Rig Veda

Mandala 85

Sukta 85


This overlay will guide you through the buttons:

संस्कृत्म
A English

स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः । ऋ॒तेना॑दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः ॥ १०.०८५.०१ ॥
satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ | ṛtenādityāstiṣṭhanti divi somo adhi śritaḥ || 10.085.01 ||

Mandala : 10

Sukta : 85

Suktam :   1



सोमे॑नादि॒त्या ब॒लिनः॒ सोमे॑न पृथि॒वी म॒ही । अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ॥ १०.०८५.०२ ॥
somenādityā balinaḥ somena pṛthivī mahī | atho nakṣatrāṇāmeṣāmupasthe soma āhitaḥ || 10.085.02 ||

Mandala : 10

Sukta : 85

Suktam :   2



सोमं॑ मन्यते पपि॒वान्यत्स॑म्पिं॒षन्त्योष॑धिम् । सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ कश्च॒न ॥ १०.०८५.०३ ॥
somaṃ manyate papivānyatsampiṃṣantyoṣadhim | somaṃ yaṃ brahmāṇo vidurna tasyāśnāti kaścana || 10.085.03 ||

Mandala : 10

Sukta : 85

Suktam :   3



आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः । ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑वः ॥ १०.०८५.०४ ॥
ācchadvidhānairgupito bārhataiḥ soma rakṣitaḥ | grāvṇāmicchṛṇvantiṣṭhasi na te aśnāti pārthivaḥ || 10.085.04 ||

Mandala : 10

Sukta : 85

Suktam :   4



यत्त्वा॑ देव प्र॒पिब॑न्ति॒ तत॒ आ प्या॑यसे॒ पुनः॑ । वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः ॥ १०.०८५.०५ ॥
yattvā deva prapibanti tata ā pyāyase punaḥ | vāyuḥ somasya rakṣitā samānāṃ māsa ākṛtiḥ || 10.085.05 ||

Mandala : 10

Sukta : 85

Suktam :   5



रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी । सू॒र्याया॑ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतम् ॥ १०.०८५.०६ ॥
raibhyāsīdanudeyī nārāśaṃsī nyocanī | sūryāyā bhadramidvāso gāthayaiti pariṣkṛtam || 10.085.06 ||

Mandala : 10

Sukta : 85

Suktam :   6



चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यञ्ज॑नम् । द्यौर्भूमिः॒ कोश॑ आसी॒द्यदया॑त्सू॒र्या पति॑म् ॥ १०.०८५.०७ ॥
cittirā upabarhaṇaṃ cakṣurā abhyañjanam | dyaurbhūmiḥ kośa āsīdyadayātsūryā patim || 10.085.07 ||

Mandala : 10

Sukta : 85

Suktam :   7



स्तोमा॑ आसन्प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः । सू॒र्याया॑ अ॒श्विना॑ व॒राग्निरा॑सीत्पुरोग॒वः ॥ १०.०८५.०८ ॥
stomā āsanpratidhayaḥ kurīraṃ chanda opaśaḥ | sūryāyā aśvinā varāgnirāsītpurogavaḥ || 10.085.08 ||

Mandala : 10

Sukta : 85

Suktam :   8



सोमो॑ वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा । सू॒र्यां यत्पत्ये॒ शंस॑न्तीं॒ मन॑सा सवि॒ताद॑दात् ॥ १०.०८५.०९ ॥
somo vadhūyurabhavadaśvināstāmubhā varā | sūryāṃ yatpatye śaṃsantīṃ manasā savitādadāt || 10.085.09 ||

Mandala : 10

Sukta : 85

Suktam :   9



मनो॑ अस्या॒ अन॑ आसी॒द्द्यौरा॑सीदु॒त च्छ॒दिः । शु॒क्राव॑न॒ड्वाहा॑वास्तां॒ यदया॑त्सू॒र्या गृ॒हम् ॥ १०.०८५.१० ॥
mano asyā ana āsīddyaurāsīduta cchadiḥ | śukrāvanaḍvāhāvāstāṃ yadayātsūryā gṛham || 10.085.10 ||

