Rig Veda

Mandala 77

Sukta 77


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्म॑न्तो॒ न य॒ज्ञा वि॑जा॒नुषः॑ । सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे॑ ग॒णम॑स्तोष्येषां॒ न शो॒भसे॑ ॥ १०.०७७.०१ ॥
abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vijānuṣaḥ | sumārutaṃ na brahmāṇamarhase gaṇamastoṣyeṣāṃ na śobhase || 10.077.01 ||

Mandala : 10

Sukta : 77

Suktam :   1



श्रि॒ये मर्या॑सो अ॒ञ्जीँर॑कृण्वत सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षपः॑ । दि॒वस्पु॒त्रास॒ एता॒ न ये॑तिर आदि॒त्यास॒स्ते अ॒क्रा न वा॑वृधुः ॥ १०.०७७.०२ ॥
śriye maryāso añjīँrakṛṇvata sumārutaṃ na pūrvīrati kṣapaḥ | divasputrāsa etā na yetira ādityāsaste akrā na vāvṛdhuḥ || 10.077.02 ||

Mandala : 10

Sukta : 77

Suktam :   2



प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना॑ रिरि॒च्रे अ॒भ्रान्न सूर्यः॑ । पाज॑स्वन्तो॒ न वी॒राः प॑न॒स्यवो॑ रि॒शाद॑सो॒ न मर्या॑ अ॒भिद्य॑वः ॥ १०.०७७.०३ ॥
pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrānna sūryaḥ | pājasvanto na vīrāḥ panasyavo riśādaso na maryā abhidyavaḥ || 10.077.03 ||

Mandala : 10

Sukta : 77

Suktam :   3



यु॒ष्माकं॑ बु॒ध्ने अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ । वि॒श्वप्सु॑र्य॒ज्ञो अ॒र्वाग॒यं सु वः॒ प्रय॑स्वन्तो॒ न स॒त्राच॒ आ ग॑त ॥ १०.०७७.०४ ॥
yuṣmākaṃ budhne apāṃ na yāmani vithuryati na mahī śratharyati | viśvapsuryajño arvāgayaṃ su vaḥ prayasvanto na satrāca ā gata || 10.077.04 ||

Mandala : 10

Sukta : 77

Suktam :   4



यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति॑ष्मन्तो॒ न भा॒सा व्यु॑ष्टिषु । श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुषः॑ ॥ १०.०७७.०५ ॥
yūyaṃ dhūrṣu prayujo na raśmibhirjyotiṣmanto na bhāsā vyuṣṭiṣu | śyenāso na svayaśaso riśādasaḥ pravāso na prasitāsaḥ paripruṣaḥ || 10.077.05 ||

Mandala : 10

Sukta : 77

Suktam :   5



प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर॑णस्य॒ वस्वः॑ । वि॒दा॒नासो॑ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योत ॥ १०.०७७.०६ ॥
pra yadvahadhve marutaḥ parākādyūyaṃ mahaḥ saṃvaraṇasya vasvaḥ | vidānāso vasavo rādhyasyārācciddveṣaḥ sanutaryuyota || 10.077.06 ||

Mandala : 10

Sukta : 77

Suktam :   6



य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् । रे॒वत्स वयो॑ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ॥ १०.०७७.०७ ॥
ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat | revatsa vayo dadhate suvīraṃ sa devānāmapi gopīthe astu || 10.077.07 ||

Mandala : 10

Sukta : 77

Suktam :   7



ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा॑ आदि॒त्येन॒ नाम्ना॒ शम्भ॑विष्ठाः । ते नो॑ऽवन्तु रथ॒तूर्म॑नी॒षां म॒हश्च॒ याम॑न्नध्व॒रे च॑का॒नाः ॥ १०.०७७.०८ ॥
te hi yajñeṣu yajñiyāsa ūmā ādityena nāmnā śambhaviṣṭhāḥ | te no'vantu rathatūrmanīṣāṃ mahaśca yāmannadhvare cakānāḥ || 10.077.08 ||

Mandala : 10

Sukta : 77

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In