Rig Veda

Mandala 8

Sukta 8


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र के॒तुना॑ बृह॒ता या॑त्य॒ग्निरा रोद॑सी वृष॒भो रो॑रवीति । दि॒वश्चि॒दन्ता॑ँ उप॒माँ उदा॑नळ॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ॥ १०.००८.०१ ॥
pra ketunā bṛhatā yātyagnirā rodasī vṛṣabho roravīti | divaścidantāँ upamāँ udānaळpāmupasthe mahiṣo vavardha || 10.008.01 ||

Mandala : 10

Sukta : 8

Suktam :   1



मु॒मोद॒ गर्भो॑ वृष॒भः क॒कुद्मा॑नस्रे॒मा व॒त्सः शिमी॑वाँ अरावीत् । स दे॒वता॒त्युद्य॑तानि कृ॒ण्वन्स्वेषु॒ क्षये॑षु प्रथ॒मो जि॑गाति ॥ १०.००८.०२ ॥
mumoda garbho vṛṣabhaḥ kakudmānasremā vatsaḥ śimīvāँ arāvīt | sa devatātyudyatāni kṛṇvansveṣu kṣayeṣu prathamo jigāti || 10.008.02 ||

Mandala : 10

Sukta : 8

Suktam :   2



आ यो मू॒र्धानं॑ पि॒त्रोरर॑ब्ध॒ न्य॑ध्व॒रे द॑धिरे॒ सूरो॒ अर्णः॑ । अस्य॒ पत्म॒न्नरु॑षी॒रश्व॑बुध्ना ऋ॒तस्य॒ योनौ॑ त॒न्वो॑ जुषन्त ॥ १०.००८.०३ ॥
ā yo mūrdhānaṃ pitrorarabdha nyadhvare dadhire sūro arṇaḥ | asya patmannaruṣīraśvabudhnā ṛtasya yonau tanvo juṣanta || 10.008.03 ||

Mandala : 10

Sukta : 8

Suktam :   3



उ॒षौ॑षो॒ हि व॑सो॒ अग्र॒मेषि॒ त्वं य॒मयो॑रभवो वि॒भावा॑ । ऋ॒ताय॑ स॒प्त द॑धिषे प॒दानि॑ ज॒नय॑न्मि॒त्रं त॒न्वे॒३॒॑ स्वायै॑ ॥ १०.००८.०४ ॥
uṣauṣo hi vaso agrameṣi tvaṃ yamayorabhavo vibhāvā | ṛtāya sapta dadhiṣe padāni janayanmitraṃ tanve3 svāyai || 10.008.04 ||

Mandala : 10

Sukta : 8

Suktam :   4



भुव॒श्चक्षु॑र्म॒ह ऋ॒तस्य॑ गो॒पा भुवो॒ वरु॑णो॒ यदृ॒ताय॒ वेषि॑ । भुवो॑ अ॒पां नपा॑ज्जातवेदो॒ भुवो॑ दू॒तो यस्य॑ ह॒व्यं जुजो॑षः ॥ १०.००८.०५ ॥
bhuvaścakṣurmaha ṛtasya gopā bhuvo varuṇo yadṛtāya veṣi | bhuvo apāṃ napājjātavedo bhuvo dūto yasya havyaṃ jujoṣaḥ || 10.008.05 ||

Mandala : 10

Sukta : 8

Suktam :   5



भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ॥ १०.००८.०६ ॥
bhuvo yajñasya rajasaśca netā yatrā niyudbhiḥ sacase śivābhiḥ | divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvāmagne cakṛṣe havyavāham || 10.008.06 ||

Mandala : 10

Sukta : 8

Suktam :   6



अ॒स्य त्रि॒तः क्रतु॑ना व॒व्रे अ॒न्तरि॒च्छन्धी॒तिं पि॒तुरेवैः॒ पर॑स्य । स॒च॒स्यमा॑नः पि॒त्रोरु॒पस्थे॑ जा॒मि ब्रु॑वा॒ण आयु॑धानि वेति ॥ १०.००८.०७ ॥
asya tritaḥ kratunā vavre antaricchandhītiṃ piturevaiḥ parasya | sacasyamānaḥ pitrorupasthe jāmi bruvāṇa āyudhāni veti || 10.008.07 ||

Mandala : 10

Sukta : 8

Suktam :   7



स पित्र्या॒ण्यायु॑धानि वि॒द्वानिन्द्रे॑षित आ॒प्त्यो अ॒भ्य॑युध्यत् । त्रि॒शी॒र्षाणं॑ स॒प्तर॑श्मिं जघ॒न्वान्त्वा॒ष्ट्रस्य॑ चि॒न्निः स॑सृजे त्रि॒तो गाः ॥ १०.००८.०८ ॥
sa pitryāṇyāyudhāni vidvānindreṣita āptyo abhyayudhyat | triśīrṣāṇaṃ saptaraśmiṃ jaghanvāntvāṣṭrasya cinniḥ sasṛje trito gāḥ || 10.008.08 ||

Mandala : 10

Sukta : 8

Suktam :   8



भूरीदिन्द्र॑ उ॒दिन॑क्षन्त॒मोजोऽवा॑भिन॒त्सत्प॑ति॒र्मन्य॑मानम् । त्वा॒ष्ट्रस्य॑ चिद्वि॒श्वरू॑पस्य॒ गोना॑माचक्रा॒णस्त्रीणि॑ शी॒र्षा परा॑ वर्क् ॥ १०.००८.०९ ॥
bhūrīdindra udinakṣantamojo'vābhinatsatpatirmanyamānam | tvāṣṭrasya cidviśvarūpasya gonāmācakrāṇastrīṇi śīrṣā parā vark || 10.008.09 ||

Mandala : 10

Sukta : 8

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In