Mandala : 10

Sukta : 85

Suktam :   10



ऋ॒क्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒नावि॑तः । श्रोत्रं॑ ते च॒क्रे आ॑स्तां दि॒वि पन्था॑श्चराचा॒रः ॥ १०.०८५.११ ॥
ṛksāmābhyāmabhihitau gāvau te sāmanāvitaḥ | śrotraṃ te cakre āstāṃ divi panthāścarācāraḥ || 10.085.11 ||

Mandala : 10

Sukta : 85

Suktam :   11



शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः । अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत्प्रय॒ती पति॑म् ॥ १०.०८५.१२ ॥
śucī te cakre yātyā vyāno akṣa āhataḥ | ano manasmayaṃ sūryārohatprayatī patim || 10.085.12 ||

Mandala : 10

Sukta : 85

Suktam :   12



सू॒र्याया॑ वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत् । अ॒घासु॑ हन्यन्ते॒ गावोऽर्जु॑न्योः॒ पर्यु॑ह्यते ॥ १०.०८५.१३ ॥
sūryāyā vahatuḥ prāgātsavitā yamavāsṛjat | aghāsu hanyante gāvo'rjunyoḥ paryuhyate || 10.085.13 ||

Mandala : 10

Sukta : 85

Suktam :   13



यद॑श्विना पृ॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः॑ । विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्पु॒त्रः पि॒तरा॑ववृणीत पू॒षा ॥ १०.०८५.१४ ॥
yadaśvinā pṛcchamānāvayātaṃ tricakreṇa vahatuṃ sūryāyāḥ | viśve devā anu tadvāmajānanputraḥ pitarāvavṛṇīta pūṣā || 10.085.14 ||

Mandala : 10

Sukta : 85

Suktam :   14



यदया॑तं शुभस्पती वरे॒यं सू॒र्यामुप॑ । क्वैकं॑ च॒क्रं वा॑मासी॒त्क्व॑ दे॒ष्ट्राय॑ तस्थथुः ॥ १०.०८५.१५ ॥
yadayātaṃ śubhaspatī vareyaṃ sūryāmupa | kvaikaṃ cakraṃ vāmāsītkva deṣṭrāya tasthathuḥ || 10.085.15 ||

Mandala : 10

Sukta : 85

Suktam :   15



द्वे ते॑ च॒क्रे सू॑र्ये ब्र॒ह्माण॑ ऋतु॒था वि॑दुः । अथैकं॑ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒ इद्वि॑दुः ॥ १०.०८५.१६ ॥
dve te cakre sūrye brahmāṇa ṛtuthā viduḥ | athaikaṃ cakraṃ yadguhā tadaddhātaya idviduḥ || 10.085.16 ||

Mandala : 10

Sukta : 85

Suktam :   16



सू॒र्यायै॑ दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च । ये भू॒तस्य॒ प्रचे॑तस इ॒दं तेभ्यो॑ऽकरं॒ नमः॑ ॥ १०.०८५.१७ ॥
sūryāyai devebhyo mitrāya varuṇāya ca | ye bhūtasya pracetasa idaṃ tebhyo'karaṃ namaḥ || 10.085.17 ||

Mandala : 10

Sukta : 85

Suktam :   17



पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीळ॑न्तौ॒ परि॑ यातो अध्व॒रम् । विश्वा॑न्य॒न्यो भुव॑नाभि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ॥ १०.०८५.१८ ॥
pūrvāparaṃ carato māyayaitau śiśū krīळntau pari yāto adhvaram | viśvānyanyo bhuvanābhicaṣṭa ṛtūँranyo vidadhajjāyate punaḥ || 10.085.18 ||

