Rig Veda

Mandala 83

Sukta 83


This overlay will guide you through the buttons:

संस्कृत्म
A English

यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् । सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ १०.०८३.०१ ॥
yaste manyo'vidhadvajra sāyaka saha ojaḥ puṣyati viśvamānuṣak | sāhyāma dāsamāryaṃ tvayā yujā sahaskṛtena sahasā sahasvatā || 10.083.01 ||

Mandala : 10

Sukta : 83

Suktam :   1



म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः । म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषाः॑ ॥ १०.०८३.०२ ॥
manyurindro manyurevāsa devo manyurhotā varuṇo jātavedāḥ | manyuṃ viśa īळte mānuṣīryāḥ pāhi no manyo tapasā sajoṣāḥ || 10.083.02 ||

Mandala : 10

Sukta : 83

Suktam :   2



अ॒भी॑हि मन्यो त॒वस॒स्तवी॑या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् । अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥ १०.०८३.०३ ॥
abhīhi manyo tavasastavīyāntapasā yujā vi jahi śatrūn | amitrahā vṛtrahā dasyuhā ca viśvā vasūnyā bharā tvaṃ naḥ || 10.083.03 ||

Mandala : 10

Sukta : 83

Suktam :   3



त्वं हि म॑न्यो अ॒भिभू॑त्योजाः स्वय॒म्भूर्भामो॑ अभिमातिषा॒हः । वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सहा॑वान॒स्मास्वोजः॒ पृत॑नासु धेहि ॥ १०.०८३.०४ ॥
tvaṃ hi manyo abhibhūtyojāḥ svayambhūrbhāmo abhimātiṣāhaḥ | viśvacarṣaṇiḥ sahuriḥ sahāvānasmāsvojaḥ pṛtanāsu dhehi || 10.083.04 ||

Mandala : 10

Sukta : 83

Suktam :   4



अ॒भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः । तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया॑य॒ मेहि॑ ॥ १०.०८३.०५ ॥
abhāgaḥ sannapa pareto asmi tava kratvā taviṣasya pracetaḥ | taṃ tvā manyo akraturjihīळ्āhaṃ svā tanūrbaladeyāya mehi || 10.083.05 ||

Mandala : 10

Sukta : 83

Suktam :   5



अ॒यं ते॑ अ॒स्म्युप॒ मेह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वधायः । मन्यो॑ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना॑व॒ दस्यू॑ँरु॒त बो॑ध्या॒पेः ॥ १०.०८३.०६ ॥
ayaṃ te asmyupa mehyarvāṅpratīcīnaḥ sahure viśvadhāyaḥ | manyo vajrinnabhi māmā vavṛtsva hanāva dasyūँruta bodhyāpeḥ || 10.083.06 ||

Mandala : 10

Sukta : 83

Suktam :   6



अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ । जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ॥ १०.०८३.०७ ॥
abhi prehi dakṣiṇato bhavā me'dhā vṛtrāṇi jaṅghanāva bhūri | juhomi te dharuṇaṃ madhvo agramubhā upāṃśu prathamā pibāva || 10.083.07 ||

Mandala : 10

Sukta : 83

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In