Rig Veda

Mandala 86

Sukta 86


This overlay will guide you through the buttons:

संस्कृत्म
A English

वि हि सोतो॒रसृ॑क्षत॒ नेन्द्रं॑ दे॒वम॑मंसत । यत्राम॑दद्वृ॒षाक॑पिर॒र्यः पु॒ष्टेषु॒ मत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.०१ ॥
vi hi sotorasṛkṣata nendraṃ devamamaṃsata | yatrāmadadvṛṣākapiraryaḥ puṣṭeṣu matsakhā viśvasmādindra uttaraḥ || 10.086.01 ||

Mandala : 10

Sukta : 86

Suktam :   1



परा॒ ही॑न्द्र॒ धाव॑सि वृ॒षाक॑पे॒रति॒ व्यथिः॑ । नो अह॒ प्र वि॑न्दस्य॒न्यत्र॒ सोम॑पीतये॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.०२ ॥
parā hīndra dhāvasi vṛṣākaperati vyathiḥ | no aha pra vindasyanyatra somapītaye viśvasmādindra uttaraḥ || 10.086.02 ||

Mandala : 10

Sukta : 86

Suktam :   2



किम॒यं त्वां वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः । यस्मा॑ इर॒स्यसीदु॒ न्व१॒॑र्यो वा॑ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.०३ ॥
kimayaṃ tvāṃ vṛṣākapiścakāra harito mṛgaḥ | yasmā irasyasīdu nva1ryo vā puṣṭimadvasu viśvasmādindra uttaraḥ || 10.086.03 ||

Mandala : 10

Sukta : 86

Suktam :   3



यमि॒मं त्वं वृ॒षाक॑पिं प्रि॒यमि॑न्द्राभि॒रक्ष॑सि । श्वा न्व॑स्य जम्भिष॒दपि॒ कर्णे॑ वराह॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.०४ ॥
yamimaṃ tvaṃ vṛṣākapiṃ priyamindrābhirakṣasi | śvā nvasya jambhiṣadapi karṇe varāhayurviśvasmādindra uttaraḥ || 10.086.04 ||

Mandala : 10

Sukta : 86

Suktam :   4



प्रि॒या त॒ष्टानि॑ मे क॒पिर्व्य॑क्ता॒ व्य॑दूदुषत् । शिरो॒ न्व॑स्य राविषं॒ न सु॒गं दु॒ष्कृते॑ भुवं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.०५ ॥
priyā taṣṭāni me kapirvyaktā vyadūduṣat | śiro nvasya rāviṣaṃ na sugaṃ duṣkṛte bhuvaṃ viśvasmādindra uttaraḥ || 10.086.05 ||

Mandala : 10

Sukta : 86

Suktam :   5



न मत्स्त्री सु॑भ॒सत्त॑रा॒ न सु॒याशु॑तरा भुवत् । न मत्प्रति॑च्यवीयसी॒ न सक्थ्युद्य॑मीयसी॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.०६ ॥
na matstrī subhasattarā na suyāśutarā bhuvat | na matpraticyavīyasī na sakthyudyamīyasī viśvasmādindra uttaraḥ || 10.086.06 ||

Mandala : 10

Sukta : 86

Suktam :   6



उ॒वे अ॑म्ब सुलाभिके॒ यथे॑वा॒ङ्ग भ॑वि॒ष्यति॑ । भ॒सन्मे॑ अम्ब॒ सक्थि॑ मे॒ शिरो॑ मे॒ वी॑व हृष्यति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.०७ ॥
uve amba sulābhike yathevāṅga bhaviṣyati | bhasanme amba sakthi me śiro me vīva hṛṣyati viśvasmādindra uttaraḥ || 10.086.07 ||

Mandala : 10

Sukta : 86

Suktam :   7



किं सु॑बाहो स्वङ्गुरे॒ पृथु॑ष्टो॒ पृथु॑जाघने । किं शू॑रपत्नि न॒स्त्वम॒भ्य॑मीषि वृ॒षाक॑पिं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.०८ ॥
kiṃ subāho svaṅgure pṛthuṣṭo pṛthujāghane | kiṃ śūrapatni nastvamabhyamīṣi vṛṣākapiṃ viśvasmādindra uttaraḥ || 10.086.08 ||

Mandala : 10

Sukta : 86

Suktam :   8



अ॒वीरा॑मिव॒ माम॒यं श॒रारु॑र॒भि म॑न्यते । उ॒ताहम॑स्मि वी॒रिणीन्द्र॑पत्नी म॒रुत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.०९ ॥
avīrāmiva māmayaṃ śarārurabhi manyate | utāhamasmi vīriṇīndrapatnī marutsakhā viśvasmādindra uttaraḥ || 10.086.09 ||

Mandala : 10

Sukta : 86

Suktam :   9



सं॒हो॒त्रं स्म॑ पु॒रा नारी॒ सम॑नं॒ वाव॑ गच्छति । वे॒धा ऋ॒तस्य॑ वी॒रिणीन्द्र॑पत्नी महीयते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.१० ॥
saṃhotraṃ sma purā nārī samanaṃ vāva gacchati | vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmādindra uttaraḥ || 10.086.10 ||

Mandala : 10

Sukta : 86

Suktam :   10



इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒भगा॑म॒हम॑श्रवम् । न॒ह्य॑स्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.११ ॥
indrāṇīmāsu nāriṣu subhagāmahamaśravam | nahyasyā aparaṃ cana jarasā marate patirviśvasmādindra uttaraḥ || 10.086.11 ||

