Rig Veda

Mandala 67

Sukta 67


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒मां धियं॑ स॒प्तशी॑र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विन्दत् । तु॒रीयं॑ स्विज्जनयद्वि॒श्वज॑न्यो॒ऽयास्य॑ उ॒क्थमिन्द्रा॑य॒ शंस॑न् ॥ १०.०६७.०१ ॥
imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ṛtaprajātāṃ bṛhatīmavindat | turīyaṃ svijjanayadviśvajanyo'yāsya ukthamindrāya śaṃsan || 10.067.01 ||

Mandala : 10

Sukta : 67

Suktam :   1



ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः । विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥ १०.०६७.०२ ॥
ṛtaṃ śaṃsanta ṛju dīdhyānā divasputrāso asurasya vīrāḥ | vipraṃ padamaṅgiraso dadhānā yajñasya dhāma prathamaṃ mananta || 10.067.02 ||

Mandala : 10

Sukta : 67

Suktam :   2



हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् । बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ॥ १०.०६७.०३ ॥
haṃsairiva sakhibhirvāvadadbhiraśmanmayāni nahanā vyasyan | bṛhaspatirabhikanikradadgā uta prāstauducca vidvāँ agāyat || 10.067.03 ||

Mandala : 10

Sukta : 67

Suktam :   3



अ॒वो द्वाभ्यां॑ प॒र एक॑या॒ गा गुहा॒ तिष्ठ॑न्ती॒रनृ॑तस्य॒ सेतौ॑ । बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आवः॑ ॥ १०.०६७.०४ ॥
avo dvābhyāṃ para ekayā gā guhā tiṣṭhantīranṛtasya setau | bṛhaspatistamasi jyotiricchannudusrā ākarvi hi tisra āvaḥ || 10.067.04 ||

Mandala : 10

Sukta : 67

Suktam :   4



वि॒भिद्या॒ पुरं॑ श॒यथे॒मपा॑चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृन्तत् । बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय॑न्निव॒ द्यौः ॥ १०.०६७.०५ ॥
vibhidyā puraṃ śayathemapācīṃ nistrīṇi sākamudadherakṛntat | bṛhaspatiruṣasaṃ sūryaṃ gāmarkaṃ viveda stanayanniva dyauḥ || 10.067.05 ||

Mandala : 10

Sukta : 67

Suktam :   5



इन्द्रो॑ व॒लं र॑क्षि॒तारं॒ दुघा॑नां क॒रेणे॑व॒ वि च॑कर्ता॒ रवे॑ण । स्वेदा॑ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो॑दयत्प॒णिमा गा अ॑मुष्णात् ॥ १०.०६७.०६ ॥
indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartā raveṇa | svedāñjibhirāśiramicchamāno'rodayatpaṇimā gā amuṣṇāt || 10.067.06 ||

Mandala : 10

Sukta : 67

Suktam :   6



स ईं॑ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र्गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः । ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै॑र्घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्या॑नट् ॥ १०.०६७.०७ ॥
sa īṃ satyebhiḥ sakhibhiḥ śucadbhirgodhāyasaṃ vi dhanasairadardaḥ | brahmaṇaspatirvṛṣabhirvarāhairgharmasvedebhirdraviṇaṃ vyānaṭ || 10.067.07 ||

Mandala : 10

Sukta : 67

Suktam :   7



ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा इ॑या॒नास॑ इषणयन्त धी॒भिः । बृह॒स्पति॑र्मि॒थोअ॑वद्यपेभि॒रुदु॒स्रिया॑ असृजत स्व॒युग्भिः॑ ॥ १०.०६७.०८ ॥
te satyena manasā gopatiṃ gā iyānāsa iṣaṇayanta dhībhiḥ | bṛhaspatirmithoavadyapebhirudusriyā asṛjata svayugbhiḥ || 10.067.08 ||

Mandala : 10

Sukta : 67

Suktam :   8



तं व॒र्धय॑न्तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑ । बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुम् ॥ १०.०६७.०९ ॥
taṃ vardhayanto matibhiḥ śivābhiḥ siṃhamiva nānadataṃ sadhasthe | bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bharebhare anu madema jiṣṇum || 10.067.09 ||

Mandala : 10

Sukta : 67

Suktam :   9



य॒दा वाज॒मस॑नद्वि॒श्वरू॑प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ । बृह॒स्पतिं॒ वृष॑णं व॒र्धय॑न्तो॒ नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ॥ १०.०६७.१० ॥
yadā vājamasanadviśvarūpamā dyāmarukṣaduttarāṇi sadma | bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santo bibhrato jyotirāsā || 10.067.10 ||

Mandala : 10

Sukta : 67

Suktam :   10



स॒त्यामा॒शिषं॑ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः॑ । प॒श्चा मृधो॒ अप॑ भवन्तु॒ विश्वा॒स्तद्रो॑दसी श‍ृणुतं विश्वमि॒न्वे ॥ १०.०६७.११ ॥
satyāmāśiṣaṃ kṛṇutā vayodhai kīriṃ ciddhyavatha svebhirevaiḥ | paścā mṛdho apa bhavantu viśvāstadrodasī śa‍्ṛṇutaṃ viśvaminve || 10.067.11 ||

Mandala : 10

Sukta : 67

Suktam :   11



इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ । अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॑न्दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥ १०.०६७.१२ ॥
indro mahnā mahato arṇavasya vi mūrdhānamabhinadarbudasya | ahannahimariṇātsapta sindhūndevairdyāvāpṛthivī prāvataṃ naḥ || 10.067.12 ||

Mandala : 10

Sukta : 67

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In