Rig Veda

Mandala 72

Sukta 72


This overlay will guide you through the buttons:

संस्कृत्म
A English

दे॒वानां॒ नु व॒यं जाना॒ प्र वो॑चाम विप॒न्यया॑ । उ॒क्थेषु॑ श॒स्यमा॑नेषु॒ यः पश्या॒दुत्त॑रे यु॒गे ॥ १०.०७२.०१ ॥
devānāṃ nu vayaṃ jānā pra vocāma vipanyayā | uktheṣu śasyamāneṣu yaḥ paśyāduttare yuge || 10.072.01 ||

Mandala : 10

Sukta : 72

Suktam :   1



ब्रह्म॑ण॒स्पति॑रे॒ता सं क॒र्मार॑ इवाधमत् । दे॒वानां॑ पू॒र्व्ये यु॒गेऽस॑तः॒ सद॑जायत ॥ १०.०७२.०२ ॥
brahmaṇaspatiretā saṃ karmāra ivādhamat | devānāṃ pūrvye yuge'sataḥ sadajāyata || 10.072.02 ||

Mandala : 10

Sukta : 72

Suktam :   2



दे॒वानां॑ यु॒गे प्र॑थ॒मेऽस॑तः॒ सद॑जायत । तदाशा॒ अन्व॑जायन्त॒ तदु॑त्ता॒नप॑द॒स्परि॑ ॥ १०.०७२.०३ ॥
devānāṃ yuge prathame'sataḥ sadajāyata | tadāśā anvajāyanta taduttānapadaspari || 10.072.03 ||

Mandala : 10

Sukta : 72

Suktam :   3



भूर्ज॑ज्ञ उत्ता॒नप॑दो भु॒व आशा॑ अजायन्त । अदि॑ते॒र्दक्षो॑ अजायत॒ दक्षा॒द्वदि॑तिः॒ परि॑ ॥ १०.०७२.०४ ॥
bhūrjajña uttānapado bhuva āśā ajāyanta | aditerdakṣo ajāyata dakṣādvaditiḥ pari || 10.072.04 ||

Mandala : 10

Sukta : 72

Suktam :   4



अदि॑ति॒र्ह्यज॑निष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ । तां दे॒वा अन्व॑जायन्त भ॒द्रा अ॒मृत॑बन्धवः ॥ १०.०७२.०५ ॥
aditirhyajaniṣṭa dakṣa yā duhitā tava | tāṃ devā anvajāyanta bhadrā amṛtabandhavaḥ || 10.072.05 ||

Mandala : 10

Sukta : 72

Suktam :   5



यद्दे॑वा अ॒दः स॑लि॒ले सुसं॑रब्धा॒ अति॑ष्ठत । अत्रा॑ वो॒ नृत्य॑तामिव ती॒व्रो रे॒णुरपा॑यत ॥ १०.०७२.०६ ॥
yaddevā adaḥ salile susaṃrabdhā atiṣṭhata | atrā vo nṛtyatāmiva tīvro reṇurapāyata || 10.072.06 ||

Mandala : 10

Sukta : 72

Suktam :   6



यद्दे॑वा॒ यत॑यो यथा॒ भुव॑ना॒न्यपि॑न्वत । अत्रा॑ समु॒द्र आ गू॒ळ्हमा सूर्य॑मजभर्तन ॥ १०.०७२.०७ ॥
yaddevā yatayo yathā bhuvanānyapinvata | atrā samudra ā gūळ्hamā sūryamajabhartana || 10.072.07 ||

Mandala : 10

Sukta : 72

Suktam :   7



अ॒ष्टौ पु॒त्रासो॒ अदि॑ते॒र्ये जा॒तास्त॒न्व१॒॑स्परि॑ । दे॒वाँ उप॒ प्रैत्स॒प्तभिः॒ परा॑ मार्ता॒ण्डमा॑स्यत् ॥ १०.०७२.०८ ॥
aṣṭau putrāso aditerye jātāstanva1spari | devāँ upa praitsaptabhiḥ parā mārtāṇḍamāsyat || 10.072.08 ||

Mandala : 10

Sukta : 72

Suktam :   8



स॒प्तभिः॑ पु॒त्रैरदि॑ति॒रुप॒ प्रैत्पू॒र्व्यं यु॒गम् । प्र॒जायै॑ मृ॒त्यवे॑ त्व॒त्पुन॑र्मार्ता॒ण्डमाभ॑रत् ॥ १०.०७२.०९ ॥
saptabhiḥ putrairaditirupa praitpūrvyaṃ yugam | prajāyai mṛtyave tvatpunarmārtāṇḍamābharat || 10.072.09 ||

Mandala : 10

Sukta : 72

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In