Rig Veda

Mandala 87

Sukta 87


This overlay will guide you through the buttons:

संस्कृत्म
A English

र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥ १०.०८७.०१ ॥
rakṣohaṇaṃ vājinamā jigharmi mitraṃ prathiṣṭhamupa yāmi śarma | śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam || 10.087.01 ||

Mandala : 10

Sukta : 87

Suktam :   1



अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेदः॒ समि॑द्धः । आ जि॒ह्वया॒ मूर॑देवान्रभस्व क्र॒व्यादो॑ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ॥ १०.०८७.०२ ॥
ayodaṃṣṭro arciṣā yātudhānānupa spṛśa jātavedaḥ samiddhaḥ | ā jihvayā mūradevānrabhasva kravyādo vṛktvyapi dhatsvāsan || 10.087.02 ||

Mandala : 10

Sukta : 87

Suktam :   2



उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा॑ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं॑ च । उ॒तान्तरि॑क्षे॒ परि॑ याहि राज॒ञ्जम्भैः॒ सं धे॑ह्य॒भि या॑तु॒धाना॑न् ॥ १०.०८७.०३ ॥
ubhobhayāvinnupa dhehi daṃṣṭrā hiṃsraḥ śiśāno'varaṃ paraṃ ca | utāntarikṣe pari yāhi rājañjambhaiḥ saṃ dhehyabhi yātudhānān || 10.087.03 ||

Mandala : 10

Sukta : 87

Suktam :   3



य॒ज्ञैरिषूः॑ सं॒नम॑मानो अग्ने वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः । ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्घ्येषाम् ॥ १०.०८७.०४ ॥
yajñairiṣūḥ saṃnamamāno agne vācā śalyāँ aśanibhirdihānaḥ | tābhirvidhya hṛdaye yātudhānānpratīco bāhūnprati bhaṅghyeṣām || 10.087.04 ||

Mandala : 10

Sukta : 87

Suktam :   4



अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम् । प्र पर्वा॑णि जातवेदः श‍ृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णम् ॥ १०.०८७.०५ ॥
agne tvacaṃ yātudhānasya bhindhi hiṃsrāśanirharasā hantvenam | pra parvāṇi jātavedaḥ śa‍्ṛṇīhi kravyātkraviṣṇurvi cinotu vṛkṇam || 10.087.05 ||

Mandala : 10

Sukta : 87

Suktam :   5



यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमग्न उ॒त वा॒ चर॑न्तम् । यद्वा॒न्तरि॑क्षे प॒थिभिः॒ पत॑न्तं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥ १०.०८७.०६ ॥
yatredānīṃ paśyasi jātavedastiṣṭhantamagna uta vā carantam | yadvāntarikṣe pathibhiḥ patantaṃ tamastā vidhya śarvā śiśānaḥ || 10.087.06 ||

Mandala : 10

Sukta : 87

Suktam :   6



उ॒ताल॑ब्धं स्पृणुहि जातवेद आलेभा॒नादृ॒ष्टिभि॑र्यातु॒धाना॑त् । अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒ क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः॑ ॥ १०.०८७.०७ ॥
utālabdhaṃ spṛṇuhi jātaveda ālebhānādṛṣṭibhiryātudhānāt | agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkāstamadantvenīḥ || 10.087.07 ||

Mandala : 10

Sukta : 87

Suktam :   7



इ॒ह प्र ब्रू॑हि यत॒मः सो अ॑ग्ने॒ यो या॑तु॒धानो॒ य इ॒दं कृ॒णोति॑ । तमा र॑भस्व स॒मिधा॑ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम् ॥ १०.०८७.०८ ॥
iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṃ kṛṇoti | tamā rabhasva samidhā yaviṣṭha nṛcakṣasaścakṣuṣe randhayainam || 10.087.08 ||

