Rig Veda

Mandala 74

Sukta 74


This overlay will guide you through the buttons:

संस्कृत्म
A English

वसू॑नां वा चर्कृष॒ इय॑क्षन्धि॒या वा॑ य॒ज्ञैर्वा॒ रोद॑स्योः । अर्व॑न्तो वा॒ ये र॑यि॒मन्तः॑ सा॒तौ व॒नुं वा॒ ये सु॒श्रुणं॑ सु॒श्रुतो॒ धुः ॥ १०.०७४.०१ ॥
vasūnāṃ vā carkṛṣa iyakṣandhiyā vā yajñairvā rodasyoḥ | arvanto vā ye rayimantaḥ sātau vanuṃ vā ye suśruṇaṃ suśruto dhuḥ || 10.074.01 ||

Mandala : 10

Sukta : 74

Suktam :   1



हव॑ एषा॒मसु॑रो नक्षत॒ द्यां श्र॑वस्य॒ता मन॑सा निंसत॒ क्षाम् । चक्षा॑णा॒ यत्र॑ सुवि॒ताय॑ दे॒वा द्यौर्न वारे॑भिः कृ॒णव॑न्त॒ स्वैः ॥ १०.०७४.०२ ॥
hava eṣāmasuro nakṣata dyāṃ śravasyatā manasā niṃsata kṣām | cakṣāṇā yatra suvitāya devā dyaurna vārebhiḥ kṛṇavanta svaiḥ || 10.074.02 ||

Mandala : 10

Sukta : 74

Suktam :   2



इ॒यमे॑षाम॒मृता॑नां॒ गीः स॒र्वता॑ता॒ ये कृ॒पण॑न्त॒ रत्न॑म् । धियं॑ च य॒ज्ञं च॒ साध॑न्त॒स्ते नो॑ धान्तु वस॒व्य१॒॑मसा॑मि ॥ १०.०७४.०३ ॥
iyameṣāmamṛtānāṃ gīḥ sarvatātā ye kṛpaṇanta ratnam | dhiyaṃ ca yajñaṃ ca sādhantaste no dhāntu vasavya1masāmi || 10.074.03 ||

Mandala : 10

Sukta : 74

Suktam :   3



आ तत्त॑ इन्द्रा॒यवः॑ पनन्ता॒भि य ऊ॒र्वं गोम॑न्तं॒ तितृ॑त्सान् । स॒कृ॒त्स्वं१॒॑ ये पु॑रुपु॒त्रां म॒हीं स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ॥ १०.०७४.०४ ॥
ā tatta indrāyavaḥ panantābhi ya ūrvaṃ gomantaṃ titṛtsān | sakṛtsvaṃ1 ye puruputrāṃ mahīṃ sahasradhārāṃ bṛhatīṃ dudukṣan || 10.074.04 ||

Mandala : 10

Sukta : 74

Suktam :   4



शची॑व॒ इन्द्र॒मव॑से कृणुध्व॒मना॑नतं द॒मय॑न्तं पृत॒न्यून् । ऋ॒भु॒क्षणं॑ म॒घवा॑नं सुवृ॒क्तिं भर्ता॒ यो वज्रं॒ नर्यं॑ पुरु॒क्षुः ॥ १०.०७४.०५ ॥
śacīva indramavase kṛṇudhvamanānataṃ damayantaṃ pṛtanyūn | ṛbhukṣaṇaṃ maghavānaṃ suvṛktiṃ bhartā yo vajraṃ naryaṃ purukṣuḥ || 10.074.05 ||

Mandala : 10

Sukta : 74

Suktam :   5



यद्वा॒वान॑ पुरु॒तमं॑ पुरा॒षाळा वृ॑त्र॒हेन्द्रो॒ नामा॑न्यप्राः । अचे॑ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी॑मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ॥ १०.०७४.०६ ॥
yadvāvāna purutamaṃ purāṣāळ्ā vṛtrahendro nāmānyaprāḥ | aceti prāsahaspatistuviṣmānyadīmuśmasi kartave karattat || 10.074.06 ||

Mandala : 10

Sukta : 74

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In