Mandala : 10

Sukta : 85

Suktam :   18



नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒त्यग्र॑म् । भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमा॑स्तिरते दी॒र्घमायुः॑ ॥ १०.०८५.१९ ॥
navonavo bhavati jāyamāno'hnāṃ keturuṣasāmetyagram | bhāgaṃ devebhyo vi dadhātyāyanpra candramāstirate dīrghamāyuḥ || 10.085.19 ||

Mandala : 10

Sukta : 85

Suktam :   19



सु॒किं॒शु॒कं श॑ल्म॒लिं वि॒श्वरू॑पं॒ हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रम् । आ रो॑ह सूर्ये अ॒मृत॑स्य लो॒कं स्यो॒नं पत्ये॑ वह॒तुं कृ॑णुष्व ॥ १०.०८५.२० ॥
sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram | ā roha sūrye amṛtasya lokaṃ syonaṃ patye vahatuṃ kṛṇuṣva || 10.085.20 ||

Mandala : 10

Sukta : 85

Suktam :   20



उदी॒र्ष्वातः॒ पति॑वती॒ ह्ये॒३॒॑षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी॑ळे । अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्तां॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥ १०.०८५.२१ ॥
udīrṣvātaḥ pativatī hye3ṣā viśvāvasuṃ namasā gīrbhirīळ्e | anyāmiccha pitṛṣadaṃ vyaktāṃ sa te bhāgo januṣā tasya viddhi || 10.085.21 ||

Mandala : 10

Sukta : 85

Suktam :   21



उदी॒र्ष्वातो॑ विश्वावसो॒ नम॑सेळा महे त्वा । अ॒न्यामि॑च्छ प्रफ॒र्व्यं१॒॑ सं जा॒यां पत्या॑ सृज ॥ १०.०८५.२२ ॥
udīrṣvāto viśvāvaso namaseळ्ā mahe tvā | anyāmiccha prapharvyaṃ1 saṃ jāyāṃ patyā sṛja || 10.085.22 ||

Mandala : 10

Sukta : 85

Suktam :   22



अ॒नृ॒क्ष॒रा ऋ॒जवः॑ सन्तु॒ पन्था॒ येभिः॒ सखा॑यो॒ यन्ति॑ नो वरे॒यम् । सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सं जा॑स्प॒त्यं सु॒यम॑मस्तु देवाः ॥ १०.०८५.२३ ॥
anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam | samaryamā saṃ bhago no ninīyātsaṃ jāspatyaṃ suyamamastu devāḥ || 10.085.23 ||

Mandala : 10

Sukta : 85

Suktam :   23



प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेवः॑ । ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ दधामि ॥ १०.०८५.२४ ॥
pra tvā muñcāmi varuṇasya pāśādyena tvābadhnātsavitā suśevaḥ | ṛtasya yonau sukṛtasya loke'riṣṭāṃ tvā saha patyā dadhāmi || 10.085.24 ||

Mandala : 10

Sukta : 85

Suktam :   24



प्रेतो मु॒ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम् । यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ॥ १०.०८५.२५ ॥
preto muñcāmi nāmutaḥ subaddhāmamutaskaram | yatheyamindra mīḍhvaḥ suputrā subhagāsati || 10.085.25 ||

Mandala : 10

Sukta : 85

Suktam :   25



पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न । गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ॥ १०.०८५.२६ ॥
pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena | gṛhāngaccha gṛhapatnī yathāso vaśinī tvaṃ vidathamā vadāsi || 10.085.26 ||

Mandala : 10

Sukta : 85

Suktam :   26



इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि । ए॒ना पत्या॑ त॒न्वं१॒॑ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ॥ १०.०८५.२७ ॥
iha priyaṃ prajayā te samṛdhyatāmasmingṛhe gārhapatyāya jāgṛhi | enā patyā tanvaṃ1 saṃ sṛjasvādhā jivrī vidathamā vadāthaḥ || 10.085.27 ||

