Rig Veda

Mandala 70

Sukta 70


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒मां मे॑ अग्ने स॒मिधं॑ जुषस्वे॒ळस्प॒दे प्रति॑ हर्या घृ॒ताची॑म् । वर्ष्म॑न्पृथि॒व्याः सु॑दिन॒त्वे अह्ना॑मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ॥ १०.०७०.०१ ॥
imāṃ me agne samidhaṃ juṣasveळspade prati haryā ghṛtācīm | varṣmanpṛthivyāḥ sudinatve ahnāmūrdhvo bhava sukrato devayajyā || 10.070.01 ||

Mandala : 10

Sukta : 70

Suktam :   1



आ दे॒वाना॑मग्र॒यावे॒ह या॑तु॒ नरा॒शंसो॑ वि॒श्वरू॑पेभि॒रश्वैः॑ । ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो॑ दे॒वेभ्यो॑ दे॒वत॑मः सुषूदत् ॥ १०.०७०.०२ ॥
ā devānāmagrayāveha yātu narāśaṃso viśvarūpebhiraśvaiḥ | ṛtasya pathā namasā miyedho devebhyo devatamaḥ suṣūdat || 10.070.02 ||

Mandala : 10

Sukta : 70

Suktam :   2



श॒श्व॒त्त॒ममी॑ळते दू॒त्या॑य ह॒विष्म॑न्तो मनु॒ष्या॑सो अ॒ग्निम् । वहि॑ष्ठै॒रश्वैः॑ सु॒वृता॒ रथे॒ना दे॒वान्व॑क्षि॒ नि ष॑दे॒ह होता॑ ॥ १०.०७०.०३ ॥
śaśvattamamīळte dūtyāya haviṣmanto manuṣyāso agnim | vahiṣṭhairaśvaiḥ suvṛtā rathenā devānvakṣi ni ṣadeha hotā || 10.070.03 ||

Mandala : 10

Sukta : 70

Suktam :   3



वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू॑त्व॒स्मे । अहे॑ळता॒ मन॑सा देव बर्हि॒रिन्द्र॑ज्येष्ठाँ उश॒तो य॑क्षि दे॒वान् ॥ १०.०७०.०४ ॥
vi prathatāṃ devajuṣṭaṃ tiraścā dīrghaṃ drāghmā surabhi bhūtvasme | aheळtā manasā deva barhirindrajyeṣṭhāँ uśato yakṣi devān || 10.070.04 ||

Mandala : 10

Sukta : 70

Suktam :   4



दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी॑यः पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वम् । उ॒श॒तीर्द्वा॑रो महि॒ना म॒हद्भि॑र्दे॒वं रथं॑ रथ॒युर्धा॑रयध्वम् ॥ १०.०७०.०५ ॥
divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam | uśatīrdvāro mahinā mahadbhirdevaṃ rathaṃ rathayurdhārayadhvam || 10.070.05 ||

Mandala : 10

Sukta : 70

Suktam :   5



दे॒वी दि॒वो दु॑हि॒तरा॑ सुशि॒ल्पे उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ । आ वां॑ दे॒वास॑ उशती उ॒शन्त॑ उ॒रौ सी॑दन्तु सुभगे उ॒पस्थे॑ ॥ १०.०७०.०६ ॥
devī divo duhitarā suśilpe uṣāsānaktā sadatāṃ ni yonau | ā vāṃ devāsa uśatī uśanta urau sīdantu subhage upasthe || 10.070.06 ||

Mandala : 10

Sukta : 70

Suktam :   6



ऊ॒र्ध्वो ग्रावा॑ बृ॒हद॒ग्निः समि॑द्धः प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे॑ । पु॒रोहि॑तावृत्विजा य॒ज्ञे अ॒स्मिन्वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथाम् ॥ १०.०७०.०७ ॥
ūrdhvo grāvā bṛhadagniḥ samiddhaḥ priyā dhāmānyaditerupasthe | purohitāvṛtvijā yajñe asminviduṣṭarā draviṇamā yajethām || 10.070.07 ||

Mandala : 10

Sukta : 70

Suktam :   7



तिस्रो॑ देवीर्ब॒र्हिरि॒दं वरी॑य॒ आ सी॑दत चकृ॒मा वः॑ स्यो॒नम् । म॒नु॒ष्वद्य॒ज्ञं सुधि॑ता ह॒वींषीळा॑ दे॒वी घृ॒तप॑दी जुषन्त ॥ १०.०७०.०८ ॥
tisro devīrbarhiridaṃ varīya ā sīdata cakṛmā vaḥ syonam | manuṣvadyajñaṃ sudhitā havīṃṣīळ्ā devī ghṛtapadī juṣanta || 10.070.08 ||

Mandala : 10

Sukta : 70

Suktam :   8



देव॑ त्वष्ट॒र्यद्ध॑ चारु॒त्वमान॒ड्यदङ्गि॑रसा॒मभ॑वः सचा॒भूः । स दे॒वानां॒ पाथ॒ उप॒ प्र वि॒द्वाँ उ॒शन्य॑क्षि द्रविणोदः सु॒रत्नः॑ ॥ १०.०७०.०९ ॥
deva tvaṣṭaryaddha cārutvamānaḍyadaṅgirasāmabhavaḥ sacābhūḥ | sa devānāṃ pātha upa pra vidvāँ uśanyakṣi draviṇodaḥ suratnaḥ || 10.070.09 ||

Mandala : 10

Sukta : 70

Suktam :   9



वन॑स्पते रश॒नया॑ नि॒यूया॑ दे॒वानां॒ पाथ॒ उप॑ वक्षि वि॒द्वान् । स्वदा॑ति दे॒वः कृ॒णव॑द्ध॒वींष्यव॑तां॒ द्यावा॑पृथि॒वी हवं॑ मे ॥ १०.०७०.१० ॥
vanaspate raśanayā niyūyā devānāṃ pātha upa vakṣi vidvān | svadāti devaḥ kṛṇavaddhavīṃṣyavatāṃ dyāvāpṛthivī havaṃ me || 10.070.10 ||

Mandala : 10

Sukta : 70

Suktam :   10



आग्ने॑ वह॒ वरु॑णमि॒ष्टये॑ न॒ इन्द्रं॑ दि॒वो म॒रुतो॑ अ॒न्तरि॑क्षात् । सीद॑न्तु ब॒र्हिर्विश्व॒ आ यज॑त्राः॒ स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥ १०.०७०.११ ॥
āgne vaha varuṇamiṣṭaye na indraṃ divo maruto antarikṣāt | sīdantu barhirviśva ā yajatrāḥ svāhā devā amṛtā mādayantām || 10.070.11 ||

Mandala : 10

Sukta : 70

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In