṃ pāta svastibhiḥ sadā naḥ || 10.066.15 ||

Mandala : 10

Sukta : 66

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In