Rig Veda

Mandala 81

Sukta 81


This overlay will guide you through the buttons:

संस्कृत्म
A English

य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता नः॑ । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑रा॒ँ आ वि॑वेश ॥ १०.०८१.०१ ॥
ya imā viśvā bhuvanāni juhvadṛṣirhotā nyasīdatpitā naḥ | sa āśiṣā draviṇamicchamānaḥ prathamacchadavarāँ ā viveśa || 10.081.01 ||

Mandala : 10

Sukta : 81

Suktam :   1



किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् । यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥ १०.०८१.०२ ॥
kiṃ svidāsīdadhiṣṭhānamārambhaṇaṃ katamatsvitkathāsīt | yato bhūmiṃ janayanviśvakarmā vi dyāmaurṇonmahinā viśvacakṣāḥ || 10.081.02 ||

Mandala : 10

Sukta : 81

Suktam :   2



वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एकः॑ ॥ १०.०८१.०३ ॥
viśvataścakṣuruta viśvatomukho viśvatobāhuruta viśvataspāt | saṃ bāhubhyāṃ dhamati saṃ patatrairdyāvābhūmī janayandeva ekaḥ || 10.081.03 ||

Mandala : 10

Sukta : 81

Suktam :   3



किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥ १०.०८१.०४ ॥
kiṃ svidvanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ | manīṣiṇo manasā pṛcchatedu tadyadadhyatiṣṭhadbhuvanāni dhārayan || 10.081.04 ||

Mandala : 10

Sukta : 81

Suktam :   4



या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॑ वृधा॒नः ॥ १०.०८१.०५ ॥
yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmannutemā | śikṣā sakhibhyo haviṣi svadhāvaḥ svayaṃ yajasva tanvaṃ vṛdhānaḥ || 10.081.05 ||

Mandala : 10

Sukta : 81

Suktam :   5



विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् । मुह्य॑न्त्व॒न्ये अ॒भितो॒ जना॑स इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥ १०.०८१.०६ ॥
viśvakarmanhaviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīmuta dyām | muhyantvanye abhito janāsa ihāsmākaṃ maghavā sūrirastu || 10.081.06 ||

Mandala : 10

Sukta : 81

Suktam :   6



वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम । स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ॥ १०.०८१.०७ ॥
vācaspatiṃ viśvakarmāṇamūtaye manojuvaṃ vāje adyā huvema | sa no viśvāni havanāni joṣadviśvaśambhūravase sādhukarmā || 10.081.07 ||

Mandala : 10

Sukta : 81

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In