Mandala : 10

Sukta : 85

Suktam :   27



नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते । एध॑न्ते अस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बध्यते ॥ १०.०८५.२८ ॥
nīlalohitaṃ bhavati kṛtyāsaktirvyajyate | edhante asyā jñātayaḥ patirbandheṣu badhyate || 10.085.28 ||

Mandala : 10

Sukta : 85

Suktam :   28



परा॑ देहि शामु॒ल्यं॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ । कृ॒त्यैषा प॒द्वती॑ भू॒त्व्या जा॒या वि॑शते॒ पति॑म् ॥ १०.०८५.२९ ॥
parā dehi śāmulyaṃ brahmabhyo vi bhajā vasu | kṛtyaiṣā padvatī bhūtvyā jāyā viśate patim || 10.085.29 ||

Mandala : 10

Sukta : 85

Suktam :   29



अ॒श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या । पति॒र्यद्व॒ध्वो॒३॒॑ वास॑सा॒ स्वमङ्ग॑मभि॒धित्स॑ते ॥ १०.०८५.३० ॥
aśrīrā tanūrbhavati ruśatī pāpayāmuyā | patiryadvadhvo3 vāsasā svamaṅgamabhidhitsate || 10.085.30 ||

Mandala : 10

Sukta : 85

Suktam :   30



ये व॒ध्व॑श्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒दनु॑ । पुन॒स्तान्य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः ॥ १०.०८५.३१ ॥
ye vadhvaścandraṃ vahatuṃ yakṣmā yanti janādanu | punastānyajñiyā devā nayantu yata āgatāḥ || 10.085.31 ||

Mandala : 10

Sukta : 85

Suktam :   31



मा वि॑दन्परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दम्प॑ती । सु॒गेभि॑र्दु॒र्गमती॑ता॒मप॑ द्रा॒न्त्वरा॑तयः ॥ १०.०८५.३२ ॥
mā vidanparipanthino ya āsīdanti dampatī | sugebhirdurgamatītāmapa drāntvarātayaḥ || 10.085.32 ||

Mandala : 10

Sukta : 85

Suktam :   32



सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त । सौभा॑ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे॑तन ॥ १०.०८५.३३ ॥
sumaṅgalīriyaṃ vadhūrimāṃ sameta paśyata | saubhāgyamasyai dattvāyāthāstaṃ vi paretana || 10.085.33 ||

Mandala : 10

Sukta : 85

Suktam :   33



तृ॒ष्टमे॒तत्कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे । सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू॑यमर्हति ॥ १०.०८५.३४ ॥
tṛṣṭametatkaṭukametadapāṣṭhavadviṣavannaitadattave | sūryāṃ yo brahmā vidyātsa idvādhūyamarhati || 10.085.34 ||

Mandala : 10

Sukta : 85

Suktam :   34



आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नम् । सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शु॑न्धति ॥ १०.०८५.३५ ॥
āśasanaṃ viśasanamatho adhivikartanam | sūryāyāḥ paśya rūpāṇi tāni brahmā tu śundhati || 10.085.35 ||

Mandala : 10

Sukta : 85

Suktam :   35



गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑ । भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥ १०.०८५.३६ ॥
gṛbhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭiryathāsaḥ | bhago aryamā savitā puraṃdhirmahyaṃ tvādurgārhapatyāya devāḥ || 10.085.36 ||

Mandala : 10

Sukta : 85

Suktam :   36



तां पू॑षञ्छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒३॒॑ वप॑न्ति । या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ते॒ यस्या॑मु॒शन्तः॑ प्र॒हरा॑म॒ शेप॑म् ॥ १०.०८५.३७ ॥
tāṃ pūṣañchivatamāmerayasva yasyāṃ bījaṃ manuṣyā3 vapanti | yā na ūrū uśatī viśrayāte yasyāmuśantaḥ praharāma śepam || 10.085.37 ||