Mandala : 10

Sukta : 87

Suktam :   8



ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः । हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ॥ १०.०८७.०९ ॥
tīkṣṇenāgne cakṣuṣā rakṣa yajñaṃ prāñcaṃ vasubhyaḥ pra ṇaya pracetaḥ | hiṃsraṃ rakṣāṃsyabhi śośucānaṃ mā tvā dabhanyātudhānā nṛcakṣaḥ || 10.087.09 ||

Mandala : 10

Sukta : 87

Suktam :   9



नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ श‍ृणी॒ह्यग्रा॑ । तस्या॑ग्ने पृ॒ष्टीर्हर॑सा श‍ृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ॥ १०.०८७.१० ॥
nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śa‍्ṛṇīhyagrā | tasyāgne pṛṣṭīrharasā śa‍्ṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca || 10.087.10 ||

Mandala : 10

Sukta : 87

Suktam :   10



त्रिर्या॑तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑ । तम॒र्चिषा॑ स्फू॒र्जय॑ञ्जातवेदः सम॒क्षमे॑नं गृण॒ते नि वृ॑ङ्धि ॥ १०.०८७.११ ॥
triryātudhānaḥ prasitiṃ ta etvṛtaṃ yo agne anṛtena hanti | tamarciṣā sphūrjayañjātavedaḥ samakṣamenaṃ gṛṇate ni vṛṅdhi || 10.087.11 ||

Mandala : 10

Sukta : 87

Suktam :   11



तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑फा॒रुजं॒ येन॒ पश्य॑सि यातु॒धान॑म् । अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्यो॑ष ॥ १०.०८७.१२ ॥
tadagne cakṣuḥ prati dhehi rebhe śaphārujaṃ yena paśyasi yātudhānam | atharvavajjyotiṣā daivyena satyaṃ dhūrvantamacitaṃ nyoṣa || 10.087.12 ||

Mandala : 10

Sukta : 87

Suktam :   12



यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः । म॒न्योर्मन॑सः शर॒व्या॒३॒॑ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥ १०.०८७.१३ ॥
yadagne adya mithunā śapāto yadvācastṛṣṭaṃ janayanta rebhāḥ | manyormanasaḥ śaravyā3 jāyate yā tayā vidhya hṛdaye yātudhānān || 10.087.13 ||

Mandala : 10

Sukta : 87

Suktam :   13



परा॑ श‍ृणीहि॒ तप॑सा यातु॒धाना॒न्परा॑ग्ने॒ रक्षो॒ हर॑सा श‍ृणीहि । परा॒र्चिषा॒ मूर॑देवाञ्छृणीहि॒ परा॑सु॒तृपो॑ अ॒भि शोशु॑चानः ॥ १०.०८७.१४ ॥
parā śa‍्ṛṇīhi tapasā yātudhānānparāgne rakṣo harasā śa‍्ṛṇīhi | parārciṣā mūradevāñchṛṇīhi parāsutṛpo abhi śośucānaḥ || 10.087.14 ||

Mandala : 10

Sukta : 87

Suktam :   14



परा॒द्य दे॒वा वृ॑जि॒नं श‍ृ॑णन्तु प्र॒त्यगे॑नं श॒पथा॑ यन्तु तृ॒ष्टाः । वा॒चास्ते॑नं॒ शर॑व ऋच्छन्तु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ॥ १०.०८७.१५ ॥
parādya devā vṛjinaṃ śa‍्ṛṇantu pratyagenaṃ śapathā yantu tṛṣṭāḥ | vācāstenaṃ śarava ṛcchantu marmanviśvasyaitu prasitiṃ yātudhānaḥ || 10.087.15 ||

Mandala : 10

Sukta : 87

Suktam :   15



यः पौरु॑षेयेण क्र॒विषा॑ सम॒ङ्क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धानः॑ । यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥ १०.०८७.१६ ॥
yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ | yo aghnyāyā bharati kṣīramagne teṣāṃ śīrṣāṇi harasāpi vṛśca || 10.087.16 ||

Mandala : 10

Sukta : 87

Suktam :   16



सं॒व॒त्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः । पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा॑ विध्य॒ मर्म॑न् ॥ १०.०८७.१७ ॥
saṃvatsarīṇaṃ paya usriyāyāstasya māśīdyātudhāno nṛcakṣaḥ | pīyūṣamagne yatamastitṛpsāttaṃ pratyañcamarciṣā vidhya marman || 10.087.17 ||

