Rig Veda

Mandala 79

Sukta 79


This overlay will guide you through the buttons:

संस्कृत्म
A English

अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या॑सु वि॒क्षु । नाना॒ हनू॒ विभृ॑ते॒ सं भ॑रेते॒ असि॑न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ॥ १०.०७९.०१ ॥
apaśyamasya mahato mahitvamamartyasya martyāsu vikṣu | nānā hanū vibhṛte saṃ bharete asinvatī bapsatī bhūryattaḥ || 10.079.01 ||

Mandala : 10

Sukta : 79

Suktam :   1



गुहा॒ शिरो॒ निहि॑त॒मृध॑ग॒क्षी असि॑न्वन्नत्ति जि॒ह्वया॒ वना॑नि । अत्रा॑ण्यस्मै प॒ड्भिः सं भ॑रन्त्युत्ता॒नह॑स्ता॒ नम॒साधि॑ वि॒क्षु ॥ १०.०७९.०२ ॥
guhā śiro nihitamṛdhagakṣī asinvannatti jihvayā vanāni | atrāṇyasmai paḍbhiḥ saṃ bharantyuttānahastā namasādhi vikṣu || 10.079.02 ||

Mandala : 10

Sukta : 79

Suktam :   2



प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒च्छन्कु॑मा॒रो न वी॒रुधः॑ सर्पदु॒र्वीः । स॒सं न प॒क्वम॑विदच्छु॒चन्तं॑ रिरि॒ह्वांसं॑ रि॒प उ॒पस्थे॑ अ॒न्तः ॥ १०.०७९.०३ ॥
pra mātuḥ prataraṃ guhyamicchankumāro na vīrudhaḥ sarpadurvīḥ | sasaṃ na pakvamavidacchucantaṃ ririhvāṃsaṃ ripa upasthe antaḥ || 10.079.03 ||

Mandala : 10

Sukta : 79

Suktam :   3



तद्वा॑मृ॒तं रो॑दसी॒ प्र ब्र॑वीमि॒ जाय॑मानो मा॒तरा॒ गर्भो॑ अत्ति । नाहं दे॒वस्य॒ मर्त्य॑श्चिकेता॒ग्निर॒ङ्ग विचे॑ताः॒ स प्रचे॑ताः ॥ १०.०७९.०४ ॥
tadvāmṛtaṃ rodasī pra bravīmi jāyamāno mātarā garbho atti | nāhaṃ devasya martyaściketāgniraṅga vicetāḥ sa pracetāḥ || 10.079.04 ||

Mandala : 10

Sukta : 79

Suktam :   4



यो अ॑स्मा॒ अन्नं॑ तृ॒ष्वा॒३॒॑दधा॒त्याज्यै॑र्घृ॒तैर्जु॒होति॒ पुष्य॑ति । तस्मै॑ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षेऽग्ने॑ वि॒श्वतः॑ प्र॒त्यङ्ङ॑सि॒ त्वम् ॥ १०.०७९.०५ ॥
yo asmā annaṃ tṛṣvā3dadhātyājyairghṛtairjuhoti puṣyati | tasmai sahasramakṣabhirvi cakṣe'gne viśvataḥ pratyaṅṅasi tvam || 10.079.05 ||

Mandala : 10

Sukta : 79

Suktam :   5



किं दे॒वेषु॒ त्यज॒ एन॑श्चक॒र्थाग्ने॑ पृ॒च्छामि॒ नु त्वामवि॑द्वान् । अक्री॑ळ॒न्क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्वि प॑र्व॒शश्च॑कर्त॒ गामि॑वा॒सिः ॥ १०.०७९.०६ ॥
kiṃ deveṣu tyaja enaścakarthāgne pṛcchāmi nu tvāmavidvān | akrīळnkrīळnharirattave'danvi parvaśaścakarta gāmivāsiḥ || 10.079.06 ||

Mandala : 10

Sukta : 79

Suktam :   6



विषू॑चो॒ अश्वा॑न्युयुजे वने॒जा ऋजी॑तिभी रश॒नाभि॑र्गृभी॒तान् । च॒क्ष॒दे मि॒त्रो वसु॑भिः॒ सुजा॑तः॒ समा॑नृधे॒ पर्व॑भिर्वावृधा॒नः ॥ १०.०७९.०७ ॥
viṣūco aśvānyuyuje vanejā ṛjītibhī raśanābhirgṛbhītān | cakṣade mitro vasubhiḥ sujātaḥ samānṛdhe parvabhirvāvṛdhānaḥ || 10.079.07 ||

Mandala : 10

Sukta : 79

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In