Rig Veda

Mandala 73

Sukta 73


This overlay will guide you through the buttons:

संस्कृत्म
A English

जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः । अव॑र्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ॥ १०.०७३.०१ ॥
janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ | avardhannindraṃ marutaścidatra mātā yadvīraṃ dadhanaddhaniṣṭhā || 10.073.01 ||

Mandala : 10

Sukta : 73

Suktam :   1



द्रु॒हो निष॑त्ता पृश॒नी चि॒देवैः॑ पु॒रू शंसे॑न वावृधु॒ष्ट इन्द्र॑म् । अ॒भीवृ॑तेव॒ ता म॑हाप॒देन॑ ध्वा॒न्तात्प्र॑पि॒त्वादुद॑रन्त॒ गर्भाः॑ ॥ १०.०७३.०२ ॥
druho niṣattā pṛśanī cidevaiḥ purū śaṃsena vāvṛdhuṣṭa indram | abhīvṛteva tā mahāpadena dhvāntātprapitvādudaranta garbhāḥ || 10.073.02 ||

Mandala : 10

Sukta : 73

Suktam :   2



ऋ॒ष्वा ते॒ पादा॒ प्र यज्जिगा॒स्यव॑र्ध॒न्वाजा॑ उ॒त ये चि॒दत्र॑ । त्वमि॑न्द्र सालावृ॒कान्स॒हस्र॑मा॒सन्द॑धिषे अ॒श्विना व॑वृत्याः ॥ १०.०७३.०३ ॥
ṛṣvā te pādā pra yajjigāsyavardhanvājā uta ye cidatra | tvamindra sālāvṛkānsahasramāsandadhiṣe aśvinā vavṛtyāḥ || 10.073.03 ||

Mandala : 10

Sukta : 73

Suktam :   3



स॒म॒ना तूर्णि॒रुप॑ यासि य॒ज्ञमा नास॑त्या स॒ख्याय॑ वक्षि । व॒साव्या॑मिन्द्र धारयः स॒हस्रा॒श्विना॑ शूर ददतुर्म॒घानि॑ ॥ १०.०७३.०४ ॥
samanā tūrṇirupa yāsi yajñamā nāsatyā sakhyāya vakṣi | vasāvyāmindra dhārayaḥ sahasrāśvinā śūra dadaturmaghāni || 10.073.04 ||

Mandala : 10

Sukta : 73

Suktam :   4



मन्द॑मान ऋ॒तादधि॑ प्र॒जायै॒ सखि॑भि॒रिन्द्र॑ इषि॒रेभि॒रर्थ॑म् । आभि॒र्हि मा॒या उप॒ दस्यु॒मागा॒न्मिहः॒ प्र त॒म्रा अ॑वप॒त्तमां॑सि ॥ १०.०७३.०५ ॥
mandamāna ṛtādadhi prajāyai sakhibhirindra iṣirebhirartham | ābhirhi māyā upa dasyumāgānmihaḥ pra tamrā avapattamāṃsi || 10.073.05 ||

Mandala : 10

Sukta : 73

Suktam :   5



सना॑माना चिद्ध्वसयो॒ न्य॑स्मा॒ अवा॑ह॒न्निन्द्र॑ उ॒षसो॒ यथानः॑ । ऋ॒ष्वैर॑गच्छः॒ सखि॑भि॒र्निका॑मैः सा॒कं प्र॑ति॒ष्ठा हृद्या॑ जघन्थ ॥ १०.०७३.०६ ॥
sanāmānā ciddhvasayo nyasmā avāhannindra uṣaso yathānaḥ | ṛṣvairagacchaḥ sakhibhirnikāmaiḥ sākaṃ pratiṣṭhā hṛdyā jaghantha || 10.073.06 ||

Mandala : 10

Sukta : 73

Suktam :   6



त्वं ज॑घन्थ॒ नमु॑चिं मख॒स्युं दासं॑ कृण्वा॒न ऋष॑ये॒ विमा॑यम् । त्वं च॑कर्थ॒ मन॑वे स्यो॒नान्प॒थो दे॑व॒त्राञ्ज॑सेव॒ याना॑न् ॥ १०.०७३.०७ ॥
tvaṃ jaghantha namuciṃ makhasyuṃ dāsaṃ kṛṇvāna ṛṣaye vimāyam | tvaṃ cakartha manave syonānpatho devatrāñjaseva yānān || 10.073.07 ||

Mandala : 10

Sukta : 73

Suktam :   7



त्वमे॒तानि॑ पप्रिषे॒ वि नामेशा॑न इन्द्र दधिषे॒ गभ॑स्तौ । अनु॑ त्वा दे॒वाः शव॑सा मदन्त्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ ॥ १०.०७३.०८ ॥
tvametāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau | anu tvā devāḥ śavasā madantyuparibudhnānvaninaścakartha || 10.073.08 ||

Mandala : 10

Sukta : 73

Suktam :   8



च॒क्रं यद॑स्या॒प्स्वा निष॑त्तमु॒तो तद॑स्मै॒ मध्विच्च॑च्छद्यात् । पृ॒थि॒व्यामति॑षितं॒ यदूधः॒ पयो॒ गोष्वद॑धा॒ ओष॑धीषु ॥ १०.०७३.०९ ॥
cakraṃ yadasyāpsvā niṣattamuto tadasmai madhviccacchadyāt | pṛthivyāmatiṣitaṃ yadūdhaḥ payo goṣvadadhā oṣadhīṣu || 10.073.09 ||

Mandala : 10

Sukta : 73

Suktam :   9



अश्वा॑दिया॒येति॒ यद्वद॒न्त्योज॑सो जा॒तमु॒त म॑न्य एनम् । म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ॒ यतः॑ प्रज॒ज्ञ इन्द्रो॑ अस्य वेद ॥ १०.०७३.१० ॥
aśvādiyāyeti yadvadantyojaso jātamuta manya enam | manyoriyāya harmyeṣu tasthau yataḥ prajajña indro asya veda || 10.073.10 ||

Mandala : 10

Sukta : 73

Suktam :   10



वयः॑ सुप॒र्णा उप॑ सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑ ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य१॒॑स्मान्नि॒धये॑व ब॒द्धान् ॥ १०.०७३.११ ॥
vayaḥ suparṇā upa sedurindraṃ priyamedhā ṛṣayo nādhamānāḥ | apa dhvāntamūrṇuhi pūrdhi cakṣurmumugdhya1smānnidhayeva baddhān || 10.073.11 ||

Mandala : 10

Sukta : 73

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In