Mandala : 10

Sukta : 87

Suktam :   17



वि॒षं गवां॑ यातु॒धानाः॑ पिब॒न्त्वा वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवाः॑ । परै॑नान्दे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयन्ताम् ॥ १०.०८७.१८ ॥
viṣaṃ gavāṃ yātudhānāḥ pibantvā vṛścyantāmaditaye durevāḥ | paraināndevaḥ savitā dadātu parā bhāgamoṣadhīnāṃ jayantām || 10.087.18 ||

Mandala : 10

Sukta : 87

Suktam :   18



स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः । अनु॑ दह स॒हमू॑रान्क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥ १०.०८७.१९ ॥
sanādagne mṛṇasi yātudhānānna tvā rakṣāṃsi pṛtanāsu jigyuḥ | anu daha sahamūrānkravyādo mā te hetyā mukṣata daivyāyāḥ || 10.087.19 ||

Mandala : 10

Sukta : 87

Suktam :   19



त्वं नो॑ अग्ने अध॒रादुद॑क्ता॒त्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त् । प्रति॒ ते ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहन्तु ॥ १०.०८७.२० ॥
tvaṃ no agne adharādudaktāttvaṃ paścāduta rakṣā purastāt | prati te te ajarāsastapiṣṭhā aghaśaṃsaṃ śośucato dahantu || 10.087.20 ||

Mandala : 10

Sukta : 87

Suktam :   20



प॒श्चात्पु॒रस्ता॑दध॒रादुद॑क्तात्क॒विः काव्ये॑न॒ परि॑ पाहि राजन् । सखे॒ सखा॑यम॒जरो॑ जरि॒म्णेऽग्ने॒ मर्ता॒ँ अम॑र्त्य॒स्त्वं नः॑ ॥ १०.०८७.२१ ॥
paścātpurastādadharādudaktātkaviḥ kāvyena pari pāhi rājan | sakhe sakhāyamajaro jarimṇe'gne martāँ amartyastvaṃ naḥ || 10.087.21 ||

Mandala : 10

Sukta : 87

Suktam :   21



परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑ताम् ॥ १०.०८७.२२ ॥
pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi | dhṛṣadvarṇaṃ divedive hantāraṃ bhaṅgurāvatām || 10.087.22 ||

Mandala : 10

Sukta : 87

Suktam :   22



वि॒षेण॑ भङ्गु॒राव॑तः॒ प्रति॑ ष्म र॒क्षसो॑ दह । अग्ने॑ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिरृ॒ष्टिभिः॑ ॥ १०.०८७.२३ ॥
viṣeṇa bhaṅgurāvataḥ prati ṣma rakṣaso daha | agne tigmena śociṣā tapuragrābhirṛṣṭibhiḥ || 10.087.23 ||

Mandala : 10

Sukta : 87

Suktam :   23



प्रत्य॑ग्ने मिथु॒ना द॑ह यातु॒धाना॑ किमी॒दिना॑ । सं त्वा॑ शिशामि जागृ॒ह्यद॑ब्धं विप्र॒ मन्म॑भिः ॥ १०.०८७.२४ ॥
pratyagne mithunā daha yātudhānā kimīdinā | saṃ tvā śiśāmi jāgṛhyadabdhaṃ vipra manmabhiḥ || 10.087.24 ||

Mandala : 10

Sukta : 87

Suktam :   24



प्रत्य॑ग्ने॒ हर॑सा॒ हरः॑ श‍ृणी॒हि वि॒श्वतः॒ प्रति॑ । या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्य॑म् ॥ १०.०८७.२५ ॥
pratyagne harasā haraḥ śa‍्ṛṇīhi viśvataḥ prati | yātudhānasya rakṣaso balaṃ vi ruja vīryam || 10.087.25 ||

Mandala : 10

Sukta : 87

Suktam :   25


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In