Rig Veda

Mandala 89

Sukta 89


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रं॑ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो॑च॒ना वि ज्मो अन्ता॑न् । आ यः प॒प्रौ च॑र्षणी॒धृद्वरो॑भिः॒ प्र सिन्धु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ॥ १०.०८९.०१ ॥
indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmo antān | ā yaḥ paprau carṣaṇīdhṛdvarobhiḥ pra sindhubhyo riricāno mahitvā || 10.089.01 ||

Mandala : 10

Sukta : 89

Suktam :   1



स सूर्यः॒ पर्यु॒रू वरां॒स्येन्द्रो॑ ववृत्या॒द्रथ्ये॑व च॒क्रा । अति॑ष्ठन्तमप॒स्यं१॒॑ न सर्गं॑ कृ॒ष्णा तमां॑सि॒ त्विष्या॑ जघान ॥ १०.०८९.०२ ॥
sa sūryaḥ paryurū varāṃsyendro vavṛtyādrathyeva cakrā | atiṣṭhantamapasyaṃ1 na sargaṃ kṛṣṇā tamāṃsi tviṣyā jaghāna || 10.089.02 ||

Mandala : 10

Sukta : 89

Suktam :   2



स॒मा॒नम॑स्मा॒ अन॑पावृदर्च क्ष्म॒या दि॒वो अस॑मं॒ ब्रह्म॒ नव्य॑म् । वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इन्द्र॑श्चि॒काय॒ न सखा॑यमी॒षे ॥ १०.०८९.०३ ॥
samānamasmā anapāvṛdarca kṣmayā divo asamaṃ brahma navyam | vi yaḥ pṛṣṭheva janimānyarya indraścikāya na sakhāyamīṣe || 10.089.03 ||

Mandala : 10

Sukta : 89

Suktam :   3



इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गा अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् । यो अक्षे॑णेव च॒क्रिया॒ शची॑भि॒र्विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ॥ १०.०८९.०४ ॥
indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt | yo akṣeṇeva cakriyā śacībhirviṣvaktastambha pṛthivīmuta dyām || 10.089.04 ||

Mandala : 10

Sukta : 89

Suktam :   4



आपा॑न्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी॑वा॒ञ्छरु॑माँ ऋजी॒षी । सोमो॒ विश्वा॑न्यत॒सा वना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः ॥ १०.०८९.०५ ॥
āpāntamanyustṛpalaprabharmā dhuniḥ śimīvāñcharumāँ ṛjīṣī | somo viśvānyatasā vanāni nārvāgindraṃ pratimānāni debhuḥ || 10.089.05 ||

Mandala : 10

Sukta : 89

Suktam :   5



न यस्य॒ द्यावा॑पृथि॒वी न धन्व॒ नान्तरि॑क्षं॒ नाद्र॑यः॒ सोमो॑ अक्षाः । यद॑स्य म॒न्युर॑धिनी॒यमा॑नः श‍ृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ॥ १०.०८९.०६ ॥
na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ | yadasya manyuradhinīyamānaḥ śa‍्ṛṇāti vīळ्u rujati sthirāṇi || 10.089.06 ||

Mandala : 10

Sukta : 89

Suktam :   6



ज॒घान॑ वृ॒त्रं स्वधि॑ति॒र्वने॑व रु॒रोज॒ पुरो॒ अर॑द॒न्न सिन्धू॑न् । बि॒भेद॑ गि॒रिं नव॒मिन्न कु॒म्भमा गा इन्द्रो॑ अकृणुत स्व॒युग्भिः॑ ॥ १०.०८९.०७ ॥
jaghāna vṛtraṃ svadhitirvaneva ruroja puro aradanna sindhūn | bibheda giriṃ navaminna kumbhamā gā indro akṛṇuta svayugbhiḥ || 10.089.07 ||

Mandala : 10

Sukta : 89

Suktam :   7



त्वं ह॒ त्यदृ॑ण॒या इ॑न्द्र॒ धीरो॒ऽसिर्न पर्व॑ वृजि॒ना श‍ृ॑णासि । प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ युजं॒ न जना॑ मि॒नन्ति॑ मि॒त्रम् ॥ १०.०८९.०८ ॥
tvaṃ ha tyadṛṇayā indra dhīro'sirna parva vṛjinā śa‍्ṛṇāsi | pra ye mitrasya varuṇasya dhāma yujaṃ na janā minanti mitram || 10.089.08 ||

Mandala : 10

Sukta : 89

Suktam :   8



प्र ये मि॒त्रं प्रार्य॒मणं॑ दु॒रेवाः॒ प्र सं॒गिरः॒ प्र वरु॑णं मि॒नन्ति॑ । न्य१॒॑मित्रे॑षु व॒धमि॑न्द्र॒ तुम्रं॒ वृष॒न्वृषा॑णमरु॒षं शि॑शीहि ॥ १०.०८९.०९ ॥
pra ye mitraṃ prāryamaṇaṃ durevāḥ pra saṃgiraḥ pra varuṇaṃ minanti | nya1mitreṣu vadhamindra tumraṃ vṛṣanvṛṣāṇamaruṣaṃ śiśīhi || 10.089.09 ||