Mandala : 10

Sukta : 85

Suktam :   37



तुभ्य॒मग्रे॒ पर्य॑वहन्सू॒र्यां व॑ह॒तुना॑ स॒ह । पुनः॒ पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह ॥ १०.०८५.३८ ॥
tubhyamagre paryavahansūryāṃ vahatunā saha | punaḥ patibhyo jāyāṃ dā agne prajayā saha || 10.085.38 ||

Mandala : 10

Sukta : 85

Suktam :   38



पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा । दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रदः॑ श॒तम् ॥ १०.०८५.३९ ॥
punaḥ patnīmagniradādāyuṣā saha varcasā | dīrghāyurasyā yaḥ patirjīvāti śaradaḥ śatam || 10.085.39 ||

Mandala : 10

Sukta : 85

Suktam :   39



सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः । तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ॥ १०.०८५.४० ॥
somaḥ prathamo vivide gandharvo vivida uttaraḥ | tṛtīyo agniṣṭe patisturīyaste manuṣyajāḥ || 10.085.40 ||

Mandala : 10

Sukta : 85

Suktam :   40



सोमो॑ ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑ । र॒यिं च॑ पु॒त्राँश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ॥ १०.०८५.४१ ॥
somo dadadgandharvāya gandharvo dadadagnaye | rayiṃ ca putrāँścādādagnirmahyamatho imām || 10.085.41 ||

Mandala : 10

Sukta : 85

Suktam :   41



इ॒हैव स्तं॒ मा वि यौ॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् । क्रीळ॑न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ॥ १०.०८५.४२ ॥
ihaiva staṃ mā vi yauṣṭaṃ viśvamāyurvyaśnutam | krīळntau putrairnaptṛbhirmodamānau sve gṛhe || 10.085.42 ||

Mandala : 10

Sukta : 85

Suktam :   42



आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा । अदु॑र्मङ्गलीः पतिलो॒कमा वि॑श॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥ १०.०८५.४३ ॥
ā naḥ prajāṃ janayatu prajāpatirājarasāya samanaktvaryamā | adurmaṅgalīḥ patilokamā viśa śaṃ no bhava dvipade śaṃ catuṣpade || 10.085.43 ||

Mandala : 10

Sukta : 85

Suktam :   43



अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑ । वी॒र॒सूर्दे॒वका॑मा स्यो॒ना शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥ १०.०८५.४४ ॥
aghoracakṣurapatighnyedhi śivā paśubhyaḥ sumanāḥ suvarcāḥ | vīrasūrdevakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade || 10.085.44 ||

Mandala : 10

Sukta : 85

Suktam :   44



इ॒मां त्वमि॑न्द्र मीढ्वः सुपु॒त्रां सु॒भगां॑ कृणु । दशा॑स्यां पु॒त्राना धे॑हि॒ पति॑मेकाद॒शं कृ॑धि ॥ १०.०८५.४५ ॥
imāṃ tvamindra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu | daśāsyāṃ putrānā dhehi patimekādaśaṃ kṛdhi || 10.085.45 ||

Mandala : 10

Sukta : 85

Suktam :   45



स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी॑ श्व॒श्र्वां भ॑व । नना॑न्दरि स॒म्राज्ञी॑ भव स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ॥ १०.०८५.४६ ॥
samrājñī śvaśure bhava samrājñī śvaśrvāṃ bhava | nanāndari samrājñī bhava samrājñī adhi devṛṣu || 10.085.46 ||

Mandala : 10

Sukta : 85

Suktam :   46



सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः समापो॒ हृद॑यानि नौ । सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दधातु नौ ॥ १०.०८५.४७ ॥
samañjantu viśve devāḥ samāpo hṛdayāni nau | saṃ mātariśvā saṃ dhātā samu deṣṭrī dadhātu nau || 10.085.47 ||

Mandala : 10

Sukta : 85

Suktam :   47


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In