Rig Veda

Mandala 82

Sukta 82


This overlay will guide you through the buttons:

संस्कृत्म
A English

चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने । य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥ १०.०८२.०१ ॥
cakṣuṣaḥ pitā manasā hi dhīro ghṛtamene ajanannannamāne | yadedantā adadṛhanta pūrva ādiddyāvāpṛthivī aprathetām || 10.082.01 ||

Mandala : 10

Sukta : 82

Suktam :   1



वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्तऋ॒षीन्प॒र एक॑मा॒हुः ॥ १०.०८२.०२ ॥
viśvakarmā vimanā ādvihāyā dhātā vidhātā paramota saṃdṛk | teṣāmiṣṭāni samiṣā madanti yatrā saptaṛṣīnpara ekamāhuḥ || 10.082.02 ||

Mandala : 10

Sukta : 82

Suktam :   2



यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ । यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तं स॑म्प्र॒श्नं भुव॑ना यन्त्य॒न्या ॥ १०.०८२.०३ ॥
yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā | yo devānāṃ nāmadhā eka eva taṃ sampraśnaṃ bhuvanā yantyanyā || 10.082.03 ||

Mandala : 10

Sukta : 82

Suktam :   3



त आय॑जन्त॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना । अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥ १०.०८२.०४ ॥
ta āyajanta draviṇaṃ samasmā ṛṣayaḥ pūrve jaritāro na bhūnā | asūrte sūrte rajasi niṣatte ye bhūtāni samakṛṇvannimāni || 10.082.04 ||

Mandala : 10

Sukta : 82

Suktam :   4



प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ । कं स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ विश्वे॑ ॥ १०.०८२.०५ ॥
paro divā para enā pṛthivyā paro devebhirasurairyadasti | kaṃ svidgarbhaṃ prathamaṃ dadhra āpo yatra devāḥ samapaśyanta viśve || 10.082.05 ||

Mandala : 10

Sukta : 82

Suktam :   5



तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑ । अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुः ॥ १०.०८२.०६ ॥
tamidgarbhaṃ prathamaṃ dadhra āpo yatra devāḥ samagacchanta viśve | ajasya nābhāvadhyekamarpitaṃ yasminviśvāni bhuvanāni tasthuḥ || 10.082.06 ||

Mandala : 10

Sukta : 82

Suktam :   6



न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव । नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥ १०.०८२.०७ ॥
na taṃ vidātha ya imā jajānānyadyuṣmākamantaraṃ babhūva | nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaścaranti || 10.082.07 ||

Mandala : 10

Sukta : 82

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In