Rig Veda

Mandala 7

Sukta 7


This overlay will guide you through the buttons:

संस्कृत्म
A English

स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव । सचे॑महि॒ तव॑ दस्म प्रके॒तैरु॑रु॒ष्या ण॑ उ॒रुभि॑र्देव॒ शंसैः॑ ॥ १०.००७.०१ ॥
svasti no divo agne pṛthivyā viśvāyurdhehi yajathāya deva | sacemahi tava dasma praketairuruṣyā ṇa urubhirdeva śaṃsaiḥ || 10.007.01 ||

Mandala : 10

Sukta : 7

Suktam :   1



इ॒मा अ॑ग्ने म॒तय॒स्तुभ्यं॑ जा॒ता गोभि॒रश्वै॑र॒भि गृ॑णन्ति॒ राधः॑ । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ड्वसो॒ दधा॑नो म॒तिभिः॑ सुजात ॥ १०.००७.०२ ॥
imā agne matayastubhyaṃ jātā gobhiraśvairabhi gṛṇanti rādhaḥ | yadā te marto anu bhogamānaḍvaso dadhāno matibhiḥ sujāta || 10.007.02 ||

Mandala : 10

Sukta : 7

Suktam :   2



अ॒ग्निं म॑न्ये पि॒तर॑म॒ग्निमा॒पिम॒ग्निं भ्रात॑रं॒ सद॒मित्सखा॑यम् । अ॒ग्नेरनी॑कं बृह॒तः स॑पर्यं दि॒वि शु॒क्रं य॑ज॒तं सूर्य॑स्य ॥ १०.००७.०३ ॥
agniṃ manye pitaramagnimāpimagniṃ bhrātaraṃ sadamitsakhāyam | agneranīkaṃ bṛhataḥ saparyaṃ divi śukraṃ yajataṃ sūryasya || 10.007.03 ||

Mandala : 10

Sukta : 7

Suktam :   3



सि॒ध्रा अ॑ग्ने॒ धियो॑ अ॒स्मे सनु॑त्री॒र्यं त्राय॑से॒ दम॒ आ नित्य॑होता । ऋ॒तावा॒ स रो॒हिद॑श्वः पुरु॒क्षुर्द्युभि॑रस्मा॒ अह॑भिर्वा॒मम॑स्तु ॥ १०.००७.०४ ॥
sidhrā agne dhiyo asme sanutrīryaṃ trāyase dama ā nityahotā | ṛtāvā sa rohidaśvaḥ purukṣurdyubhirasmā ahabhirvāmamastu || 10.007.04 ||

Mandala : 10

Sukta : 7

Suktam :   4



द्युभि॑र्हि॒तं मि॒त्रमि॑व प्र॒योगं॑ प्र॒त्नमृ॒त्विज॑मध्व॒रस्य॑ जा॒रम् । बा॒हुभ्या॑म॒ग्निमा॒यवो॑ऽजनन्त वि॒क्षु होता॑रं॒ न्य॑सादयन्त ॥ १०.००७.०५ ॥
dyubhirhitaṃ mitramiva prayogaṃ pratnamṛtvijamadhvarasya jāram | bāhubhyāmagnimāyavo'jananta vikṣu hotāraṃ nyasādayanta || 10.007.05 ||

Mandala : 10

Sukta : 7

Suktam :   5



स्व॒यं य॑जस्व दि॒वि दे॑व दे॒वान्किं ते॒ पाकः॑ कृणव॒दप्र॑चेताः । यथाय॑ज ऋ॒तुभि॑र्देव दे॒वाने॒वा य॑जस्व त॒न्वं॑ सुजात ॥ १०.००७.०६ ॥
svayaṃ yajasva divi deva devānkiṃ te pākaḥ kṛṇavadapracetāḥ | yathāyaja ṛtubhirdeva devānevā yajasva tanvaṃ sujāta || 10.007.06 ||

Mandala : 10

Sukta : 7

Suktam :   6



भवा॑ नो अग्नेऽवि॒तोत गो॒पा भवा॑ वय॒स्कृदु॒त नो॑ वयो॒धाः । रास्वा॑ च नः सुमहो ह॒व्यदा॑तिं॒ त्रास्वो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥ १०.००७.०७ ॥
bhavā no agne'vitota gopā bhavā vayaskṛduta no vayodhāḥ | rāsvā ca naḥ sumaho havyadātiṃ trāsvota nastanvo3 aprayucchan || 10.007.07 ||

Mandala : 10

Sukta : 7

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In