Rig Veda

Mandala 80

Sukta 80


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒ग्निः सप्तिं॑ वाजम्भ॒रं द॑दात्य॒ग्निर्वी॒रं श्रुत्यं॑ कर्मनिः॒ष्ठाम् । अ॒ग्नी रोद॑सी॒ वि च॑रत्सम॒ञ्जन्न॒ग्निर्नारीं॑ वी॒रकु॑क्षिं॒ पुरं॑धिम् ॥ १०.०८०.०१ ॥
agniḥ saptiṃ vājambharaṃ dadātyagnirvīraṃ śrutyaṃ karmaniḥṣṭhām | agnī rodasī vi caratsamañjannagnirnārīṃ vīrakukṣiṃ puraṃdhim || 10.080.01 ||

Mandala : 10

Sukta : 80

Suktam :   1



अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्राग्निर्म॒ही रोद॑सी॒ आ वि॑वेश । अ॒ग्निरेकं॑ चोदयत्स॒मत्स्व॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ॥ १०.०८०.०२ ॥
agnerapnasaḥ samidastu bhadrāgnirmahī rodasī ā viveśa | agnirekaṃ codayatsamatsvagnirvṛtrāṇi dayate purūṇi || 10.080.02 ||

Mandala : 10

Sukta : 80

Suktam :   2



अ॒ग्निर्ह॒ त्यं जर॑तः॒ कर्ण॑मावा॒ग्निर॒द्भ्यो निर॑दह॒ज्जरू॑थम् । अ॒ग्निरत्रिं॑ घ॒र्म उ॑रुष्यद॒न्तर॒ग्निर्नृ॒मेधं॑ प्र॒जया॑सृज॒त्सम् ॥ १०.०८०.०३ ॥
agnirha tyaṃ jarataḥ karṇamāvāgniradbhyo niradahajjarūtham | agniratriṃ gharma uruṣyadantaragnirnṛmedhaṃ prajayāsṛjatsam || 10.080.03 ||

Mandala : 10

Sukta : 80

Suktam :   3



अ॒ग्निर्दा॒द्द्रवि॑णं वी॒रपे॑शा अ॒ग्निरृषिं॒ यः स॒हस्रा॑ स॒नोति॑ । अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ॥ १०.०८०.०४ ॥
agnirdāddraviṇaṃ vīrapeśā agnirṛṣiṃ yaḥ sahasrā sanoti | agnirdivi havyamā tatānāgnerdhāmāni vibhṛtā purutrā || 10.080.04 ||

Mandala : 10

Sukta : 80

Suktam :   4



अ॒ग्निमु॒क्थैरृष॑यो॒ वि ह्व॑यन्ते॒ऽग्निं नरो॒ याम॑नि बाधि॒तासः॑ । अ॒ग्निं वयो॑ अ॒न्तरि॑क्षे॒ पत॑न्तो॒ऽग्निः स॒हस्रा॒ परि॑ याति॒ गोना॑म् ॥ १०.०८०.०५ ॥
agnimukthairṛṣayo vi hvayante'gniṃ naro yāmani bādhitāsaḥ | agniṃ vayo antarikṣe patanto'gniḥ sahasrā pari yāti gonām || 10.080.05 ||

Mandala : 10

Sukta : 80

Suktam :   5



अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या अ॒ग्निं मनु॑षो॒ नहु॑षो॒ वि जा॒ताः । अ॒ग्निर्गान्ध॑र्वीं प॒थ्या॑मृ॒तस्या॒ग्नेर्गव्यू॑तिर्घृ॒त आ निष॑त्ता ॥ १०.०८०.०६ ॥
agniṃ viśa īळte mānuṣīryā agniṃ manuṣo nahuṣo vi jātāḥ | agnirgāndharvīṃ pathyāmṛtasyāgnergavyūtirghṛta ā niṣattā || 10.080.06 ||

Mandala : 10

Sukta : 80

Suktam :   6



अ॒ग्नये॒ ब्रह्म॑ ऋ॒भव॑स्ततक्षुर॒ग्निं म॒हाम॑वोचामा सुवृ॒क्तिम् । अग्ने॒ प्राव॑ जरि॒तारं॑ यवि॒ष्ठाग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥ १०.०८०.०७ ॥
agnaye brahma ṛbhavastatakṣuragniṃ mahāmavocāmā suvṛktim | agne prāva jaritāraṃ yaviṣṭhāgne mahi draviṇamā yajasva || 10.080.07 ||

Mandala : 10

Sukta : 80

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In