Mandala : 10

Sukta : 86

Suktam :   11



नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेरृ॒ते । यस्ये॒दमप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.१२ ॥
nāhamindrāṇi rāraṇa sakhyurvṛṣākaperṛte | yasyedamapyaṃ haviḥ priyaṃ deveṣu gacchati viśvasmādindra uttaraḥ || 10.086.12 ||

Mandala : 10

Sukta : 86

Suktam :   12



वृषा॑कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे । घस॑त्त॒ इन्द्र॑ उ॒क्षणः॑ प्रि॒यं का॑चित्क॒रं ह॒विर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.१३ ॥
vṛṣākapāyi revati suputra ādu susnuṣe | ghasatta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havirviśvasmādindra uttaraḥ || 10.086.13 ||

Mandala : 10

Sukta : 86

Suktam :   13



उ॒क्ष्णो हि मे॒ पञ्च॑दश सा॒कं पच॑न्ति विंश॒तिम् । उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णन्ति मे॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.१४ ॥
ukṣṇo hi me pañcadaśa sākaṃ pacanti viṃśatim | utāhamadmi pīva idubhā kukṣī pṛṇanti me viśvasmādindra uttaraḥ || 10.086.14 ||

Mandala : 10

Sukta : 86

Suktam :   14



वृ॒ष॒भो न ति॒ग्मश‍ृ॑ङ्गो॒ऽन्तर्यू॒थेषु॒ रोरु॑वत् । म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते॑ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.१५ ॥
vṛṣabho na tigmaśa‍्ṛṅgo'ntaryūtheṣu roruvat | manthasta indra śaṃ hṛde yaṃ te sunoti bhāvayurviśvasmādindra uttaraḥ || 10.086.15 ||

Mandala : 10

Sukta : 86

Suktam :   15



न सेशे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒३॒॑ कपृ॑त् । सेदी॑शे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृम्भ॑ते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.१६ ॥
na seśe yasya rambate'ntarā sakthyā3 kapṛt | sedīśe yasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmādindra uttaraḥ || 10.086.16 ||

Mandala : 10

Sukta : 86

Suktam :   16



न सेशे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृम्भ॑ते । सेदी॑शे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒३॒॑ कपृ॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.१७ ॥
na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate | sedīśe yasya rambate'ntarā sakthyā3 kapṛdviśvasmādindra uttaraḥ || 10.086.17 ||

Mandala : 10

Sukta : 86

Suktam :   17



अ॒यमि॑न्द्र वृ॒षाक॑पिः॒ पर॑स्वन्तं ह॒तं वि॑दत् । अ॒सिं सू॒नां नवं॑ च॒रुमादेध॒स्यान॒ आचि॑तं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.१८ ॥
ayamindra vṛṣākapiḥ parasvantaṃ hataṃ vidat | asiṃ sūnāṃ navaṃ carumādedhasyāna ācitaṃ viśvasmādindra uttaraḥ || 10.086.18 ||

Mandala : 10

Sukta : 86

Suktam :   18



अ॒यमे॑मि वि॒चाक॑शद्विचि॒न्वन्दास॒मार्य॑म् । पिबा॑मि पाक॒सुत्व॑नो॒ऽभि धीर॑मचाकशं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.१९ ॥
ayamemi vicākaśadvicinvandāsamāryam | pibāmi pākasutvano'bhi dhīramacākaśaṃ viśvasmādindra uttaraḥ || 10.086.19 ||

Mandala : 10

Sukta : 86

Suktam :   19



धन्व॑ च॒ यत्कृ॒न्तत्रं॑ च॒ कति॑ स्वि॒त्ता वि योज॑ना । नेदी॑यसो वृषाक॒पेऽस्त॒मेहि॑ गृ॒हाँ उप॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.२० ॥
dhanva ca yatkṛntatraṃ ca kati svittā vi yojanā | nedīyaso vṛṣākape'stamehi gṛhāँ upa viśvasmādindra uttaraḥ || 10.086.20 ||

Mandala : 10

Sukta : 86

Suktam :   20



पुन॒रेहि॑ वृषाकपे सुवि॒ता क॑ल्पयावहै । य ए॒ष स्व॑प्न॒नंश॒नोऽस्त॒मेषि॑ प॒था पुन॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.२१ ॥
punarehi vṛṣākape suvitā kalpayāvahai | ya eṣa svapnanaṃśano'stameṣi pathā punarviśvasmādindra uttaraḥ || 10.086.21 ||

Mandala : 10

Sukta : 86

Suktam :   21



यदुद॑ञ्चो वृषाकपे गृ॒हमि॒न्द्राज॑गन्तन । क्व१॒॑ स्य पु॑ल्व॒घो मृ॒गः कम॑गञ्जन॒योप॑नो॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.२२ ॥
yadudañco vṛṣākape gṛhamindrājagantana | kva1 sya pulvagho mṛgaḥ kamagañjanayopano viśvasmādindra uttaraḥ || 10.086.22 ||

Mandala : 10

Sukta : 86

Suktam :   22



पर्शु॑र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिम् । भ॒द्रं भ॑ल॒ त्यस्या॑ अभू॒द्यस्या॑ उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १०.०८६.२३ ॥
parśurha nāma mānavī sākaṃ sasūva viṃśatim | bhadraṃ bhala tyasyā abhūdyasyā udaramāmayadviśvasmādindra uttaraḥ || 10.086.23 ||

Mandala : 10

Sukta : 86

Suktam :   23


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In