Mandala : 10

Sukta : 89

Suktam :   9



इन्द्रो॑ दि॒व इन्द्र॑ ईशे पृथि॒व्या इन्द्रो॑ अ॒पामिन्द्र॒ इत्पर्व॑तानाम् । इन्द्रो॑ वृ॒धामिन्द्र॒ इन्मेधि॑राणा॒मिन्द्रः॒ क्षेमे॒ योगे॒ हव्य॒ इन्द्रः॑ ॥ १०.०८९.१० ॥
indro diva indra īśe pṛthivyā indro apāmindra itparvatānām | indro vṛdhāmindra inmedhirāṇāmindraḥ kṣeme yoge havya indraḥ || 10.089.10 ||

Mandala : 10

Sukta : 89

Suktam :   10



प्राक्तुभ्य॒ इन्द्रः॒ प्र वृ॒धो अह॑भ्यः॒ प्रान्तरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः । प्र वात॑स्य॒ प्रथ॑सः॒ प्र ज्मो अन्ता॒त्प्र सिन्धु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्यः॑ ॥ १०.०८९.११ ॥
prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣātpra samudrasya dhāseḥ | pra vātasya prathasaḥ pra jmo antātpra sindhubhyo ririce pra kṣitibhyaḥ || 10.089.11 ||

Mandala : 10

Sukta : 89

Suktam :   11



प्र शोशु॑चत्या उ॒षसो॒ न के॒तुर॑सि॒न्वा ते॑ वर्ततामिन्द्र हे॒तिः । अश्मे॑व विध्य दि॒व आ सृ॑जा॒नस्तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ॥ १०.०८९.१२ ॥
pra śośucatyā uṣaso na keturasinvā te vartatāmindra hetiḥ | aśmeva vidhya diva ā sṛjānastapiṣṭhena heṣasā droghamitrān || 10.089.12 ||

Mandala : 10

Sukta : 89

Suktam :   12



अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः । अन्विन्द्रं॒ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानम् ॥ १०.०८९.१३ ॥
anvaha māsā anvidvanānyanvoṣadhīranu parvatāsaḥ | anvindraṃ rodasī vāvaśāne anvāpo ajihata jāyamānam || 10.089.13 ||

Mandala : 10

Sukta : 89

Suktam :   13



कर्हि॑ स्वि॒त्सा त॑ इन्द्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् । मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ न गावः॑ पृथि॒व्या आ॒पृग॑मु॒या शय॑न्ते ॥ १०.०८९.१४ ॥
karhi svitsā ta indra cetyāsadaghasya yadbhinado rakṣa eṣat | mitrakruvo yacchasane na gāvaḥ pṛthivyā āpṛgamuyā śayante || 10.089.14 ||

Mandala : 10

Sukta : 89

Suktam :   14



श॒त्रू॒यन्तो॑ अ॒भि ये न॑स्तत॒स्रे महि॒ व्राध॑न्त ओग॒णास॑ इन्द्र । अ॒न्धेना॒मित्रा॒स्तम॑सा सचन्तां सुज्यो॒तिषो॑ अ॒क्तव॒स्ताँ अ॒भि ष्युः॑ ॥ १०.०८९.१५ ॥
śatrūyanto abhi ye nastatasre mahi vrādhanta ogaṇāsa indra | andhenāmitrāstamasā sacantāṃ sujyotiṣo aktavastāँ abhi ṣyuḥ || 10.089.15 ||

Mandala : 10

Sukta : 89

Suktam :   15



पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना॑नां॒ ब्रह्मा॑णि॒ मन्द॑न्गृण॒तामृषी॑णाम् । इ॒मामा॒घोष॒न्नव॑सा॒ सहू॑तिं ति॒रो विश्वा॒ँ अर्च॑तो याह्य॒र्वाङ् ॥ १०.०८९.१६ ॥
purūṇi hi tvā savanā janānāṃ brahmāṇi mandangṛṇatāmṛṣīṇām | imāmāghoṣannavasā sahūtiṃ tiro viśvāँ arcato yāhyarvāṅ || 10.089.16 ||

Mandala : 10

Sukta : 89

Suktam :   16



ए॒वा ते॑ व॒यमि॑न्द्र भुञ्जती॒नां वि॒द्याम॑ सुमती॒नां नवा॑नाम् । वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒श्वामि॑त्रा उ॒त त॑ इन्द्र नू॒नम् ॥ १०.०८९.१७ ॥
evā te vayamindra bhuñjatīnāṃ vidyāma sumatīnāṃ navānām | vidyāma vastoravasā gṛṇanto viśvāmitrā uta ta indra nūnam || 10.089.17 ||

Mandala : 10

Sukta : 89

Suktam :   17



शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । श‍ृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ १०.०८९.१८ ॥
śunaṃ huvema maghavānamindramasminbhare nṛtamaṃ vājasātau | śa‍्ṛṇvantamugramūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām || 10.089.18 ||

Mandala : 10

Sukta : 89

Suktam :   18


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In